अथवा प्राधान्यादन्यथाऽनुपपत्तिनामधेयेनैवैकलक्षणव्यपदेशो न तु पक्षधर्मत्वा
दिभिस्तेषामप्राधान्यादकिञ्चित्करत्वाद्वेत्येतद्दर्शयन्नाह—यथेत्यादि ।


यथा लोके त्रिपुत्रः सन्नेकपुत्रक उच्यते ।

तस्यैकस्य सुपुत्रत्वात्तथेहापि च दृश्यताम् ॥ १३६६ ॥

ननु चाविनाभावसम्बन्धात्रिरूपस्यैव सुहेतुतासहेतुता युक्तेत्याह—अविनेत्यादि ।