अपिच देशकालस्वभावविप्रकृष्टानामर्थानामुपलम्भकप्रमाणनिवृत्तावपि सद्भावा
विरोधात्ततोऽनैकान्तिकता च हेतोरिति दर्शयति—सद्ग्राहकेत्यादि ।


सद्ग्राहकप्रमाभावान्न वा सत्ता प्रसिध्यति ।

प्रमाणविनिवृत्तौ हि नार्थाभावेऽस्ति निश्चयः ॥ ५५५ ॥

नार्थाभावेऽस्ति निश्चय इति। पिशाचादिवदिति भावः ॥ ५५५ ॥