812 र्ययज्ञानेऽपि सद्भावादित्यनेन बोधविशेषस्य गुणकृतत्वे व्यभिचारो दर्शितः । किं
तर्हि ?—बोधसामान्यस्य । नच परेण बोधसामान्यं गुणकृतमिष्यते । किं तर्हि ? ।
बोधविशेषः । नच तस्य गुणकृतत्वे व्यभिचारः शक्यते प्रतिपादयितुम् । नचाप्य
स्माभिर्गुणकृतत्वेन परतःप्रामाण्यमिष्टम्, यतस्तन्निषेधेन भवद्भिः स्वतो व्यवस्था
प्यते । किं तर्हि ? । अनुभूतोऽप्यसौ बोधविशेषः क्वचिद्भ्रान्तिनिमित्तसद्भावाद्यथानु
भवं न निश्चयमुत्पादयतीति । अतस्तन्निश्चयोत्पत्तेः परत इति व्यवस्थाप्यते । किं
चाप्रामाण्येऽपि शक्यमेवं कल्पयितुम् । बोधात्मकत्वं नामाप्रामाण्यम्, तच्च ज्ञानानां
स्वाभाविकं न दोषकृतम्, दोषाभावेऽपि सम्यग्ज्ञाने सम्भवादित्यतः स्वतोऽप्रामा
ण्यमुच्यते, दोषैस्तु गुणनिराकरणमेव क्रियत इत्यतस्तन्निराकरणायाप्रामाण्यं दोषा
नपेक्षते नात्मप्रतिलम्भायेति । तस्माद्यत्किंचिदेतत् ।


उवेयकस्त्वाह (?)—न बोधात्मकत्वं नाम ज्ञानानां प्रामाण्यम्, किं तर्हि ?,
अर्थाविसंवादित्वम् । तथाहि—सत्यपि बोधात्मकत्वे यत्रार्थाविसंवादित्वं नास्ति
तत्राप्रामाण्यम्, यथा शुक्तिकायां रजतज्ञानस्य । विनापि बोध(बोधात्म?)कत्वं यत्रा
र्थाविसंवादित्वमस्ति तत्र प्रामाण्यं यथाग्नौ धूमस्य, तस्मादन्वयव्यतिरेकाभ्यामविसं
वादित्वमेव प्रामाण्यं सिद्धम् । तच्च ज्ञानमात्मीयादेव हेतोरुपजायते । न सामग्र्य
न्तरादित्यतः स्वतः सर्वप्रमाणानां प्रामाण्यमित्युच्यते । स्वशब्दस्यात्मीयवचनत्वात् ।
स्वतः—आत्मीयाद्धेतोरित्यर्थः । नहि स्वतोऽसती शक्तिरित्यादिना पश्चादर्द्धेन साम
ग्र्यन्तराद्भावनिषेधे हेतुरुक्तः । नहि स्वतोऽसती कर्तुमन्येन विज्ञानसामग्र्यन्तराति
रिक्तेन शक्यत इत्यर्थः । स्यादेतत्—विज्ञानहेतवोऽपि प्रमाणाप्रमाणसाधारणाः,
तत्कथं विज्ञानहेतुमात्रप्रतिबद्धं प्रामाण्यं स्यात्, तस्मात्सामग्र्यन्तरजन्यमेव प्रामाण्यं
नतु ज्ञानहेतुमात्रजन्यम् । तच्च सामग्र्यन्तरं गुणसहितमेव, इन्द्रियादिगुणाश्चास्य
कारणमिति । शाब्दे चाप्तप्रणीतत्वमेव कारणगुणत्वेन व्यवहारान्निश्चितम् । वेदे च
त(दस)द्भावादप्रामाण्यं प्रसक्तमिति । नैष दोषः । सामग्र्यन्तरजन्यत्वासिद्धत्वात् ।
नहि विधिमुखेन गुणानां प्रामाण्याख्यकार्योत्पत्तौ व्यापारः प्रतीतः संभवति ।
इन्द्रियादिस्वरूपमेव ह्यन्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम् । अञ्जनादीनां तु
दोषापगमे व्यापारो न गुणाधाने । अथापि स्यादिन्द्रियादिस्वरूपमप्रामाण्येऽप्यस्तीति
सर्वत्र प्रामाण्योत्पत्तिप्रसङ्गोऽविकलकारणत्वात् । नैतदस्ति । दोषसमवधाने तु
सामग्र्यन्तराद्विलक्षणकार्योत्पत्तिर्भविष्यति । स्यादेतत्—विपर्ययः कस्मान्न विज्ञा