अयमपरस्तदीयः प्रयोगः—आत्मेति पदं शरीरेन्द्रियमनोबुद्धिवेदनासंघातव्यति
रिक्तवचनं प्रसिद्धपर्यायव्यतिरिक्तत्वे सत्येकपदत्वात् घटादिशब्दवत् । तदाह—
बुद्धिन्द्रियादीत्यादि ।


बुद्धीन्द्रियादिसंघातव्यतिरिक्ताभिधायकम् ।

आत्मेति वचनं यस्मादिदमेकपदं मतम् ॥ १८२ ॥

082
सिद्धपर्यायभिन्नत्वे यच्चैवं परिनिश्चितम् ।

यथानिर्दिष्टधर्मेण तद्युक्तं पटशब्दवत् ॥ १८३ ॥

सिद्धपर्यायभिन्नत्व इति । बुद्धीन्द्रियादीनां ये सिद्धाः पर्याया धीप्रभृतयस्तेभ्यो
भिन्नत्वे सतीत्यर्थः । यच्चैवं परिनिश्चितमिति । सिद्धपर्यायभिन्नत्वे सत्येकपदत्वेन ।
यथानिर्दिष्टधर्मेणेति । बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वेन ॥ १८२ ॥ १८३ ॥