188

गुणा रूपादयः, अवयवास्तन्त्वादयः, तेषां भेदो व्यतिरेकः सोऽस्यास्तीति त
थोक्तः । स तथाभूतो गुणावयवव्यतिरिक्तोऽवयवी नोपलभ्यते । नहि पटादिलक्षण
मवयवि द्रव्यमविकलं शुक्लादिगुणेभ्योऽवयवेभ्यश्च तन्त्वादिभ्योऽर्थान्तरभूतं क्वचिच्च
क्षुरादिज्ञाने च भासते । तदत्र गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भने गुणगुणिवादो
निरस्तः । अवयवव्यतिरिक्तावयव्यनुपलम्भेन त्ववयवावयविवादः । प्रयोगः—यदुपल
ब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते तत्तत्र नास्ति, यथा क्वचित्प्रदेशविशेषे घटादिरनुप
लभ्यमानः, नोपलभ्यते च गुणावयवेभ्योऽर्थान्तरभूतस्तत्रैव देशे गुणी दृश्यत्वेना
भिमतोऽवयवी चेति स्वभावानुपलब्धेः । न चासिद्धो हेतुः, महत्यनेकद्रव्यवत्त्वाद्रूपा
च्चोपलब्धिरिति वचनात्तयोर्दृश्यत्वेनाभिमतत्वात् ॥ ५५६ ॥


नन्वित्यादिना—उद्योतकरभाविविक्तादयो हेतोरसिद्धतामुद्भावयन्ति ।


ननूपधानसंपर्के दृश्यते स्फटिकोपलः ।

तद्रूपाग्रहणेप्येवं बलाकादिश्च दृश्यते ॥ ५५७ ॥

कञ्चुकान्तरिते पुंसि तद्रूपाद्यगतावपि ।

पुरुषप्रत्ययो दृष्टो रक्ते वाससि वस्त्रधीः ॥ ५५८ ॥

त एवमाहुर्गुणव्यतिरिक्तो गुणी समुपलभ्यत एव । तद्रूपादिगुणाग्रहणेऽपि तस्य
ग्रहणात् । तथाहि स्फटिकोपलः सन्निहितोपधानावस्थायां स्वगतशुक्लगुणानुपलम्भेऽपि
दृश्यत एव । बलाकादिश्च रात्रौ मन्दमन्दप्रकाशायां तद्गतसितादिरूपादर्शनेऽपि
गृह्यत एव । तथाऽऽप्रपदीनकञ्चुकावच्छन्नशरीरे पुंसि तदा श्यामादिरूपाद्यग्रहणेऽपि
पुमान् पुमानिति प्रत्ययः प्रसूयत एव । कषायकुङ्कुमादिरक्ते वाससि तद्रूपस्य संस
र्पिरूपेणाभिभूतस्यानुपलम्भेऽपि वस्त्रधीर्भवत्येव ॥ ५५७ ॥ ५५८ ॥


तदेवं तावत्प्रत्यक्षत एव गुणगुणिनोर्भेदः सिद्ध इति प्रतिपादितम् । इदानीमनु
मानतोऽपि सिद्ध इति प्रतिपादयन्नाह—रूपादीत्यादि ।


रूपादीन्दीवरादिभ्य एकान्तेन विभिद्यते ।

तेन तस्य व्यवच्छेदाच्चैत्रादेश्च तुरङ्गमः ॥ ५५९ ॥

क्षित्यादिरूपगन्धादेरत्यन्तं वा विभिद्यते ।

एकानेकवचोभेदाच्चन्द्रनक्षत्रभेदवत् ॥ ५६० ॥

इन्दीवरादिभ्यो गुणो भिन्न इन्दीवरस्य रूपादय इत्येवं तेनेन्दीवरादिना तस्य
रूपादेर्व्यवच्छेदात् । यथा चैत्रस्य तुरङ्गम इति चैत्रेण स्वाम्यन्तरेभ्यो व्यवच्छिद्य