260

स्यादित्यादिना सामान्यं प्रत्याधारकल्पनाया अत्यन्तासम्बद्धतां दर्शयति ।


स्यादाधारो जलादीनां गमनप्रतिबन्धकः ।

अगतीनां किमाधारैः सामान्यानां प्रकल्पितैः ॥ ८०२ ॥

स्वज्ञानोत्पत्तियोग्यत्वे किमभिव्यक्तिकारणैः ।

स्वज्ञानोत्पत्त्ययोग्यत्वे किमभिव्यक्तिकारणैः ॥ ८०३ ॥

ह्यः समर्थः समर्थात्मा व्यञ्जकैः क्रियते यदि ।

भावोऽस्थिरो भवेदेवं दीपव्यङ्ग्यघटादिवत् ॥ ८०४ ॥

अगतीनामिति । गतिरहितानाम् । अमूर्त्तसर्वगतत्वाभ्यां गतेरभावात् । तदभि
व्यक्तिलक्षणापि स्थितिरयुक्ता, तथाहि—तद्विषयज्ञानोत्पादनमेव तस्याभिव्यक्तिर्न तु
स्वभावपरिपोषणलक्षणा नित्यस्य स्वभावान्यथाकरणासम्भवात्, ततश्च तस्य यदि स्वत
एव ज्ञानोत्पादनसामर्थ्यं तदा किमित्यभिव्यक्तिकारणमपेक्षते । अथासामर्थ्यं तदा
परैरनाधेयविषयत्वान्न तदपेक्षा युक्तिमती । परैराधेयविशेषत्वे चाङ्गीक्रियमाणे सत्य
नित्यत्वप्रसङ्गः, ततश्च व्यक्तिवदेवासाधारणत्वान्न सामान्यं स्यात् । भाव इति । भ
वतोऽस्मादभिधानप्रत्ययाविति कृत्वा कृत्स्न एव सामान्यपदार्थ उच्यते । प्रयोगः—
यस्य यस्मिन्वृत्तिनिबन्धनं न किंचिदस्ति न तत्तस्मिन्वर्तते, यथा विन्ध्ये हिमवान्,
नास्ति च सामान्यस्य भेदेषु वृत्तिनिबन्धनं किंचिदिति व्यापकानुपलब्धिः ॥ ८०२ ॥
॥ ८०३ ॥ ८०४ ॥