saptaviṃśatitamo+adhyāyaḥ/

Su.4.27.1 athātaḥ sarvopaghātaśamanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ//

Su.4.27.2 yathovāca bhagavān dhanvantariḥ//

Su.4.27.3 pūrve vayasi madhye vā manuṣyasya rasāyanam/ prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā//

Su.4.27.4 nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ/ na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ//

Su.4.27.5 śarīrasyopaghātā ye doṣajā mānasāstathā/ upadiṣṭāḥ pradeśeṣu teṣāṃ vakṣyāmi vāraṇam//

Su.4.27.6 śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ/ triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ//

Su.4.27.7 tatra viḍaṅgataṇḍulacūrṇamāhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibedevamaharaharmāsaṃ, tadeva madhuyuktaṃ bhallātakakvāthena vā, madhudrākṣākvāthayuktaṃ vā, madhvāmalakarasābhyāṃ vā, guḍūcīkvāthena vā, evamete pañca prayogā bhavanti; jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt; ete svalvarśāṃsi kṣapayanti, kṛmīnupaghnanti, grahaṇadhāraṇaśaktiṃ janayanti, māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo+abhivṛddhirbhavati//

Su.4.27.8 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavadupasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭamāyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāvantargṛhe caturo māsānnidadhyāt, varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasaṃpātābhihutaṃ kṛtvā prātaḥprātaryathābalamupayuñjīta, jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt, pāṃśuśayyāyāṃ śayīta, tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti, tānaṇutailenābhyaktasya vaṃśavidalenāpaharet, dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet, caturthe dantanakharomāṇyavaśīryante; pañcame praśastaguṇalakṣaṇāni jāyante, amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati, dūrācchravaṇāni darśanā nicāsya bhavanti, rajastamasī cāpohya sattvamadhitiṣṭhati, śrutanigādyapūrvotpādī gajabalo+aśvajavaḥ punaryuvā+aṣṭau varṣaśatānyāyuravāpnoti; tasyāṇutailamabhyaṅgārthe, candanamupalepanārthe, bhallātakavidhānavadāhāraḥ parihāraśca//

Su.4.27.9 kāśmaryāṇāṃ niṣkulīkṛtānāmeṣa eva kalpaḥ pāṃśuśayyābhojanavarjaṃ; atra hi payasā śṛtena bhoktavyaṃ, samānamanyat pūrveṇāśiṣaśca/ śoṇitapittanimitteṣu vikāreṣveteṣāmupayogaḥ//

Su.4.27.10 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasā++āloḍya pibet, jīrṇe payaḥ sarpirodana ityāhāraḥ, evaṃ dvādaśarātramupayujya dvādaśa varṣāṇi vayastiṣṭhati; evaṃ divasaśatamupayujya varṣaśataṃ vayastiṣṭhati/ evamevātibalānāgabalāvidārīśatāvarīṇāmupayogaḥ/ viśeṣatastvatibalāmudakena, nāgabalācūrṇaṃ madhunā, vidārīcūrṇaṃ kṣīreṇa, śatāvarīmapyevaṃ, pūrveṇānyat samānamāśiṣaśca samāḥ/ etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante//

Su.4.27.11 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasā++āloḍya pibet, jīrṇe payaḥ sarpirodana ityāhāraḥ, pratibedho+atra pūrvavat; prayogamimamupasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām, etenaiva cūrṇena payo+avacūrṇya śṛtaśītamabhimathyājyamutpādya madhuyutamupayuñjīta sāyaṃprātarekakālaṃ vā, jīrṇe payaḥ sarpirodana ityāhāraḥ, evaṃ māsamupayujya varṣaśatāyurbhavati//

Su.4.27.12 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet, tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ, tataḥ svinnamavatārya sahasrasṃpātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ, yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet/ jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam; evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti//

Su.4.27.13 bhavati cātra payasā saha siddhāni naraḥ śaṇaphalāni yaḥ/ bhakṣayet payasā sārdhaṃ vayastasya na śīryate//

iti suśrutasaṃhitāyāṃ cikitsāsthāne sarvopaghātaśamanīyaṃ rasāyanacikitsitaṃ nāma saptaviṃśo+adhyāyaḥ //27//