न चायं प्रलयं कुर्यात्सदाऽभ्युदययोगिनाम् ।

तददृष्टव्यपेक्षायां स्वातन्त्र्यमवहीयते ॥ १५९ ॥

यदि चायमनुकम्पया कुरुते तदा यदेव मनुष्याः सदाऽभ्युदययोगिनस्तेषां किमिति
प्रलयं करोति । ये दुःखितसन्ततय आपायिकाः सत्त्वास्तेषामेव कामं करोतु प्रलय
मिति भावः । अथापि स्यात्तेषामनुकम्प्यानां यददृष्टं धर्माधर्मलक्षणं तदपेक्ष्य सुख
दुःखसमन्वितं लोकं करोति । नैतदस्ति । एवं हि स्वातन्त्र्यमभ्युपगतं हीयते । न
चापि समर्थस्य काचिदपेक्षा । असामर्थ्ये वाऽपेक्ष्यादेव लोकस्योत्पत्तेस्तत्कारणत्वमस्य
हीयते ॥ १५९ ॥