366

अत्र दृष्टान्तमाह—तिमिरोपहताक्षो हीत्यादि ।


तिमिरोपहताक्षो हि यथा प्राह शशिद्वयम् ।

स्वसमाय तथा सर्वा शाब्दी व्यवहृतिर्मता ॥ १२११ ॥

स्वसमायेति । आत्मतुल्यायापरस्मै तैमिरिकायेत्यर्थः ॥ १२११ ॥


नचाप्यानर्थक्यं सङ्केतस्येति दर्शयति—व्यापकत्वं चेति ।


व्यापकत्वं च तस्येदमिष्टमाध्यवसायिकम् ।

मिथ्यावभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः ॥ १२१२ ॥

इति शब्दार्थपरीक्षा ।

सङ्केतव्यवहाराप्तकालव्यापकत्वं च वक्तृश्रोतृभ्यामध्यवसितार्थप्रतिबिम्बकस्याव
सायवशादेवेष्टं, न परमार्थतः, व्यवहारकालेऽपि वक्तृश्रोत्रोः पूर्वापरकालदृष्टयोरर्थ
योरैक्याभिमानात् । अथ परमार्थतः कस्मान्नेष्टमित्याह—मिथ्यावभासिन इत्यादि
॥ १२१२ ॥


इति शब्दार्थपरीक्षा ।

प्रत्यक्षलक्षणपरीक्षा ।

तत्र प्रमाणे स्वरूपफलगोचरसङ्ख्यासु परेषां विप्रतिपत्तिश्चतुर्विधा । तन्निराकरणेन
स्पष्टं प्रमाणलक्षणमादर्शयितुं स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितमित्येतत्समर्थना
र्थमाह—प्रत्यक्षमित्यादि ।


प्रत्यक्षमनुमानं च यदुपाधिप्रसिद्धये ।

परैरुक्तं न तत्सिद्धमेवंलक्षणकं हि तत् ॥ १२१३ ॥

उपाधिप्रसिद्धय इति । गुणद्रव्यक्रियाजातिसमवायाद्युपाधिप्रसिद्धये । परै
रिति । वैशेषिकादिभिः । एवमिति । वक्ष्यमाणम् ॥ १२१३ ॥


तत्र सविकल्पकमज्ञानस्वभावं वा चक्षुरादिकं प्रत्यक्षं प्रमाणमिति प्रत्यक्षस्वरूप
विप्रतिपत्तिः, तन्निराकरणेन तल्लक्षणमाह—प्रत्यक्षं कल्पनापोढमभ्रान्तमिति ।


प्रत्यक्षं कल्पनापोढमभ्रान्तमभिलापिनी ।

प्रतीतिः कल्पना क्लृप्तिहेतुत्वाद्यात्मिका न तु ॥ १२१४ ॥

तत्र ज्ञानस्य कल्पनापोढत्वमभ्रान्तत्वं चानूद्य प्रत्यक्षत्वं विधीयते, सर्वत्रैव ल
क्ष्यस्य विधीयमानत्वात् । यथा—यः कम्पते सोऽश्वत्थ इति । लक्ष्यमत्र प्रत्यक्षम् ।
तल्लक्षणस्यैव प्रस्तुतत्वात् । नतु कल्पनापोढाभ्रान्तलक्षणं प्रकृतं, येन तद्विधीयत