caturtho+adhyāyaḥ/

Su.3.4.1 athāto garbhavyākaraṇaṁ (nāma) śārīraṁ vyākhyāsyāmaḥ//

Su.3.4.2 yathovāca bhagavān dhavantariḥ//

Su.3.4.3 agniḥ somo vāyuḥ sattvaṁ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ//

Su.3.4.4 tasya khalvevaṁpravṛttasya śukraśoṇitasyābhipacyamānasya['śukraśoṇitasya'iti keṣuciddhastalikhitapustakeṣu nopalabhyate/] mānasya kṣīrasyeva santānikāḥ sapta tvaco bhavanti/ tasāṁ prathamā+avabhāsinī nāma, yā sarvavarṇānavabhāsayati pañcavidhāṁ ca chāyāṁ prakāśayati, sā vrīheraṣṭādaśabhāgapramāṇā, siddhmapadmakaṁṭakādhiṣṭhānā; dvitīyā lohitā nāma, vrīhiṣoḍaśabhāgapramāṇā, tilakalakanyacchavyaṅgādhiṣṭhānā; tṛtīyā śvetā nāma,vrīhidvādaśabhāgapramāṇā, carmadalājagallīmaśakādhiṣṭhānā; carurthī tāmrā nāma vrīheraṣṭabhāgapramāṇā, vividhakilāsakuṣṭhādhiṣṭhānā; pañcamī vedinī nāma, vrīhipañcabhāgapramāṇā, kuṣṭhavisarpādhiṣṭhānā; ṣaṣṭhī rohiṇī nāma, vrīhipramāṇā, granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā; saptamī māṁsadharā nāma, vrīhidvayapramāṇā, bhagandaravidradhyarśo+adhiṣṭhānā/ yadetat pramāṇaṁ nirdiṣṭaṁ tanmāṁsaleṣvavakāśeṣu, na lalāṭe sūkṣmāṅgulyādiṣu; yato vakṣyatyudareṣu---vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṁ vidhyediti// ['śarīre ṣaṭ tvacaḥ;-----'(ca.śā.a.7.sū.5)/ 'ṣaṣṭhī tu prāṇadharā' iti āṣṭāṅgasaṁgrahe pāṭhaḥ/ 'tvaco nāma---sarvadehāvaraṇarūpā bhūmiḥ sparśanevdriyasya srotasāñca svedavahānāṁ, romṇāmapi saromakūpānām/ tāḥ sthūladaṣṭyā staradvayavibhaktāḥ---bahistvagbhāgo+antarastvagbhāgaśceti/ tatra bahistvaṅnāmātīva tanvī kṛṣṇagaurādivarṇādhārā vahnisparśena ploṣapiḍakāvyañjanā ca/ antastvaḍnāma sthūlā śarīrābhirakṣaṇī snehādikarṣaṇī ca/ saiva pradhānāyatanaṁ sparśabhūmeḥ svedasrutāñca mārgāṇām'(pratyakṣaśārīra pra. bhā.pṛ+ 5-6)/]

Su.3.4.5 kalāḥ khalvapi sapta saṁbhavanti23 dhātvāśayāntaramaryādāḥ//

Su.3.4.6 bhavataścātra/['bhavanti cātra'iti pā+] yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate// tathā dhāturhi māṁseṣu chidyamāneṣu dṛśyate//

Su.3.4.7 snāyubhiśca praticchannān santatāṁśca jarāyuṇā// śleṣmaṇā veṣṭitāṁścāpi kalābhāgāṁstu tān viduḥ// ['asyāgre'+adhātvāśayāntare+annasya yaḥ kledastvadhiṣṭhati/ dehoṣmaṇā vipakvastu sā kaletyabhidhīyate' ityadhikaṁ paṭhyate kvacitpustake/]

Su.3.4.8 tāsaṁ prathamā māṁsadhārā nāma; yasyāṁ māṁse sirāsnāyudhamanīsrotasāṁ pratānā bhavanti// ['māṁsagatānāṁ'iti hārāṇacandrasaṁmataḥ pāṭhaḥ/ 'māṁsasirāsnāyudhamanīsrotasāṁ' iti vai.paṁ.hariprapannasaṁmataḥ pāṭhaḥ/ viśeṣavivaraṇaṁ tu rasayogasāgarasyopoddhāte 164-165 pṛṣṭhayordraṣṭavyam/]

Su.3.4.9 bhavati cātra/ yathā bisamṛṇālāni vivardhante samantataḥ// bhūmau paṅkodakasthāni tathā māṁse sirādayaḥ//

Su.3.4.10 dvitīyā raktadharā nāma māṁsasyābhyantarataḥ, tasyāṁ śoṇitaṁ viśeṣataśca sirāsu yakṛtplīhnośca bhavati24//

Su.3.4.11 bhavati cātra/ vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet25// māṁsādevaṁ kṣatāt kṣipraṁ śoṇitaṁ saṁprasicyate26//

Su.3.4.12 tṛtīyā medodharā nāma; medo hi sarvabhūtānāmudarasthamaṇvasthiṣu ca, mahatsu ca majjā bhavati// ['tadeva ca śirasi kapālapraticchannaṁ mastiṣkākhyaṁ mastuluṅgākhyaṁ ca' ityaṣṭāṅgasaṁgrahe+adhikaḥ pāṭhaḥ/ 'medo nāma---sāndrasarpistulyaḥ snehadhātuḥ śarīrasya/ tasya sthānamudarāntaḥ, tvacāmadhaśca/ vasā tu māṁsāntarānupraviṣṭaḥ snehastasyā medasyanupraveśastulyopādānatvāt/ majjā nāma asthimadhyagataḥ snehaḥ/ sa dvividhaḥ pīto raktaśca/ tatra pīto nalakāsthnāmantaḥ, raktastnitarāsthiṣu, prāntabhāheṣu ca nalakāsthnām/ so+ayaṁ sthūlasvarūpeṇa medaso+abhinno+apikarmavaiśeṣyātpṛthageva dhātuḥ,'(pratyakṣāśārīra pra. bhā.pṛ.10/]

Su.3.4.13 bhavati cātra/ sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ// athetareṣu sarveṣu saraktaṁ meda ucyate// śuddhamāṁsasya yaḥ snehaḥ sā vasā parikīrtitā//

Su.3.4.14 caturthī śleṣmadharā nāma; sarvasandhiṣu prāṇabhṛtāṁ bhavati//

Su.3.4.15 bhavati cātra/ snehābhyakte yathā hyakṣe cakraṁ sādhu pravartate// sandhayaḥ sādhu vartante saṁśliṣṭāḥ śleṣmaṇā tathā//

Su.3.4.16 pañcamī purīṣadharā nāma; yā+avtaḥkoṣṭhe malamabhivibhajate pakvāśayasthā//

Su.3.4.17 bhavati cātra/ yakṛtsamantāt koṣṭhaṁ ca tathā+antrāṇi samāśritā// uṇḍukasthaṁ vibhajate malaṁ maladharā kalā//

Su.3.4.18 ṣaṣṭhī pittadharā nāma; yā caturvidhamannapānamupabhu(yu)ktamāmāśayāt pracyutaṁ pakvāśayopasthitaṁ dhārayati// ['ṣaṣṭhī pittadharā nāma pakvāmāśayamadhyasthā/ sā hyantaragneradhiṣṭhānatayā++āmāśayāt pakvāśayonmukhamannaṁ balena vidhārya pittatejasā śoṣayati pacati pakvaṁ ca vimuñcati/ doṣādhiṣṭhitā tu daurbalyādāmameva/ tato+asāvannasya grahaṇāt punargrahaṇīsaṁjñā/ balaṁ ca tasyāḥ pittamevāgnyabhidhānamataḥ sā+agninopastabdhopabṛṁhitaikayogakṣemā śarīraṁ vartayati/' (aṣṭāṅgasaṁgraha śā.sthā.a.)]

Su.3.4.19 bhavati cātra/ aśitaṁ khāditaṁ pītaṁ koṣṭhagataṁ nṛṇām// tajjīryati yathākālaṁ śoṣitaṁ pittatejasā//

Su.3.4.20 saptamī śukradharā nāma; yā sarvaprāṇināṁ sarvaśarīravyāpinī//

Su.3.4.21 bhavanti cātra/ yathā payasi sarpistu gūḍhaścekṣau27 raso yathā// śarīreṣu tathā śukraṁ nṛṇāṁ vidyādbhiṣagvaraḥ//

Su.3.4.22 dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ// mūtrasrotaḥpathāccgukraṁ puruṣasya pravartate// ['dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ/ mūtrasrotaḥpathācchukraṁ puruṣasya pravartata' ityatra+advyaṅgule dakṣiṇe vāma' ityeva sādhīyān pāṭhaḥ, anyathā pratyakṣavirodhāt svāktivirodhācca/ kṣuyate hi+aśukravahe dve śukraprādurbhāvāya, dve śukravisargāya ca' iti suśrute eva' (pratyakṣaśārīra, upoddhāta, pṛṣṭha 72)/]

Su.3.4.23 kṛtsnadehāśritaṁ śukraṁ prasannamanasastathā// strīṣu vyāyacchataścāpi harśāttat saṁpravartate//

Su.3.4.24 gṛhītagarbhāṇāmārtavavahānāṁ srotasāṁ vartmānyavarudhyanta garbheṇa, tasmādgṛhītagarbhāṇāmārtavaṁ na dṛśyate; tatastadadhaḥ pratihatamūrdhvamāgatamaparaṁ copacīyamānamaparāîtyabhidhīyate; śeṣaṁ cordhvataramāgataṁ payodharāvabhipratipadyate, tasmādgarbhiṇyaḥ pīnonnatapayodharā bhavanti//

Su.3.4.25 garbhasya yakṛtplīhānau śoṇitajau, śoṇitaphenaprabhabhavaḥ phupphusaḥ, śoṇitāṁkaṭṭaprabhabhva uṇḍukaḥ// 28

Su.3.4.26 asṛjaḥ śleṣmaṇaścāpi yaḥ prasādaḥ paro mataḥ// taṁ pacyamānaṁ pittena vāyuścāpyanudhāvati//

Su.3.4.27 tato+asyāntrāṇi jāyante gudaṁ bastiśca dehinaḥ// udare pacyamānānāmādhmānādrukmasāravat//

Su.3.4.28 kaphaśoṇitamāṁsānāṁ sāro jihvā prajāyate// yathārthamūṣmaṇā yukto vāyuḥ srotāṁsi dārayet// ['tatrāsya mathyamānasya dhmāyamānasya rukmavat/ jihvā saṁjāyate saumī yayā vedayate rasān' iti pā+]

Su.3.4.29 anupraviśya piśitaṁ peśīrvibhajate tathā// medasaḥ snehamādāya sirāsnāyutvamāpnuyāt// [vai+ paṁ+ hariprapannaśarmaṇā tu ayaṁ pāṭho+anyathā paṭhito vyākhyātaśca,+amedaḥ sa snehamādāya sirāsnāyutvamapyatha/ sirāṇāṁ tu mṛduḥ pākaḥ snāyūnāṁ ca tataḥ kharaḥ// āśayyābhyāsayogena karotyāśayasaṁbhavam/ sa vāyuḥ kartā, annarasāt snehamādāya medo vibhajate arthādudare medaścimoti; atha evaṁ sirāsnāyutvaṁ vibhajate arthāt sirātvaṁ sirāsvarūpaṁ, snāyutvaṁ snāyusvarūpaṁ ca vibhajate/ nanu samavāyikāraṇasyaikatve+api kathametadvecitryaṁ saṁjāyata ityāha---sirāṇāṁ tu mṛduḥ pāka ityādi/ ---sirāṇāmaśuddharaktavāhinānāṁ, dhamanīrasāyanīnāmapyupalakṣaṇametat; atra mṛduḥ pākā bhavati nirantararasasaṁmṛtatvāt; snāyūnāṁ ca peśīprāntānāṁ kharaḥ pāko bhavati alparasagamanāt/ ----sa vāyuḥ māṁsapeśīṣu āśayya āsamantāt nivāsaṁ kṛtvā hṛdayādyāśayānāṁ saṁbhavamutpattiṁ karoti'(rasayogasāgara, upoddhāta, pṛ+ 113-114)/]

Su.3.4.30 sirāṇāṁ tu mṛduḥ pākaḥ snāyūnāṁ ca tataḥ kharaḥ// āśayyābhyāsayogena karotyāśayasaṁbhavam//

Su.3.4.31 raktamedaḥprasādādvṛkkau; māṁsāsṛkkalhamedaḥprasādādvṛṣaṇau; śoṇitakaphaprasādajaṁ hṛdayaṁ, yadāśrayā hi dhamanyaḥ prāṇavahāḥ; tasyādho29 vāmataḥ plīhā phupphusaśca, dakṣiṇato yakṛt kloma ca; taddhṛdayaṁ viśeṣeṇa cetanāsthānam, atastasmiṁstamasā++āvṛte sarvaprāṇinaḥ svapanti// [yattu+ahṛdayasyādho vāmataḥ plīhā phusphusaśca, dakṣiṇato yakṛt kloma ca' iti sauśrutaḥ pāṭhaḥ tatra pramāda eva darīdṛśyate,+ahṛdayasyādho vāmataḥ plīhā, dakṣiṇato yakṛt, ubhayataḥ kloma phusphusau ca' iti tu sādhīyān pāṭhaḥ, anyathā na kenāpi kathamapi śakyaṁ samādhātum,(pratyakṣaśārīra, upoddhāta, pṛ+ 68)/ kloma śvāsanalikā---'ṭrekiyā "trachea"' iti gaṇanāthasenaḥ (pratyakṣaśārīra, dvitīyabhāga, pṛ+ 178),+agāla blaḍara "gall-bladder"' iti rasayogasāgarasyopoddhāte(pṛ+96-102) vai+ paṁ+ hariprapannaśarmā/ vistarastu tatraiva draṣṭavyaḥ/]

Su.3.4.32 bhavati cātra/ puṇḍarīkeṇa sadṛśaṁ hṛdayaṁ syādadhomukham// jāgratastadvikasati svapataśca nimīlati//

Su.3.4.33 nidrāṁ tu vaiṣṇavīṁ pāpmānamupadiśanti, sā svabhāvata eva sarvaprāṇino+abhispṛśati/ tatra yadā saṁjñāvahāni srotāṁsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī30, sā pralayakāle; tamobhūyiṣṭhānāmahaḥsu niśāsu ca bhavati, rajobhūyiṣṭhānāmanimittaṁ, sattvabhūyiṣṭhānāmardharātre; kṣīṇaśleṣmanilabahulānāṁ manaḥśarīrābhitāpavatāṁ ca naiva, sā vaikārikī bhavati//

Su.3.4.34 bhavanti cātra/ hṛdayaṁ cetanāsthānamuktaṁ suśruta! dehinām// tamobhibhūte tasmiṁstu nidrā viśati dehinam//

Su.3.4.35 nidrāhetustamaḥ, sattvaṁ bodhane heturucyate// svabhāva eva vā heturgarīyān parikīrtyate//

Su.3.4.36 pūrvadehānubhūtāṁstu bhūtātmā svapataḥ prabhuḥ// rajoyuktena manasā gṛhṇātyarthān śubhāśubhān//

Su.3.4.37 karaṇānāṁ tu vaikalye['vaiguṇye'iti pā+] tamasā+abhipravardhite// asvapannapi bhūtātmā prasupta iva cocyate//

Su.3.4.38 sarvartuṣu divāsvāpaḥ pratiṣiddho+anyatra grīṣmāt, pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānāmabhuktavatāṁ medaḥsvedakapharasaraktakṣīṇānāmajīrṇināṁ ca muhūrtaṁ divāsvapanamapratiṣiddham/ rātrāvapi jāgaritavatāṁ jāgaritakālādardhamiṣyate divāsvapanam/ vikṛtirhi divāsvapno nāma; tatra svapatāmadharmaḥ sarvadoṣaprakopaśca, tatprakopācca kāsaśvāsapratiśyāyaśiro-gauravāṅgamardārocakajvarāgnidaurbalyāni['gauravajvarāgnidaurbalyāni'iti pā+] bhavanti; rātrāvapi jāgaritavatāṁ vātapittanimittāsta evopadravā bhavanti//

Su.3.4.39 bhavanti cātra/ tasmānna jāgṛyādrātrau divāsvapnaṁ ca varjayet// jñātvā doṣakarāvetau budhaḥ svapnaṁ mitaṁ caret//

Su.3.4.40 arogaḥ sumanā hyevaṁ balavarṇānvito vṛṣaḥ// nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam//

Su.3.4.41 nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā// (divārātrau ca ye nityaṁ svapnajāgaraṇocitāḥ/) na teṣāṁ svapatāṁ doṣo jāgratāṁ vā+api jāyate// [ayamardhaślokaḥ keṣucitpustakeṣu nopalabhyate/]

Su.3.4.42 nidrānāśo+anilāt pittānmanastāpāt kṣayādapi// saṁbhavatyabhighātācca pratyanīkaiḥ praśāmyati//

Su.3.4.43 nidrānāśe+abhyaṅgayogo mūrdhni tailaniṣevaṇam// gātrasyodvartanaṁ caiva hitaṁ saṁvāhanāni ca //

Su.3.4.44 śāligodhūmapiṣṭānnabhakṣyairaikṣavasaṁskṛtaiḥ// bhojanaṁ madhuraṁ snigdhaṁ kṣīramāṁsarasādibhiḥ//

Su.3.4.45 rasairbileśayānāṁ ca viṣkirāṇāṁ tathaiva ca// drākṣāsitekṣudravyāṇāmupayogo bhavenniśi//

Su.3.4.46 śayanāsanayānāni manojñāni mṛduni ca// nidrānāśe tu kurvīta tathā+anyānyapi buddhimān//

Su.3.4.47 nidrātiyoge vamanaṁ hitaṁ saṁśodhanāni ca// laṅghanaṁ raktamokṣaśca manovyākulanāni ca// ['vamennidrātiyoge tu kuryāt'iti pā+]

Su.3.4.48 kaphamedoviṣārtānāṁ rātrau jāgaraṇaṁ hitam// divāsvapnaśca tṛṭśūlahikkājīrṇātisāriṇām//

Su.3.4.49 indriyārtheṣvasaṁprāptirgauravaṁ jṛmbhaṇaṁ klamaḥ// nidrārtasyeva yasyehā31 tasya tandrāṁ vinirdiśet//

Su.3.4.50 pītvaikamanilocchvāsamudveṣṭan vivṛtānanaḥ// yaṁ muñcati sanetrāsraṁ sa jṛmbha iti saṁjñitaḥ//

Su.3.4.51 yo+anāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ// klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ//

Su.3.4.52 sukhasparśaprasaṅgitvaṁ duḥkhadveṣaṇalolatā// śaktasya cāpyanutsāhaḥ karmasvālasyamucyate//

Su.3.4.53 utkliśyānnaṁ na nirgacchet prasekaṣṭhīvaneritam// hṛdayaṁ pīḍyate cāsya tamutkleśaṁ vinirdiśet// 32

Su.3.4.54 vaktre madhuratā tandrā hṛdayodveṣṭanaṁ bhramaḥ// na cānnamabhikāṅkṣeta glāniṁ tasya vinirdiśet//

Su.3.4.55 ārdracarbhāvanaddhaṁ vā(hi)yo gātramabhimanyate// tathā guru śiro+atyarthaṁ gauravaṁ tadvinirdiśet// 33

Su.3.4.56 mūrcchā pittatamaḥprāyā, rajaḥpittānilādbhramaḥ// tamovātakaphāttandrā, nidrā śleṣmatamobhavā//

Su.3.4.57 garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati//

Su.3.4.58 bhavanti cātra/ tasyāntareṇa nābhestu jyotiḥsthānaṁ dhruvaṁ smṛtam// tadādhamati vātastu dehastenāsya vardhate//

Su.3.4.59 ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ// ūrdhvaṁ tiryagadhastācca srotāṁsyapi yathā tathā//

Su.3.4.60 dṛṣṭiśca romakūpāśca na vardhante kadācana34// dhruvāṇyetāni martyānāmiti dhanvantarermatam//

Su.3.4.61 śarīre kṣīyamāṇe+api vardhete dvāvimau sadā// svabhāvaṁ prakṛtiṁ kṛtvā nakhakeśāviti sthitiḥ//

Su.3.4.62 sapta prakṛtayo bhavanti---doṣaiḥ pṛthak, dviśaḥ, samastaiśca//

Su.3.4.63 śukraśoṇitasaṁyoge yo bhaveddoṣa utkaṭaḥ// prakṛtirjāyate tena tasyā me lakṣaṇaṁ śṛṇu//

Su.3.4.64 tatra yaḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo+alparūkṣaśmaśrunakhakeśaḥ['atirūkṣaśmaśrunakhakeśaḥ'iti pā+] krāthī35 dantanakhakhādī ca bhavati//

Su.3.4.65 adhṛtiradṛḍhasauhṛdaḥ kṛtaghnaḥ kṛśaparuṣo dhamanītataḥ pralāpī// drutagatiraṭano+anavasthitātmā viyati ca gacchati saṁbhrameṇa suptaḥ//36

Su.3.4.66 avyavasthitamatiścaladṛṣṭirmandaratnadhanasaṁcayamitraḥ// kiṁcideva vilapatyanibaddhaṁ mārutaprakṛtireṣa manuṣyaḥ// 37

Su.3.4.67 vātikāścājagomāyuśaśākhūṣṭraśunāṁ tathā// gṛghrakākakharādīnāmanūkaiḥ kīrtitā narāḥ//

Su.3.4.68 svedano durgandhaḥ pītaśithilāṅgastāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamaṣolo madhyamāyuśca bhavati//

Su.3.4.69 medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ// suptaḥ san kanakapalāśakarṇikārān saṁpaśyedapi ca hutāśavidyudulkāḥ//

Su.3.4.70 na bhayāt praṇamedanateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ// bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ//

Su.3.4.71 bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ// vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ//

Su.3.4.72 dūrvendīvaranistriṁśārdrāriṣṭakaśarakāṇḍānāmanyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇuralolupo balavāṁściragrāhī dṛḍhavairaśca bhavati//

Su.3.4.73 śuklākṣaḥ sthirakuṭilāli(ti)nīlakeśo lakṣmīvān jaladamṛdaṅgasiṁhaghoṣaḥ// suptaḥ san sakamalahaṁsacakravākān saṁpaśyedapi ca jalāśayān manojñān//

Su.3.4.74 raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ// kleśakṣamo mānayitā gurūṇāṁ jñeyo balāsaprakṛtirmanuṣyaḥ//

Su.3.4.75 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu// pariniścitavākyapadaḥ satataṁ gurumānakaraśca bhavetsa sadā//

Su.3.4.76 brahmarudrendravaruṇaiḥ siṁhāśvagajagovṛṣaiḥ// tārkṣyahaṁsasamānūkāḥ śleṣmaprakṛtayo narāḥ//

Su.3.4.77 dvayorvā tisṛṇāṁ vā+api prakṛtīnāṁ tu lakṣaṇaiḥ// jñātvā saṁsargajā vaidyaḥ prakṛtīrabhinirdiśet//

Su.3.4.78 prakopo vā+anyabhāvo vā kṣayo vā nopajāyate// prakṛtīnāṁ svabhāvena jāyate tu gatāyuṣaḥ//38

Su.3.4.79 viṣajāto yathā kīṭo na viṣeṇa vipadyate// tadvatprakṛtayo martyaṁ śaknuvanti na bādhitum//

Su.3.4.80 prakṛtimiha narāṇāṁ bhautikīṁ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ// sthiravipulaśarīraḥ pārthivaśca kṣamāvān śuciratha cirajīvī nābhasaḥ khairmahadbhiḥ//

Su.3.4.81 śaucamāstikyamabhyāso vedeṣu gurupūjanam// priyātithitvamijyā ca brahmakāyasya lakṣaṇam//

Su.3.4.82 māhātmyaṁ śauryamājñā ca satataṁ śāstrabuddhitā// bhṛtyānāṁ bharaṇaṁ cāpi māhendraṁ kāyalakṣaṇam//

Su.3.4.83 śītasevā sahiṣṇutvaṁ paiṅgalyaṁ harikeśatā// priyavāditvamityetaddāruṇaṁ kāyalakṣaṇam//

Su.3.4.84 madhyasthatā sahiṣṇutvamarthasyāgamasaṁcayau// mahāprasavaśaktitvaṁ kauberaṁ kāyalakṣaṇam//

Su.3.4.85 gandhamālyapriyatvaṁ ca nṛtyavāditrakāmitā// vihāraśīlatā caiva gāndharvaṁ kāyalakṣaṇam//

Su.3.4.86 prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ// rāgamohamadaddeṣairvarjito yāmyasattvavān//39

Su.3.4.87 /japavratabrahmacaryahomādhyayanasevinam// jñānavijñānasaṁpannamṛṣisattvaṁ naraṁ viduḥ//

Su.3.4.88 saptaite sāttvikāḥ kāyā rajasāṁstu nibodhame// aiśvaryavantaṁ raudraṁ ca śūraṁ caṇḍamasūyakam//

Su.3.4.89 ekāśinaṁ caudarikamāsuraṁ sattvamīdṛśam// tīkṣṇamāyāsinaṁ bhīruṁ caṇḍaṁ māyānvitaṁ tathā//

Su.3.4.90 vihārācāracapalaṁ sarpasattvaṁ vidurnaram// pravṛddhakāmasevī cāpyajasrāhāra eva ca //['abaddhakāmasevī'iti pā+]

Su.3.4.91 amarṣaṇo+anavasthāyī śākunaṁ kāyalakṣaṇam// ekāntagrāhitā raudramasūyā dharmabāhyatā//

Su.3.4.92 bhṛśamātmastavaścāpi rākṣasaṁ kāyalakṣaṇam// ucchiṣṭāhāratā taikṣṇyaṁ sāhasapriyatā tathā//40

Su.3.4.93 strīlolupatvaṁ nairlajjyaṁ paiśācaṁ kāyalakṣaṇam// asaṁvibhāgamalasaṁ duḥkhaśīlamasūyakam//

Su.3.4.94 lolupaṁ cāpyadātāraṁ pretasattvaṁ vidurnaram// ṣaḍete rājasāḥ kāyāḥ, tāmasāṁstu nibodha me//

Su.3.4.95 durmedhastvaṁ mandatā ca svapne maithunanityatā// nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ//

Su.3.4.96 anavasthitatā maurkhyaṁ bhīrutvaṁ salilārthitā// parasparābhimardaśca matsyasattvasya lakṣaṇam//

Su.3.4.97 ekasthānaratirnityamāhāre kevale rataḥ// vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ//

Su.3.4.98 ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā// kāyānāṁ prakṛtīrjñātvā tvanurūpāṁ kriyāṁ caret//

Su.3.4.99 mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ// proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet//

iti suśrutasaṁhitāyāṁ śārīrasthāne garbhavyākaraṇaṁ śārīraṁ nāma caturtho+adhyāyaḥ //4//
  1. 'bhavanti'iti pā+
  2. 'sravati'iti pā+
  3. 'kṣīramāsravet'iti pā+
  4. 'pratiricyate'iti pā+
  5. 'guḍaścekṣarase'iti pā+
  6. 'udānavāyorādhāraḥ phupphusaḥ procyate budhauḥ'iti śārṅgadharaḥ
  7. 'tasya vāmataḥ'iti pā+
  8. 'saṁbhavati'iti pā+
  9. 'yasyaite'iti pā+/
  10. 'prāṇakoṣṭhānileritam'iti pā+
  11. 'gātraṁ manyate naraḥ'iti pā+
  12. 'kathaṁ ca na'iti pā+
  13. 'krodhī'iti pā+
  14. 'viyadapi'iti pā+
  15. 'mārutaprakṛtirasthirasattvaḥ'iti pā+
  16. 'vā+anyathābhāvaḥ'iti pā+
  17. 'rāgamohabhayadveṣairvarjito yamasattvavān' pā+
  18. 'bhṛśamātraṁ tamaścāpi'iti pā+