सामानाधिकरण्यं चेदिति परमतमाशङ्कते ।


सामानाधिकरण्यं चेद्बाधित्तं तेषु कल्प्यते ।

विवक्षितेऽपि विस्पष्टा बाधैषा किं न वीक्ष्यते ॥ ४७२ ॥

अव्युत्थायितत्प्रत्ययसामानाधिकरण्ये सतीति हेतोर्विशेषणं दीपादिप्रत्ययैर्व्यभिचा
रपरिहारार्थमेव कृतम्, एषां हि दीपादिप्रत्ययानामेकविषयत्वस्य बाधितत्वात् ।
तथाहि—तत्क्षणमेव दीपो दीर्घशिखो नम्रशिखश्च दीप्रो दीप्रतरश्चोपलभ्यते ।
तत्कुतो व्यभिचारिता हेतोरिति परस्य भावः । तदेतद्विशेषणमप्यसिद्धमिति दर्शय
न्न्पाह—विवक्षितेऽपीत्यादि । विवक्षितसाध्यधर्मे तत्रापि बाधा किं न वी
क्ष्यते । तथाहि चैत्रादावपि बालकुमारतरुणादिभेदेन व्यावर्त्तमानाकार एव प्रत्ययो
जायते, पर्वतादौ शीतोष्णादिभेदेन, ततः स्पष्टतरमेवान्यथात्वमेषां प्रदीपादिवत्प्र
सिद्धम् । अन्यथा हि य एव शीतसंबद्धः स एव यदि पश्चादुष्णसंबद्धः स्यात्त
दाऽवस्थाद्वयेऽपि शीतोष्णयोरुपलम्भः स्यात् । तत्संबद्धस्वभावस्य भावे तयोरपि
भावस्य प्रसङ्गापत्तेः । निगडबद्धपुरुषाकर्षणे निगडाकर्षणवदित्युक्तप्रायमेतत् । अतः
सविशेषणोऽपि हेतुरसिद्धः ॥ ४७२ ॥