237 त्वादित्यर्थः । के पुनस्त इत्याह—नित्येत्यादि । तथाचोक्तम्—नित्यद्रव्यवृत्तयोऽ
न्त्या विशेषा इति । नित्यद्रव्यवृत्तय इति । परमाण्वाकाशकालदिगात्ममनःसु वृत्तेः ।
परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात्, मुक्तात्मनां मुक्तमनसां च संसारपर्यन्त
रूपत्वादन्तत्वम्,अतस्तेषु भवा अन्त्या इत्युच्यन्ते । तेषु स्फुटतरमालक्ष्यमाणत्वात् ।
वृत्तिस्तु पुनरेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये । अत एव नित्यद्रव्यवृत्तयो
ऽन्त्या इत्युभयोरुपादानम् । तत्र परस्परमत्यन्तव्यावृत्तबुद्धिहेतुत्वात्स्वाश्रयमन्यतो
विशेषयन्तीति विशेषा उच्यन्ते ॥ ७१२ ॥


कुतः पुनरमी सिद्धा इत्याह—यद्बलादित्यादि ।


यद्बलात्परमाण्वादौ जायन्ते योगिनां धियः ।

विलक्षणोऽयमेतस्मादिति प्रत्येकमाश्रिताः ॥ ७१३ ॥

यथा ह्यस्मदादीनां गवादिष्वाकृतिगुणक्रियावयवसंयोगनिमित्तोऽश्वादिबुद्धिव्या
वृत्तः प्रत्ययो दृष्टः, तद्यथा—गौः शुक्लः शीघ्रगतिः पीनककुदो महाघण्ट इति य
थाक्रमम्, तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मु
क्तात्ममनःसु चान्यनिमित्तासंभवाद्यद्बलात्प्रत्येकं विलक्षणोऽयमिति प्रत्ययव्यावृत्ति
र्देशकालविप्रकर्षदृष्टे च स एवायमिति प्रत्यभिज्ञानं यतो भवति, ते योगिनां विशे
षप्रत्ययोन्नीतसत्त्वा अन्त्या विशेषाः सिद्धाः । ते च यथास्वं प्रत्येकमाश्रयमाश्रिताः
योगिनां प्रत्यक्षत एव सिद्धाः ॥ ७१३ ॥


अथ जातयः कथं सिद्धा इत्याह—प्रत्यक्षत इत्यादि ।


प्रत्यक्षतः प्रसिद्धास्तु सत्त्वगोत्वादि जातयः ।

अक्षव्यापारसद्भावे सदादिप्रत्ययोदयात् ॥ ७१४ ॥

यद्गतान्वयव्यतिरेकानुविधायि यद्भवति तत्ततो भवतीति व्यवस्थाप्यते । द्रव्या
दिषु च सदादिप्रत्ययप्रसूतिरक्षगतान्वयव्यतिरेकावनुविदधती किमितीन्द्रियजन्यता
व्यपदेशं नाश्नुवीत, तदन्येन्द्रियज्ञानवत्, अन्यथाऽतिप्रसङ्गः स्यात् ॥ ७१४ ॥


अनुमानतोऽपि सत्त्वमासां प्रतिपादयन्नाह—अनुमानेत्यादि ।


अनुमानबलेनापि सत्त्वमासां प्रतीयते ।

विशेषप्रत्ययो येन निमित्तान्तरभाविकः ॥ ७१५ ॥

विशेषप्रत्यय इति । द्रव्यादिवस्तुविलक्षणाकारः प्रत्ययः । निमित्तान्तरभाविकः