212 नाम्नि विवादः । न चाणुत्वेऽप्याश्रितत्वाद्गुणत्वं युक्तम् । सदसतोराश्रयानुपपत्तेरति
प्रसङ्गाश्च । तथा ह्यवयविद्रव्यमवयवद्रव्याश्रितमिति तदपि गुणः स्यादिति भावः
॥ ६३७ ॥


तत्रैकादिव्यवहारहेतुरेकत्वादिलक्षणा सङ्ख्या, सा पुनरेकद्रव्या चानेकद्रव्या च,
तत्रैकसङ्ख्यैकद्रव्या । अनेकद्रव्या तु द्वित्वादिसङ्ख्या । तत्रैकद्रव्यायाः सलिलादि
परमाण्वादिगतरूपादीनामिव नित्यत्वनिष्पत्तयो बोद्धव्याः । अनेकद्रव्यायास्तु—ए
कत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद्विनाशः क्वचिदाश्रयवि
नाशादिति । इयं च द्विविधाऽपि सङ्ख्या किल प्रत्यक्षत एव सिद्धा । विशेषबुद्धेश्च
निमित्तान्तरापेक्षत्वादनुमानतोपीति परो मन्यते । तत्रास्याः प्रतिषेधमाह—अतद्रू
पे
त्यादि ।


अतद्रूपपरावृत्तगजादिव्यतिरेकिणी ।

न सङ्ख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत् ॥ ६३८ ॥

येषु हि समुच्चयादिव्यावृत्तेषु गजादिषु संज्ञा निवेशिता न तद्व्यतिरेकेणोपलब्धि
र्लक्षणप्राप्ता सङ्ख्या ख्यातास्तीति सा शशविषाणवदसद्व्यवहारविषया । तथाह्यसौ
दृश्यत्वेनेष्टा । तथा च सूत्रम्— सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वा
परत्वे कर्म च रूपिसमवायाच्चाक्षुषाणी
ति ॥ ६३८ ॥


नचापि विशेषबुद्धितः सङ्ख्यासिद्धिरिति दर्शयन्नाह—इत्छारचितेत्यादि ।


इच्छारचितसङ्केतमनस्कारान्वयं त्विदम् ।

घटेष्वेकादिविज्ञानं ज्ञानादाविव वर्तते ॥ ६३९ ॥

अद्रव्यत्वान्न सङ्ख्याऽस्ति तेषु काचिद्विभेदिनी ।

तज्ज्ञानं नैव युक्तं तु भाक्तमस्खलितत्वतः ॥ ६४० ॥

यथा ह्येकं ज्ञानं द्वे ज्ञाने इत्यादौ सङ्ख्यामंन्तरेणाप्येकादिबुद्धिर्भवत्येवं घटादिष्व
प्यसहायादिषु पदार्थेष्वेक इत्यादिः स्वेच्छया यः सङ्केतो विहितस्तत्र यो मनस्कार
आभोगस्तदन्वयमेकादिज्ञानं भविष्यतीत्यनैकान्तिकमेतत् । नहि तेषु ज्ञानादिषु स
ङ्ख्याऽस्ति, एषामद्रव्यत्वात् । सङ्ख्यायाश्च गुणत्वेन द्रव्याश्रितत्वात् । अथ मतं गौण
मिदं तेषु, ज्ञानमेकमिवैकं, साधर्म्यं चात्रासहायत्वादि (तत्राह ?)—तज्ज्ञानमिति ।
नैव ह्येतज्ज्ञानं भाक्तं युक्तमस्खलद्गतित्वादस्य प्रत्ययस्य । नहि यथा वाहीको गौरिति