किं तत्स्पष्टं साधनमित्याह—सर्वेत्यादि ।


सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।

साम्यं केनचिदंशने सर्वं स्यात्सर्ववेदकम् ॥ १३५८ ॥

यावद्भ्यो विजातीयेभ्यो व्यावृत्तस्तावद्भ्य एव ज्ञानमपीतीदं सर्वात्मना सारू
प्यम् । कतिपयपदार्थव्यावृत्तिस्त्वंशेन सारूप्यम् ॥ १३५८ ॥