अथेदमुच्यते । तं तु परमं ब्रह्मात्मानमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणा
योगिन एव पश्यन्तीति, तदपि नोपपद्यत इति दर्शयति—विशुद्धेत्यादि ।


विशुद्धज्ञानसन्ताना योगिनोऽपि ततो न तत् ।

विदन्ति ब्रह्मणो रूपं ज्ञाने व्यापृत्य सङ्गतेः ॥ १५१ ॥

यदि हि ज्ञाने योगजे तस्य व्यापारः स्यात्तदा योगिनस्तस्य रूपं पश्यन्तीति स्यात् ।
यावता यथोक्तेन प्रकारेण ज्ञाने तस्य व्यापाराभावादयुक्तमेतत् । स्यादेतन्न तद्विषय
ज्ञानोत्पत्त्या योगिनस्तं पश्यन्ति । तद्व्यतिरिक्तस्य योगिनो योगिज्ञानस्य चाभावात् ।
किन्तु योगित्वावस्थायां स्वमात्मानं ज्योतीरूपं तत्प्रकाशमानं योगिनस्तं पश्यन्तीति ।
उच्यते । यद्येवं प्रागयोगित्वावस्थायां किं तस्य रूपमिति वाच्यम् । यदि सदैव ज्योतीरूपं
तदा तर्हि न कदाचिदयोगित्वावस्थाऽस्ति, सदैवात्मज्योतीरूपत्वाद्ब्रह्मणः । ततश्चा
यत्नतः सर्वेषां मोक्षप्रसङ्गः । अथापि स्याद्यथा भवतां स्वप्नाद्यवस्थासु ज्ञानमद्वयमपि
विचित्राकारपरिग्रहेण प्रतिभासते तथा तदद्वयमप्यविद्यावशादविशुद्धसन्ततीनां तथा
प्रकाशत इति । तदसम्यक् । न हि तद्व्यतिरेकेणान्ये केचिदविशुद्धसन्ततयः सन्ति
येषां तत्तथा प्रतिभासते । स्वयमेव तथा प्रतिभासत इति चेत्, एवं तर्हि मोक्षाभावप्र
सङ्गः । सर्वदैव ब्रह्मणोऽद्वयरूपप्रतिभासात्मकत्वात् । अस्माकं तु विशुद्धज्ञानान्तरोदया
न्मुक्तिर्युज्यत एव । न चापि भवतां तद्व्यतिरेकिण्यविद्याऽस्ति । यद्वशात्तत्तथा प्रति
भासत इति स्यात् । अव्यतिरेके चाविद्यायास्तद्वशात्तदेव तथा प्रतिभासत इति सुव्या
हृतमेतत् । अथापि स्यादविद्यावशात्ख्यातीत्यनेनाविद्यात्मकत्वमेव तस्य ख्याप्यत इति ।
यद्येवं सुतरां मोक्षाभावप्रसङ्ग एव ख्यापितो भवति । न हि नित्यैकरूपे ब्रह्मण्यविद्या
त्मके स्थिते सति तदात्मिकाया अविद्याया व्यपगमः संभवति । येनाविद्याव्यपगमा
न्मुक्तिर्भवेत् । अथ व्यतिरिक्ताऽविद्याऽङ्गीक्रियते, एवमपि नित्यत्वादनाधेयातिशयस्य
075 ब्रह्मणः सा (न) तत्किंचित्करोतीति, न युक्तमविद्यावशात्तथा प्रतिभासनम् । ततश्चा
विद्यया सह तस्य संबन्धाभावात्संसाराभावप्रसङ्गः । न चापि सा तत्वान्यत्वाभ्यां
निर्वक्तुं शक्यत इति युक्तं वक्तुम्, वस्तुधर्मस्य गत्यन्तराभावात् । अन्यथा वस्तुत्व
मेव न स्यात् । न चावस्तुवशात्तथा तस्य ख्यातिर्युक्ताऽतिप्रसङ्गात् । तथाभूतस्य
चार्थक्रियाकारिणः स्वभावस्यावस्थितिनामकरणे न ना(नो ?)स्ति विवादः । अस्माकं तु
वितथाभिनिवेशवासनैवाविद्या सा च वासना शक्तिरुच्यते । शक्तिश्च कारणात्मक
ज्ञानात्मभूतैवेति । तेन पूर्वपूर्वतः कारणभूतादविद्यात्मनो ज्ञानादुत्तरोत्तरकार्यज्ञानस्य
वितथाकाराभिनिवेशिन उत्पत्तेरविद्यावशात्तथाख्यातिर्युक्ता । तस्याश्चाविद्याया योगा
भ्यासादसमर्थतरतमक्षणोत्पादक्रमेण व्यपगमात्परिशुद्धज्ञानसन्तानोदयादपवर्गप्राप्ति
रित्यतो बन्धमोक्षव्यवस्था युक्तिमती । नत्वेवं भवतां संभवति, नित्यैकरूपत्वाद्ब्रह्मणो
ऽवस्थाद्वयासंभवात् । एकत्वाच्च तस्य ब्रह्मण एकस्य मुक्तौ सर्वेषां मुक्तिप्रसङ्गः, एक
स्यामुक्तौ सर्वेषाममुक्तिप्रसङ्गश्चानिवार्यः । न चाप्ययोगित्वावस्थायामात्मज्योतीरूपत्वे
ऽस्य किंचित्प्रमाणमस्ति । प्रसाधकं ज्ञानं हि प्रकाशात्मतया स्वसंवेदनप्रसिद्धम् । न
त्वेवं शब्दात्मा सर्वत्र प्रत्ययात्मनि संवेद्यत इति निर्दिष्टमेतत् । अथायोग्यवस्थाया
मात्मज्योतिष्ट्वमस्य नाङ्गीक्रियते, एवमपि प्रागविद्यमानं तदात्मज्योतिष्ट्वमत्यक्तपूर्वरू
पस्य ब्रह्मणः, पश्चाद्योग्यवस्थायां कुतः संभूतमिति वाच्यम् । तस्मान्मिथ्याप्रवादोऽयं
शब्दब्रह्मवादो भवतामित्यलं बहुना ॥ १५१ ॥