कुतः पुनरीदृशी प्रतीतिः सिद्धेत्याह—शब्दार्थेत्यादि ।


शब्दार्थघटनायोग्या वृक्ष इत्यादिरूपतः ।

या वाचामप्रयोगेऽपि साभिलापेव जायते ॥ १२१५ ॥

वृक्ष इत्यादिरूपतो या वाचामप्रयोगेऽपीति सम्बन्धः । यदि वा—पूर्वेण श
ब्दार्थघटनायोग्या वृक्ष इत्यादिरूपत इति सम्बन्धः । अनेन प्रत्यक्षत एव कल्प
नायाः सिद्धिमादर्शयति सर्वप्राणभृतामनुसिद्धत्वाद्विकल्पस्य ॥ १२१५ ॥