ekaviṃśatitamo+adhyāyaḥ/

Su.4.21.1 athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.21.2 yathovāca bhagavān dhanvantariḥ//

Su.4.21.3 saṃlikhya sarṣapīṃ samyak kaṣāyairavacūrṇayet/ kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam//

Su.4.21.4 aṣṭhīlikāṃ jalaukobhirgrāhayecca punaḥ punaḥ/ tathā cānupaśāmyantīṃ kaphagranthivaduddharet//

Su.4.21.5 svedayedgrathitaṃ śaśvannāḍīsvedena buddhimān/ sukhoṣṇairupanāhaiśca susnigdhairupanāhayet//

Su.4.21.6 kumbhīkāṃ pākamāpannāṃ bhindyācchuddhāṃ tu ropayet/ tailena triphalālodhratindukāmrātakena tu//

Su.4.21.7 grāhayitvā jalaukobhiralajīṃ secayettataḥ/ kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate//

Su.4.21.8 balātailena koṣṇena mṛditaṃ pariṣecayet/ bhadhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇairupanāhayet//

Su.4.21.9 saṃmūḍhapiḍakāṃ kṣipraṃ jalaukobhirupācaret/ bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā//

Su.4.21.10 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate/ dhavāśvakarṇapattaṅgasallakītindukīkṛtam//

Su.4.21.11 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet/ jalaukobhirhareccāsṛk sarpiṣā cāvasecayet//

Su.4.21.12 sparśahānyāṃ haredraktaṃ pradihyānmadhurairapi/ kṣīrekṣurasarpirbhir secayecca suśītalaiḥ//

Su.4.21.13 piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak/ uddhṛtya madhusaṃyuktaiḥ kaṣāyairavacūrṇayet//

Su.4.21.14 rasakriyā vidhātavyā likhite śataponake/ pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram//

Su.4.21.15 kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat/ raktavidradhivaccāpi kriyā śoṇitaje+arbude//

Su.4.21.16 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām/ śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet//

Su.4.21.17 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi cirecanam/ hitaḥ śoṇitamokṣaśca yaccāpi laghu bhojanam//

Su.4.21.18 arbudaṃ māṃsapākaṃ ca vidradhiṃ tilakālakam/ pratyākhyāya prakurvīta bhiṣak samyak pratikriyām//

iti suśrutasaṃhitāyāṃ cikitsāsthāne śūkarogacikitsitaṃ nāmaikaviṃśo+adhyāyaḥ //21//