उच्यत इत्यादिना प्रतिविधत्ते ।


उच्यते विषयोऽमीषां धीध्वनीनां न कश्चन ।

अन्तर्मात्रानिविष्टं तु बीजमेषां निबन्धनम् ॥ ८६९ ॥

तत्र यदि मुख्यतो बाह्येन विषयभूतेन सनिमित्तत्वमेषां साधयितुमिष्टं तदाऽनैका
न्तिकता हेतोः साध्यविपर्यये बाधकप्रमाणाभावात् । अथ येन केनचिन्निमित्तेन स
निमित्तत्वमिष्यते तदा सिद्धसाध्यता । तथा ह्यस्माभिरिष्यत एवैषामन्तर्जल्पवासना
प्रबोधो निमित्तम्, न तु विषयभूतं, भ्रान्तत्वेन पूर्वस्य शाब्दप्रत्ययस्य निर्विषयत्वात् ।
अन्तर्मात्रानिविष्टमिति । विज्ञानसन्निविष्टं, वासनेति यावत् ॥ ८६९ ॥