द्वितीयं च तदुक्तं प्रमाणं बोधयन्नाह—तन्वादीनातत्त्वादीनामित्यादि ।


तत्त्वादीनामुपादानं चेतनावदधिष्ठितम् ।

रूपादिमत्त्वात्तन्त्वादि यथा दृष्टं स्वकार्यकृत् ॥ ४९ ॥

तन्वादीनातत्त्वादीनां—शरीरादीनाम्, उपादानं परमाण्वादि चेतनेन कारणेनाधिष्ठितं स
त्स्वकार्यकृदिति संबन्ध । रूपादिमत्त्वादिति हेतुः । तन्त्वादीति दृष्टान्तः । यथो
क्तम्—तनुभुवनकरणोपादानानि चेतनावादधिष्ठितानि स्वकार्यमानभन्त इति प्रति
जानीमहे । रूपादिमत्वात्तन्त्वादिवदि
ति ॥ ४९ ॥