ते वाच्या इत्यादिना वस्तुवत्पुद्गलो न भवत्यवाच्यत्वादिति स्ववचनादेव भवद्भिः
प्रतिपादितमिति दर्शयति ।


ते वाच्याः पुद्गलो नैव विद्यते पारमार्थिकः ।

तत्त्वान्यत्वादवाच्यत्वान्नभःकोकनदादिवत् ॥ ३३८ ॥

प्रयोगः—यद्वस्तुनः सकाशात्तत्त्वान्यत्वाभ्यां वाच्यं न भवति न तद्वस्तु, यथा
गगननलिनम्, न भवति च वाच्यः पुद्गल इति व्यापकानुपलब्धेः । वैधर्म्येण
वेदनादि ॥ ३३८ ॥