tṛtīyo+adhyāyaḥ/

Su.3.3.1 athāto garbhāvakrānti śārīraṁ vyākhyāsyāmaḥ//

Su.3.3.2 yathovāca bhagavān dhanvantariḥ//

Su.3.3.3 saumyaṁ śukramārtavamāgneyamitareṣāmapyatra bhūtānāṁ sānnidhyamastyaṇunā viśeṣeṇa, parasparopakārātparasparānugrahātparasparānupraveśācca//

Su.3.3.4 tatra strīpuṁsayoḥ saṁyoge tejaḥ śarīrādvāyurudīrayati, tatastejonilasannipātacchukraṁ cyutaṁ yonimabhipratipadyate saṁsṛjyate cārtavena, tato+agnīṣomasaṁyogāt (garbho?) saṁsṛjyamāno (garbho?) garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko+asāvityevamādibhiḥ paryāyavācakairnāmabhirabhidhīyate dainasaṁ(yo?)gādakṣayo+acintyo bhūtātmanā sahānvakṣaṁ sattvarajastamobhirdaināsurairaparaiśca bhāvairvāyunā+abhipreryamāṇaḥ, garbhāśayamanupraniśyāvatiṣṭhate//

Su.3.3.5 tatra śukrabāhulyāt pumān, ārtavabāhulyāt strī, sāmyādubhayornapuṁsakamiti//

Su.3.3.6 ṛtustu dvādaśarātraṁ bhavati dṛṣṭārtavaḥ; adṛṣṭārtavā+apyastītyeke bhāṣante//

Su.3.3.7 bhavanti cātra/ pīnaprasannavadanāṁ praklinnātmamukhadvijām// narakāmāṁ priyakathāṁ srastakukṣyakṣimūrdhajām//

Su.3.3.8 sphuradbhujakucaśroṇinābhyūrujaghanasphicam// harśautsukyaparāṁ cāpi vidyādṛtumatīmiti//

Su.3.3.9 niyataṁ divase+atīte saṅkucatyambujaṁ yathā// ṛtau vyatīte nāryāstu yoniḥ saṁvriyate tathā//

Su.3.3.10 māsenopacitaṁ kāle dhamanībhyāṁ tadārtavam// īṣatkṛṣṇaṁ vigandhaṁ ca vāyuryonimukhaṁ nayet//

Su.3.3.11 tadvarṣāddvādaśāt kāle vartamānamasṛk punaḥ// jarāpakvaśarīrāṇāṁ yāti pañcāśataḥ kṣayam//

Su.3.3.12 yugmeṣu tu pumān prokto divaseṣvanyathā+abalā// puṣpakāle śucistasmādapatyārthī striyaṁ vrajet//

Su.3.3.13 tatra sadyogṛhītagarbhāyā liṅgāni---śramo glāniḥ pipāsā sakthisadanaṁ śukraśoṇitayoravabandhaḥ sphuraṇaṁ ca yoneḥ//

Su.3.3.14 stanayoḥ kṛṣṇamukhatā romarājyudgamastathā// akṣipakṣmāṇi cāpyasyāḥ saṁmīlyante viśeṣataḥ//

Su.3.3.15 akāmataśchardayati gandhādudvijate śubhāt// prasekaḥ sadanaṁ cāpi garbhiṇyā liṅgamucyate//

Su.3.3.16 tadā prabhṛti16 vyavāyaṁ vyāyāmamatitarpaṇamatikarśanaṁ divāsvapnaṁ rātrijāgaraṇaṁ śokaṁ yānārohaṇaṁ17 bhayamutkaṭukāsanaṁ caikāntataḥ snehādikriyāṁ śoṇitamokṣaṇaṁ cākāle vegavidhāraṇaṁ ca na seveta//

Su.3.3.17 doṣābhighātairgarbhiṇyā yo yo bhāgaḥ prapīḍyate// sa sa bhāgaḥ śiśostasya garbhasthasya prapīḍyate//

Su.3.3.18 tatra prathame māsi kalalaṁ jāyate; dvitīye śītoṣmānilairabhiprapacyamānānāṁ mahābhūtānāṁ saṁghāto ghanaḥ saṁjāyate yadi piṇḍaḥ pumān, strī cet peśī, napuṁsakaṁ cedarbudamiti; tṛtīye hastapādaśirasāṁ pañca piṇḍakā nirvartante+aṅgapratyaṅgavibhāgaśca sūkṣmo bhavati; caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati, garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati, kasmāt? tatsthānatvāt; tasmādgarbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti, dvihṛdayāṁ ca nārīṁ dauhṛdinīmācakṣate, dauhṛdavimānanāt kubjaṁ kuṇiṁ khañjaṁ jaḍaṁ vāmanaṁ vikṛtākṣamanakṣaṁ vā nārī sutaṁ janayati, tasmāt sā yadyadicchettattattasyai dāpayet, labdhadauhṛdā hi vīryavantaṁ cirāyuṣaṁ ca putraṁ janayati//

Su.3.3.19 bhavati cātra/ indriyārthāṁstu yān yān sā bhoktumicchati garbhiṇī garbhābādhabhayāttāṁstān bhiṣagāhṛtya dāpayet//

Su.3.3.20 sā prāptadauhṛdā putraṁ janayeta guṇānvitam// alabdhadauhṛdā garbhe labhetātmani vā bhayam//

Su.3.3.21 yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā// prajāyeta sutasyārtistasmiṁstasmiṁstathendriye//

Su.3.3.22 rājasandarśane yasyā daurhṛdaṁ jāyate striyāḥ// arthavantaṁ mahābhāgaṁ kumāraṁ sā prasūyate//

Su.3.3.23 dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt// alaṅkāraiṣiṇaṁ putraṁ lalitaṁ sā prasūyate//

Su.3.3.24 āśrame saṁyatātmānaṁ dharmaśīlaṁ prasūyate// devatāpratimāyāṁ tu prasūte pārṣadopamam// darśane vyālajātīnāṁ hiṁsāśīlaṁ prasūyate//

Su.3.3.25 godhāmāṁsāśane putraṁ suṣupsuṁ dhāraṇātmakam18/ gavāṁ māṁse tu balinaṁ sarvakleśasahaṁ tathā//

Su.3.3.26 māhiṣe daurhṛdācchūraṁ raktākṣaṁ lomasaṁyutam19// varāhamāṁsāt svapnāluṁ śūraṁ saṁjanayet sutam//

Su.3.3.27 mārgādvikrāntajaṅghālaṁ sadā vanacaraṁ sutam// sṛmarādvignimanasaṁ nityabhītaṁ ca taittirāt//

Su.3.3.28 ato+anukteṣu yā nārī samabhidhyāti daurhṛdam// śarīrācāraśīlaiḥ sā samānaṁ janayiṣyati//

Su.3.3.29 karmaṇā coditaṁ jantorbhavitavyaṁ punarbhavet// yathā tathā daivayogāddaurhṛdaṁ janayeddhṛdi//

Su.3.3.30 pañcame manaḥpratibuddhataraṁ bhavati, ṣaṣṭhe buddhiḥ, saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataraḥ, aṣṭame+asthirībhavatyojaḥ20, tatra jātaścenna jīvennirojastvān-nairṛtabhāgatvācca['nairṛtabhāgadheyatvāt'iti pā+], tato baliṁ māṁsaudanamasmai dāpayet? navamadaśamaikādaśadvādaśānāmanyatamasmin jāyate, ato+anyathā vikārī bhavati//

Su.3.3.31 mātustu khalu rasavahāyāṁ nāḍyāṁ garbhanābhināḍī pratibaddhā, sā+asya māturāhārarasavīryamabhivahati/ tenopasnehenāsyābhivṛddhirbhavati/ asaṁjātāṅgapratyaṅgapravibhāgamāniṣekāt['asañjātāṅgapratyaṅgavibhāgaṁ tu garbhe niṣekāt prabhṛti'iti pā+] prabhṛti sarvaśarīrāvayavānusāriṇīnāṁ rasavahānāṁ tiryaggatānāṁ dhamanīnāmupasneho jīvayati//

Su.3.3.32 garbhasya khalu saṁbhavataḥ pūrvaṁ śiraḥ saṁbhavatītyāha śaunakaḥ, śiromūlatvāt-pradhānendriyāṇāṁ21; hṛdayamiti kṛtavīryo, buddhermanasaśca sthānatvāt; nābhiriti pārāśaryaḥ, tato hi vardhate deho dehinaḥ; pāṇipādamiti mārkaṇḍeyaḥ, tanmūlatvācceṣṭāyā garbhasya; madhyaśarīramiti subhūtirgautamaḥ, tannibaddhatvāt sarvagātrasaṁbhavasya/ tattu na samyak, sarvāṇyaṅgapratyaṅgāni yugapat saṁbhavantītyāha dhanvantariḥ, garbhasya sūkṣmatvānnopalabhyante vaṁśāṅkuravaccūtaphalavacca; tadyathā---cūtaphale paripakve keśaramāṁsāsthimajjānaḥ pṛthak pṛthag dṛśyante, kālaprakarṣāt; tānyeva taruṇe nopalabhyante, sūkṣmatvāt; teṣāṁ sūkṣmāṇāṁ keśarādīnāṁ kālaḥ pravyaktatāṁ karoti; etenaiva vaṁśāṅkuro+api vyākhyātaḥ/ evaṁ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsvapi saukṣmyādanupalabdhiḥ, tānyeva kālaprakarṣāt pravyaktāni bhavanti//

Su.3.3.33 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ/ garbhasya, keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni, māṁsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni, śarīropacayo balaṁ varṇaḥ sthitirhāniśca rasajāni, indriyāṇi jñānaṁ vijñānamāyuḥ sukhaduḥkhādikaṁ cātmajāni, sattvajānyuttaratra vakṣyāmaḥ, vīryamārogyaṁ balavarṇau medhā ca sātmyajāni//

Su.3.3.34 tatra yasyā dakṣiṇe stane prāk payodarśanaṁ bhavati dakṣiṇākṣimahattvaṁ ca pūrvaṁ ca dakṣiṇaṁ sakthyutkarṣati vāhulyācca punnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni punnāmanyeva prasannamukhavarṇā ca bhavati tāṁ brūyāt22 putramiyaṁ janayiṣyatīti, tadviparyaye kanyāṁ, yasyāḥ pārśvadvayamunnataṁ purastānnirgatamudaraṁ prāgabhihitalakṣaṇaṁ ca tasyā napuṁsakamiti vidyāt, yasyā madhye nimnaṁ droṇībhūtamudaraṁ sā yugmaṁ prasūyata iti//

Su.3.3.35 bhavanti cātra devatābrāhmaṇaparāḥ śaucācārahite ratāḥ// mahāguṇān prasūyante viparītāstu nirguṇān//

Su.3.3.36 aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate// aṅgapratyaṅganirvṛttau ye bhavanti guṇāguṇāḥ// te te garbhasya vijñeyā dharmādharmanimittajāḥ//

iti suśrutasaṁhitāyāṁ śārīrasthāne garbhāvakrāntiśārīraṁ nāma tṛtīyo+adhyāyaḥ //3//
  1. 'prabhṛtyeva'iti pā+
  2. 'yānāvarohaṇaṁ'iti pā+
  3. 'dhāvanātmakam'iti pā+
  4. 'nirvikāratvātprakṛtibhāvānupapatteḥ'iti pā+
  5. 'asthiraṁ bhavati'iti pā+
  6. 'dehendriyāṇām'iti pā+
  7. 'vidy?āt'iti pā+