स्वतः—स्वभावात्, भावे—जन्मनि सति, अहेतुकत्वं नियमतो भवेत् । ननु
स्वभावादुत्पद्यमानः कथमहेतुको भवति यावता स्वभाव एव तस्य हेतुः प्रतीयत
इत्याह—स्वक्रियाया विरोधत इति स्वस्मिन्स्वरूपे क्रियाया हेतुभावस्य विरोधात् ।
स्यादेतद्भवत्वहेतुकत्वम्, तथाऽपि किमिति कादाचित्कत्वं न युज्यत इत्याह—अपे
क्षया ही
त्यादि । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्का युक्ताः । परभावा
भावप्रतिबद्धत्वात्तेषां सदसत्तयोः । ये पुनरपरायत्तवृत्तयस्तेषामपेक्षणीयस्य कस्यचि
दभावात्किमिति कदाचिद्भवेयुः ॥ १०७ ॥


अथ स्वक्रियाविरोध एव कथं सिद्ध इत्याह—तथा हीत्यादि ।


तथा हि न ह्यभावस्य स्वात्मनि व्यापृतिर्मता ।

निष्पन्नस्यात्मनोऽप्यस्यामवस्थायां प्रसिद्धितः ॥ १०८ ॥

आत्मानं हि जनयन्स्वभावो निष्पन्नो वा न वा । न तावन्निष्पन्नः । तस्यामवस्थाया
मात्मनोऽपि निष्पन्नरूपाव्यतिरेकित्वेन प्रसिद्धेर्निष्पन्नत्वात्, स्वभाववत् । ततश्च
जन्यासंभवात्कुत्रासौ भावो व्याप्रियेत ॥ १०८ ॥