068 तदुच्यते । शब्दोऽस्याविपरीतं रूपमित्यर्थः । परमिति । प्रणवात्मकम् । प्रणवो हि
किल सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः स च वेदः । अयं तु वर्णपदक्रमे
णावस्थितो वेदस्तदधिगमोपायस्तस्य प्रतिच्छन्दकन्यायेनावस्थितः । तं तु परमं ब्रह्मा
णमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तः(करणाः)पश्यन्तीति । अत्र च प्रमाणयन्ति ।
ये यदाकारानुस्यूतास्ते तन्मया यथा घटशरावोदञ्चनादयो मृद्विकाराः मृदाकारानु
गताः पदार्था मृण्मयत्वेन प्रसिद्धाः । शब्दाकारानुस्यूताश्च सर्वभावा इति स्वभाव
हेतुः । यतः प्रत्यक्षत एव सर्वार्थानां शब्दाकारानुगमः सिद्धः । तथा हि—शब्द
एव प्रत्ययोऽर्थेषूपजायमानः शब्दोल्लेखानुगत एवोपजायते । यथोक्तम्—न सोऽस्ति
प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन वर्त्तते ॥ इति ।
ज्ञानाकारनिबन्धना च वस्तूनां स्वभावप्रज्ञप्तिः । अतः सिद्धमेषां शब्दाकारानुस्यूतत्वं
तत्सिद्धौ च तन्मयत्वमपि सिद्धमेव, तन्मात्रभावित्वात्तन्मयत्वस्येति ॥ १२८ ॥


ते वाच्या इत्यादिना प्रतिज्ञार्थ........दूषयति ।


इति संचक्षते येऽपि ते वाच्याः किमिदं निजम् ।

शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते ॥ १२८ ॥

न वा तथेति यद्याद्यः पक्षः संश्रीयते तदा ।

अक्षरत्ववियोगः स्यात्पौरस्त्यात्मविनाशतः ॥ १३० ॥

अथाप्यनन्तरः पक्षस्तत्र नीलादिवेदने ।

अश्रुतेरपि विस्पष्टं भवेच्छब्दात्मवेदनम् ॥ १३१ ॥

अत्र कादाचिच्छब्दपरिणामरूपत्वाद्वा जगतः शब्दमयत्वं साध्यत्वेनेष्टम्, कदा
चिच्छाब्दादुत्पत्तेर्वा । यथाऽन्नमयाः प्राणा इति हेतौ मयङ्विधानात् । अत्र न तावदाद्यः
पक्षः, परिणामस्यैवानुपपत्तेः । तथा हि—शब्दात्मकं ब्रह्म नीलादिरूपतां प्रतिपद्य
मानं कदाचिन्निजं स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येतापरित्यज्य वा । तत्र
यदि परित्यज्येत्याद्यः पक्ष आश्रीयते, तदाऽनादिनिधनमित्यनेन वचनेन यदक्षरत्वम
विनाशित्वमभ्युपगतं तस्य हानिः स्यात्, पैरस्त्यस्वभावविनाशात् । अथापरित्यज्ये
त्यनन्तरः पक्षः, तदा नीलादिसंवेदनकालेऽप्यश्रुतेर्बधिरस्य शब्दः संवेदनं प्राप्नोति ।
नीलादिसंवेदनवत्तदव्यतिरेकात् । प्रयोगः—यद्यदव्यतिरिक्तं तत्तस्मिन्संवेद्यमाने सं
बेद्यते, यथा नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलादव्यतिरिक्तश्च शब्द