caturviṃśatitamo+adhyāyaḥ /

Su.1.24.1 athāto vyādhisamuddeśīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.24.2 yathovāca bhagavān dhanvantariḥ //

Su.1.24.3 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāśca / tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //

Su.1.24.4 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate / pragabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti / tacca duḥkhaṃ trividhaṃ ādhyātmikaṃ ādhibhautikaṃ ādhidaivikamiti / tattu saptavidhe vyādhāvupanipatati / te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti //

Su.1.24.5 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te+api dvividhāḥ mātṛjāḥ pitṛjāśca / janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te+api dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāśca / doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāśca te+api dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāśca / punaśca dvividhāḥ śārīrā mānasāśca / ta ete ādhyātmikāḥ //

Su.1.24.6 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te+api dvividhāḥ śastrakṛtā vyālakṛtāśca / ete ādhibhautikāḥ //

Su.1.24.7 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te+api dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāśca / daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāśca te+api dvividhāḥ vidyudaśanikrtāḥ piśācādikṛtāśca punaśca dvividhāḥ saṃsargajā ākasmikāśca / svabhāvabalapravṛttāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te+api dvividhāḥ kālakṛtā akālakṛtāśca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ / ete ādhidaivikāḥ / atra sarvavyādhyavarodhaḥ //

Su.1.24.8 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvāddṛṣṭaphalatvādāgamācca / yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evameva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitamavyatiricya vātapittaśleṣmāṇo vartante / doṣadhātumalasaṃsargādāyatanaviśeṣānnimittataścaiṣāṃ vikalpaḥ / doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo+ayaṃ śoṇitajo+ayaṃ māṃsajo+ayaṃ medojo+ayaṃ asthijo+ayaṃ majjajo+ayaṃ śukrajo+ayam vyādhiriti //

Su.1.24.9 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo+arbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo+adhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo+asthidoṣajāḥ tamodarśanamūrcchābhramaparvasthūlamūlārurjanmanetrābhisyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaśca taddoṣajāḥ tvagdoṣāḥ saṅgo+atipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇāmapravṛttirayathāpravṛttirvendriyāyatanadoṣāḥ ityeṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //

Su.1.24.10 bhavati cātra /

Su.1.24.10ab kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām /

Su.1.24.10cd yatra saṅgaḥ khavaiguṇyādvyādhistatropajāyate //

Su.1.24.11 bhūyo+atra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna / atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ saṃbandhaḥ yathāhi vidyaudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācinna bhavanti atha ca nimittatastata evotpattiriti taraṅgabudbudādayaścodakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvātikaḥ atha ca nimittata evotpattiriti //

Su.1.24.12 bhavati cātra /

Su.1.24.12ab vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak /

Su.1.24.12cd vistareṇottare tantre sarvābādhāśca vakṣyate //

iti suśrutasaṃhitāyāṃ sūtrasthāne vyādhisamuddeśīyo nāma caturviṃśo+adhyāyaḥ //