स्यादेतत्—दोषाश्रयस्य कर्तुरभावोऽपि कथं सिद्ध इत्यतस्तदभावस्तद्ग्राहकप्र
माणपञ्चकनिवृत्त्या प्रतिपादयति—कर्त्ता तावदित्यादि ।


कर्त्ता तावददृष्टः स कदाऽऽप्यासीदितीष्यते ।

अदृष्टपूर्वसम्बन्धः संप्रत्यज्ञानहेतुकः ॥ २०८८ ॥

अनुमानविहीनोऽपि सोऽस्तीति परिकल्प्यते ।

आगमोऽपि न तत्सिद्ध्यै इतरोऽकृतकृतकाकृतकोऽस्ति न ॥ २०८९ ॥

स्वयमेवाप्रमाणत्वात्कृतकोऽस्य न बोधकः ।

मन्वादिवचनस्यापि तत्कृतैव हि सत्यता ॥ २०९० ॥

असम्बद्धस्तु विद्विष्टः सत्यवादी कथं भवेत् ।

अतोऽन्यकर्तृकोऽप्यस्ति वेदकारागमो न नः ॥ २०९१ ॥

वेदकारसदृक्कश्चिद्यदि दृश्येत सम्प्रति ।

ततस्तेनोपमानेन कर्तुरप्युपमा भवेत् ॥ २०९२ ॥

वेदकारादृते किंचिन्न सिद्ध्येत्प्रमितं यदि ।

अर्थापत्त्या प्रतीयेत वेदकारस्ततो ध्रुवम् ॥ २०९३ ॥

ननु तेन विना किंचिद्वेदे यन्नोपपद्यते ।

अस्मिन्सति हि बह्वेव प्रामाण्यादि न सिद्ध्यति ॥ २०९४ ॥

स पञ्चभिरगम्यत्वादभावेनैव गम्यते ।

तेन दुर्लभभावोऽसौ प्रमाणाभावबाधनात् ॥ २०९५ ॥

586

न तावत्प्रत्यक्षतः कर्त्ता वेदस्य सिद्धः—तथाहि—अयमसाविति न शक्यते शृङ्ग
ग्राहिकया प्रतिपादयितुमिदानीमनुपलभ्यमानत्वात् । आसीत्कर्त्तेत्येवं तु कल्पनीयं,
स चादृष्टः सन् कदाप्यासीदितीष्यते, यत्तदप्रमाणकमिति शेषः । नाप्यनुमानतः
सिद्ध इत्याह—अदृष्टपूर्वेत्यादि । अदृष्टपूर्वेण कर्त्रा सम्बन्धो जन्यजनकभावलक्षणो
यः क्रियते संप्रति वेदस्य वेदनिन्दकैः सोऽज्ञानहेतुकः, ज्ञापकप्रमाणाभावात् । न
ह्यदृष्टेन वह्निना सह कश्चिद्धूमस्य सम्बन्धं ग्रहीतुं प्रभुः । तस्मादनुमानविहीनोऽपि
स कर्त्ता कल्प्यते । अपिशब्दान्न केवलं प्रत्यक्षविहीनः । शाब्दप्रमाणनिवृत्तिमाह—
आगमोऽपीत्यादि । वेदस्य व्यतिरेकेणाकृतकस्याभावान्न तावदकृतकः । नापि कृतक
स्तस्य स्वयमेवाप्रमाणत्वात् । तथाहि—कृतको भवन्नागमो वेदसम्बद्धमनुप्रभृतिपु
रुषकर्तृको भवेत् । तदसम्बद्धसाध्यमुनिप्रभृतिप्रणीतो वा, प्रथमपक्षमधिकृत्याह—
मन्वादिवचनस्येत्यादि । तत्कृतैवेति । वेदकृतैव । अनेन स्वतः प्रामाण्याभाव
माह । द्वितीये पक्षे दोषमाह—असम्बद्धस्त्विति । असम्बद्धो वेदेन, तत्रानधिकृ
तत्वात् । अन्यकर्तृक इति । असम्बद्धपुरुषकर्तृकः । वेदकारागमो—वेदकारप्रति
पादकः । उपमानाभावमाह—वेदकारसदृगित्यादि । अर्थापत्तेरभावमाह—वेदका
रादृत
इति । प्रमितमिति । प्रमितिप्रमाणषटपरिच्छिन्नं । तेन विनेति । कर्त्रा ।
किंचिदिति । प्रमितम् । अस्मिन्निति । कर्त्तरि । प्रामाण्यादीत्यादिशब्देन धर्मादि
व्यवस्था । अभावेनैवेति । अभावेन प्रमाणेन नास्तीत्येवं गम्यते । तस्य प्रतिषेधवि
षयत्वात् । अथवा अभावेन रूपेण नास्तीत्येवं गम्यत इति यावत् । प्रमाणाभावात् ।
प्रमाणाभावबाधनादिति । प्रमाणानामभावो निवृत्तिः । अभावप्रमाणमिति यावत् ।
तेन बाधनात् । नास्ति वेदस्य कर्त्तेति सिद्धम् ॥ २०८८ ॥ २०८९ ॥ २०९० ॥
॥ २०९१ ॥ २०९२ ॥ २०९३ ॥ २०९४ ॥ २०९५ ॥