अथापि स्यात् । नानुकम्पया न क्रीडया किन्त्वबुद्धिपूर्वकमेव यथाकथंचित्प्रव
र्त्तत इत्याह—यथाकथंचिदित्यादि ।


यथाकथंचिद्वृत्तिश्चेद्बुद्धिमत्ताऽस्य कीदृशी ।

नासमीक्ष्य यतः कार्यं शनकोऽपि प्रवर्त्तते ॥ १६९ ॥

एवं हि कैवर्त्तादेः प्राकृतपुरुषादप्यत्यन्तानभिज्ञतया कथमसौ प्रेक्षावतामवधेयव
चनः स्यात् । बुद्धिमत्तेति । प्रेक्षावत्ता । शनकः—कैवर्त्तः ।। १६९ ।। एतेनैव पुरुषदूषणेन
ये वा शौरिप्रभृतयः परैर्जगतो धातारः कल्पितास्तेऽपि निरस्ता बोद्धव्या इति दर्श
यति—यति ॥ १६९ ॥