क्षारोदक.

यवजपाटलबिल्वनिदिग्धिका । तिलजकिंशुकभद्रकभस्मनि--।
सृतजलं सवरांगविलंगमूषकफलैः त्रुटिभिः परिमिश्रितं ॥ ७१ ॥
प्रसृतमेतदथार्धयुतं च वा । घृतगुडान्वितमेव पिबेन्नरः ।
सकलभक्षणभोजनपानकान्यनुदिनं विदधीत तथामुना ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.