815 नापि तत्स्वभावमखण्डयन्नात्मभूतां शक्तिं कश्चिदुपहन्तुं शक्नुयात् । ततश्चैवमपि
शक्यते पठितुम—स्वतःसर्वोपलब्धीनां प्रामाण्यमिति गृह्यताम् । नहि स्वतः सती
शक्तिर्हन्तुमन्येन पार्यते ॥ इति । स्यादेतत्—नेन्द्रियादिमात्रं प्रामाण्यकारणमिष्टम् ।
किं तर्हि ? । विशिष्टमेव यद्दोषरहितम्, तेन यथोक्तदोषाप्रसङ्ग इति । यद्येवम्,
सामग्र्यन्तरमेव गुणसहितमिन्द्रियादिप्रामाण्यकारणमिति प्राप्तम्, गुणसहितस्यैव
दोषरहितत्वसम्भवात् । ततश्च न वक्तव्यं सामग्र्यन्तरजन्यत्वासिद्धेरिति । दोषाप
गमे गुणानां व्यापारो न प्रामाण्योत्पत्ताविति चेत् । तन्न । अपगमस्यावस्तुत्वान्न
तत्र कस्यचिद्व्यापारो युक्तः । नह्यवस्तुनि शशविषाणादावनुत्पाद्यस्वभावे कस्यचि
द्व्यापारः सम्भवति । यच्चोक्तम्—विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्यो
त्पादकं दृष्टमिति, एतदप्यसिद्धम् । नहि त्रैरूप्यमेव केवलमनुमानस्योत्पादकम्, किं
तर्हि ?, प्रतिपत्तिर्गता (प्रतिपत्तृगता ?) अप्यमूढस्मृतसंस्कारा गुणाः । तथाहि—
सत्यपि त्रैरूप्ये प्रभ्रष्टसम्बन्धस्मृतिसंस्कारस्याप्रतीतसम्बन्धस्य च प्रतिपत्ति(त्तु?)
र्नोपजायतेऽअनुमानमित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञानोत्पादकमेव प्रामाण्योत्पाद
कमित्येतदसिद्धम् । अतो विपर्ययो दुर्निवार एव व्यवस्थितः । यच्चोक्तम्—विपर्य
यज्ञानरूपं कार्यमिन्द्रियादिस्वरूपान्नोत्पद्यत इति, तदप्यतिसाहसम् । इन्द्रियानपे
क्षस्यापि विपर्ययज्ञानस्योत्पत्तिप्रसङ्गात् । नहि यो यतः स्वभावान्नोत्पद्यते, तस्य
तदपेक्षा युक्ताऽतिप्रसङ्गात् । नचेन्द्रियनिरपेक्षं तैमिरिकादिद्विचन्द्रादिज्ञानमुत्प
द्यते । किंच—यद्यर्थाविसंवादित्वं प्रामाण्यमुपवर्ण्यते तदा चोदनाजानिताया बुद्धेः
कथमर्थाविसंवादित्वमवगतम् । येन तत्र भवतामर्वाग्दर्शिनां प्रामाण्यव्यवहारः
स्यात् । नह्यविदिततत्कार्यैस्तच्छक्तिरवधारयितुं शक्यते, अतिप्रसङ्गात् । ततश्च
यस्यैव वेदस्य प्रामाण्यस्थिरीकरणप्रत्याशया सर्वमेतद्वाग्जालमुपरचितं तस्यैव तन्न
प्रसिद्धमिति केवलं तन्दुलार्थिना तुषकण्डनमेतत्कृतमित्यलमतिप्रसङ्गेन ।


इति स्वतःप्रामाण्यपरीक्षा ।

अतीन्द्रियदर्शिपुरुषपरीक्षा ।

अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः । यः प्रतीत्यसमुत्पादं जगाद वदतां वरः ।
तं सर्वज्ञं प्रणम्यायं क्रियते तत्त्वसङ्ग्रहः ॥ इत्यनेन यत्सर्वज्ञोपदिष्टत्वं प्रतीत्यसमु
त्पादस्य विशेषणमुक्तं तत्समर्थनार्थं प्रस्तावमात्रं रचयन्नाह—एवमित्यादि ।


एवं सर्वप्रमाणानां प्रमाणत्वे स्वतोऽस्थिते ।

अतीन्द्रियार्थवित्सत्त्वसिद्धये न प्रयत्यते ॥ ३१२४ ॥