अन्यथाऽनुपपन्नत्वे ननु दृष्टा सुहेतुता ।

नासति त्र्यंशकस्यापि तस्मात्क्लीबास्त्रिलक्षणाः ॥ १३६४ ॥

स ह्याह । अन्यथाऽनुपपन्नत्वं एव शोभनो हेतुर्न तु पुनस्त्रिलक्षणः । तथाह्यसत्य
न्यथानुपपन्नत्वे त्र्यंशकस्यापि तत्पुत्रत्वादेर्न दृष्टा सुहेतुता । तस्मात् क्लीबाः—अ
सक्ताः, त्रिलक्षणा हेतव इति । अन्यथेति । साध्येन विनाऽनुपपन्नत्वं, हेतोः साध्य
एव सत्त्वमित्यर्थः ॥ १३६४ ॥