नैतदेवं भवेन्नाम ह्येवं पाठस्य तुल्यता ।

तदर्थतत्त्वबोधस्तु न विनाऽत्यक्षदर्शनम् ॥ ३११५ ॥

एवं हि किल केवलपाठमात्रस्य तुल्यत्वं प्रतिपादितम् । नत्वथवि(र्थाधि?)गमो
पायः, ततश्च तदर्थमवश्यं निश्चितनिर्दोषकृताख्यातत्वमस्येष्टव्यमेव ॥ ३११५ ॥


810

नचापि पाठमात्रस्यादर्शनमात्रेणासर्वविदा सर्वदेशादौ तौल्यं निश्चेतुं शक्यत
इति दर्शयति—सर्वे चेत्यादि ।