dvādaśo+adhyāyaḥ/

Su.4.12.1 athātaḥ pramehapiḍakācikitsitaṃ vyākhyāsyāmaḥ//

Su.4.12.2 yathovāca bhagavān dhanvantariḥ//

Su.4.12.3 śarāvikādyā nava piḍakāḥ prāguktāḥ; tāḥ prāṇavato+alpāstvaṅmāṃsaprāptā mṛdvyo+alparujaḥ kṣiprapākabhedinyaśca sādhyāḥ//

Su.4.12.4 tābhirupadrutaṃ pramehiṇamupacaret/ tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet; evamakurvatastasaya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati, tatrobhayataḥ saṃśodhanamāseveta; evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit, tatroktaḥ pratīkāraḥ sirāmokṣaśca; evamakurvatastasya śopho vṛddho+atimātraṃ rujo vidāhamāpadyate, tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca; evamakurvatastasya pūyo+abhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyaḥ; tasmādādita eva pramehiṇamupakramet//

Su.4.12.5 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃśca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe+avatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgairardhapalikairghṛtaprasthaṃ vipācayenmehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram//

Su.4.12.6 durvirecyā hi madhumehino bhavanti medo+abhivyāptaśarīratvāt, tasmāttīkṣṇameteṣāṃ śodhanaṃ kurvīta/ piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante//

Su.4.12.7 na caitān kathaṃcidapi svedayet, medobahutvādeteṣāṃ viśīryate dehaḥ svedena//

Su.4.12.8 rasāyanīnāṃ ca daurbalyānnordhvamuttiṣṭhanti pramehiṇāṃ doṣāḥ, tato madhumehināmadhaḥkāye piḍakāḥ prādurbhavanti//

Su.4.12.9 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ, pakvānāṃ vraṇavaditi; tailaṃ tu vraṇaropaṇamevādau kurvīta, āragvadhādikaṣāyamutsādanārthe, śālasārādikaṣāyaṃ pariṣecane, pippalyādikaṣāyaṃ pānabhojaneṣu, pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumithāṇi praśnīyāt//

Su.4.12.10 śālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet, sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet, etadanupadagdhaṃ lehībhūtamavatāryānuguptaṃ nidadhyāt, tato yathāyogamupayuñjīta, eṣa lehaḥ sarvamehānāṃ hantā//

Su.4.12.11 triphalānitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya, tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta, etannavāyasam; etena jāṭharyaṃ na bhavati, sanno+agnirāpyāyate, durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti//

Su.4.12.12 śālasārādiniryūhe caturthāṃśāvaśeṣite/ parisrute tataḥ śīte madhu mākṣikamāvapet//

Su.4.12.13 phāṇitībhāvamāpannaṃ guḍaṃ śodhitameva ca/ ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇasya ca//

Su.4.12.14 aikadhyamāvapet kumbhe saṃskṛte ghṛtabhāvaite/ pippalīcūrṇamadhubhiḥ pralipte+antaḥśucau dṛḍhe//

Su.4.12.15 ślakṣṇāni tīkṣṇalohasya tatra patrāṇi buddhimān/ khadirāṅgārataptāni bahuśaḥ sannipātayet//

Su.4.12.16 supidhānaṃ tu taṃ kṛtvā yavapalle nidhāpayet/ māsāṃstrīṃścaturo vā+api yāvadālohasaṃkṣayāt//

Su.4.12.17 tato jātarasaṃ taṃ tu prātaḥ prātaryathābalam/ niṣeveta yathāyogamāhāraṃ cāsya kalpayet//

Su.4.12.18 kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ/ śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ//

Su.4.12.19 plīhodaraharaḥ śīghraṃ viṣamajvaranāśanaḥ/ abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ//

Su.4.12.20 pramehiṇo yadā mūtramapicchilamanāvilam/ viśadaṃ tiktakaṭukaṃ tadā++ārogyaṃ pracakṣate//

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthāne pramehapiḍakācikitsitaṃ nāma dvādaśo+adhyāyaḥ //12//