484 णप्राप्ताभिमतानां पराभिमतसामान्यादिपदार्थानामनुपलब्धिश्च तदाश्रयत्वेनेष्टेषु साव
लेयादिष्विति स्वभावानुपलब्धिः । तद्विविक्तानां सावलेयादीनामुपलम्भान्नासिद्धिः,
नाप्यनैकान्तिकता हेतोरभिव्यक्तेर्निराकरिष्यमाणत्वात्, एतावन्मात्रनिबन्धनत्वाच्चा
भावव्यवहृतेः, नापि विरुद्धता सपक्षे भावादिति ॥ १६९८ ॥


इति युक्त्यनुपलब्धिविचारः ।

सम्भवविचारः ।

तत्र सम्भवश्च लक्षणया समुदायः । सम्भवप्रतिपत्तौ समुदायिप्रतिपत्तिः । यथा—
सहस्रसद्भावे ज्ञाते शतादिसत्ताप्रतिपत्तिः । इदं च किल दृष्टान्ताभावान्नानुमानम् ।


अत्र दूषणमाह—समुदायेत्यादि ।


समुदायव्यवस्थाया हेतवः समुदायिनः ।

शतादिसम्भवज्ञानं सहस्रात्कार्यलिङ्गजम् ॥ १६९९ ॥

इति सम्भवविचारः ।

यस्मात्समुदायिभ्योऽन्यस्य समुदायस्याभावात्समुदायव्यवस्थायाः समुदायिन एव
कारणं तस्मात्सहस्राच्छतादिसंभवप्रतीतिः कार्यलिङ्गजैव ॥ १६९९ ॥


इति सम्भवविचारः ।

ऐतिह्यादिविचारः ।

अन्ये त्वैतिह्यादि च प्रमाणान्तरमिच्छन्ति, तत्रानिर्दिष्टवक्तृकं प्रवादपारम्पर्यमै
तिह्यम् । यथा—इह वटे यक्षः प्रतिवसतीति । अनियतदेशकालमाकस्मिकं सदस
त्सूचकं ज्ञानं प्रतिभा । यथा—कुमार्या ए भवति, अद्य मे भ्राता आगमिष्य
तीति । तच्च किल तथैव भवतीति प्रमाणम् । अत्र दूषणमाह—ऐतिह्येत्यादि ।


ऐतिह्यप्रतिभादीनां भूयसा व्यभिचारिता ।

नैवेदृशां प्रमाणत्वं घटतेऽतिप्रसङ्गतः ॥ १७०० ॥

इत्यैतिह्यादिविचारः ।

आदिशब्देन प्रत्यभिज्ञादीनां ग्रहणम् । तेषामपि परैः कैश्चित्प्रमाणत्वेन गृहीत
त्वात् । अतिप्रसङ्गत इति । स्वप्नान्तिकस्यापि कदाचित्सत्यतादर्शनात्प्रमाणान्तरत्वं
स्यात् ॥ १७०० ॥


इत्यैतिह्यादिविचारः ।