यदुक्तम्—तस्मादालोकवदित्यत्राह—नराविज्ञातरूपार्थ इत्यादि ।


नराविज्ञातरूपार्थे तमोभूते ततः स्थिते ।

वेदेऽनुरागो मन्दानां स्वाचारे पारसीकवत् ॥ २८०७ ॥

अविज्ञाततदर्थाश्च पापनिष्यन्दयोगतः ।

तथैवामी प्रवर्त्तन्ते प्राणिहिंसादिकल्मषे ॥ २८०८ ॥

रूपम्—स्वरूपम्, अर्थः—अभिधेयः, नराविज्ञातौ रूपार्थावस्येति विग्रहः ।
744 तत्र रूपमविज्ञातम्, किमयमेव वर्णोऽथान्यो विशेष एव वर्णक्रम उत नेति स्वतः
परतश्च निश्चयायोगात् । एवमर्थेऽप्यनिश्चयो द्रष्टव्यः । ततश्च तमोभूते—निश्चयाभावे
नानालोकभूतत्वात् । (पापं) पूर्वपापाभ्यासवासना, तन्निष्यन्दः । तथैवेति ।
पारसीकवत् ॥ २८०७ ॥ २८०८ ॥