प्रधानेत्यादिना पूर्वोक्तं दूषणमार्गमिहाप्यतिदिशति ।


प्रधानपरिणामेन समं च ब्रह्मदर्शनम् ।

तद्दूषणानुसारेण बोद्धव्यमिह दूषणम् ॥ १५२ ॥

इति शब्दब्रह्मपरीक्षा ।

तत्रैवं दूषणं वाच्यम्—न शब्दजन्यं तत्कार्यं सत्तातो हेतुवित्तिवत् । अतो
नाभिमतो हेतुरसाध्यत्वात्परात्मवत् ॥ इत्यादि ॥ १५२ ॥