067
दकः स कारक उच्यत इत्यदोषः । एतेन सर्वेण यदाचार्यसूर्युक्तदूषणस्योपरिचोद्यमा
पतति तत्प्रतिविहितं भवति । तथाहि—तत्रेदं चोद्यं भवति । न हेतुरस्तीति सहेतुकं
वदन्नपि किमिति प्रतिज्ञां सादयेत् । स हि ज्ञापकं हेतुं ब्रूते कारकं तु प्रतिक्षिप
तीति । तदत्रोत्तरम्—ज्ञापकोऽपि कारक एव ज्ञानहेतुकत्वादिति । एतेन स्ववचनवि
रोध उद्भाव्यते । न त्वहेतुत्वसाधकः कश्चिद्धेतुरस्ति व्याप्तेः प्रत्यक्षादिबाधित
त्वात् ॥ १२६ ॥


तस्मादित्यादिनोपसंहारव्याजेनानुमानबाधितत्वं च प्रतिज्ञार्थस्य दर्शयति—


तस्मात्सहेतवोऽन्येऽपि भावा नियतजन्मतः ।

साध्यार्थविषयं यद्वज्ज्ञानं साधनभावि ते ॥ १२७ ॥

इति स्वाभाविकजगद्वादपरीक्षा ।

अन्येऽपीति । साध्यार्थविषयज्ञानव्यतिरेकिणो राजीवकेसरादयः । नियतजन्मतइति । नियतपदार्थसन्निधाने सतीति शेषः । प्रयोगः—ये नियतपदार्थसन्निधाने
सति नियतजन्मानस्ते सहेतुकाः । यथा—भवत्साधनसन्निधानभाविसाध्यार्थविषयं
ज्ञानम्, तथा च राजीवादयो भावा इति स्वभावहेतुः ॥ १२७ ॥


इति स्वाभाविकवादपरीक्षा ।

शब्दब्रह्मपरीक्षा ।

नाशोत्पादेत्यादिना शब्दब्रह्मवादिनो ब्रुवते—


नाशोत्पादासमालीढं ब्रह्म शब्दमयं परम् ।

यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥ १२८ ॥

पूर्वापरादिविभागरहितमनुत्पन्नमविनाशि यच्छब्दमयं ब्रह्म तस्यायं रूपादिर्भाव
ग्रामः परिणाम इति प्रतीयते यथोक्तम् । अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् ।
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । तत्र—आदिः—उत्पादः, निधनम्
—नाशः, तदभावादनादिनिधनम् । अक्षरमिति । अकाराद्यक्षरस्य निमित्तत्वात् ।
एतेनाभिधानरूपेण विवर्त्तो दर्शितः । अर्थभावेनेत्यादिना पुनरभिधेयविवर्त्तः । प्रक्रि
येति भेदाः । ब्रह्मेति नामसंकीर्त्तनम् । अस्यैव श्लोकस्यार्थं निर्दिशति—नाशो
त्पादासमालीढ
मिति । नाशोत्पादग्रहणमुपलक्षणम् । इदमप्यत्र बोद्धव्यम्, पूर्वा
परदेशविभागरहितमिति । तथाहि—अनादिनिधनत्वं पूर्वापरदेशविभागरहितत्वमपि
तत्र निर्दिष्टम् । शब्दमयमिति । शब्दस्वभावम्, अत एव शब्दस्तत्त्वमस्य शब्दतत्त्वं