019

यदि त्वसद्भवेत्कार्यं तदा पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् । तथाहि—
शालिफलार्थिनः शालिबीजमेवोपाददते न कोद्रवबीजम् । तथा श्वो मे ब्राह्मणा भो
क्तार इति दध्यर्थिनः क्षीरमुपाददते न सलिलम् । तत्र यथा शालिबीजादिषु शा
ल्यादीनामसत्वं तथा कोद्रवबीजादिष्वपीति, तत्किमिति तुल्येऽपि सर्वत्र शालिफला
दीनामसत्वे प्रतिनियतान्येव शालिबीजादीन्युपादीयन्ते । यावता कोद्रवादयोऽपि शा
लिफलार्थिभिरुपादीयेरन्, असत्वाविशेषात् । अथ तत्फलशून्यत्वात्तैस्तैर्नोपादीयन्ते ।
यद्येवं शालिबीजमपि शालिफलार्थिना नोपादेयं स्यात्तत्फलशून्यत्वात् । कोद्रवबीज
वत् न चैवं भवति । तस्मात्तत्र तत्कार्यमस्तीति गम्यते ॥ ९ ॥


तृतीयहेतुसमर्थनार्थमाह—सर्वं चेत्यादि—


सर्वं च सर्वतो भावाद्भवेदुत्पत्तिधर्मकं ।

तादात्म्यविगमस्येह सर्वस्मिन्नविशेषतः ॥ १० ॥

यदि चासदेव कार्यमुत्पद्यत इति भवतां मतम्, तस्मात्सर्वस्मात्पदार्थात्तृणपां
सुलोष्टादिकात्सर्वं सुवर्णरजतादि कार्यमुत्पद्येत । कस्मात् ? तादात्म्यविगमस्य सर्वस्मि
न्नविशिष्टत्वात् । विवक्षिततृणादिभावात्मताविरहस्य सर्वस्मिन्नुत्पत्तिमति भावे निर्वि
शिष्टत्वादित्यर्थः । पूर्वं कारणमुखेन प्रसङ्ग उक्तः, सम्प्रति तु कार्यद्वारेणेति विशेषः ।
न च सर्वं सर्वतो भवति । तस्मादयं नियमस्तत्रैव तस्य संभवादिति गम्यते ॥ १० ॥


स्यादेतत्कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः, तेन कार्यस्यास
त्वेऽपि किंचिदेव कार्यं क्रियते न गगनाम्भोरुहम्, किंचिदेवोपादानमुपादीयते । य
देव समर्थम्, नतु यत्किंचित्, किंचिदेव तु कुतश्चिद्भवति नतु सर्वं सर्वत इत्येतच्चोद्य
मुत्थाप्योत्तराभिधानव्याजेन चतुर्थहेतुसमर्थनार्थमाह—शक्तीनामित्यादि ।


शक्तीनां नियमादेषां नैवमित्यप्यनुत्तरं ।

शक्यमेव यतः कार्यं शक्ताः कुर्वन्ति हेतवः ॥ ११ ॥

एषामिति । कारणाभिमतानां भावानाम् । नैवमिति । यथोक्तं दूषणं न भवती
त्यर्थः । तदेतदनुत्तरं बौद्धादेः । कस्मात् ? यस्माच्छक्ता अपि हेतवः कार्यं कुर्वाणाः
शक्यक्रियमेव कुर्वन्ति, नाशक्यम् ॥ ११ ॥


ननु केनैतदुक्तमशक्यं कुर्वन्तीति, येनैतत्प्रतिषिध्यते भवताः किंत्वसदपि कार्यं
कुर्वन्तीत्येतावदुच्यते । तच्च तेषां शक्यक्रियमेवेत्यत आह—अकार्यातिशयमित्यादि ।