Adhyāya 6

rasaśāstrāṇi sarvāṇi samālocya yathākramam /
sādhakānāṃ hitārthāya prakaṭīkriyate +adhunā // VRrs_6.1 //
na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk // VRrs_6.2 //
ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
mantrasiddho mahāvīro niścalaśivavatsalaḥ // VRrs_6.3 //
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // VRrs_6.4 //
gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
nirālasyāḥ svadharmajñāḥ sadājñāparipālakāḥ // VRrs_6.5 //
dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye // VRrs_6.6 //
sahāyāḥ sodyamāstatra yathā śiṣyāstato+adhikāḥ /
kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi // VRrs_6.7 //
nāstikā ye durācārāścumbakā guruto+aparāt /
vidyāṃ grahītumicchati cauryacchadmakhalotsavāt // VRrs_6.8 //
na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
kurvanti yadi mohena nāśayanti svakaṃ dhanam /
iha loke sukhaṃ nāsti paraloke tathaiva ca // VRrs_6.9 //
tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ /
tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
hastamastakayogena varaṃ labdhvā susādhayet // VRrs_6.10 //
ātaṅkarahite deśe dharmarājye manorame /
umāmaheśvaropete samṛddhe nagare śubhe // VRrs_6.11 //
kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
atyantopavane ramye caturdvāropaśobhite // VRrs_6.12 //
tatra śālā prakartavyā suvistīrṇā manoramā /
samyagvātāyanopetā divyacitrair vicitritā // VRrs_6.13 //
tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam /
atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam // VRrs_6.14 //
dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam /
bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam // VRrs_6.15 //
bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā // VRrs_6.16 //
niṣkatrayaṃ hemapattraṃ rasendraṃ navaniṣkakam /
amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet // VRrs_6.17 //
dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet /
talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ // VRrs_6.18 //
liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt /
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // VRrs_6.19 //
brahmahatyāsahasrāṇi gohatyāścāyutāni hi /
tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt // VRrs_6.20 //
sparśanātprāpyate muktiriti satyaṃ śivoditam /
āgneyyāṃ śrīghoreṇa mantrarājena cārcayet // VRrs_6.21 //
aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet // VRrs_6.22 //
tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām /
akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet // VRrs_6.23 //
vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā // VRrs_6.24 //
anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
nandībhṛṅgīmahākālakulīrān pūrvadikkramāt /
pūjayen nāmamantraiś ca praṇavādinamo+antakaiḥ // VRrs_6.25 //
eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye // VRrs_6.26 //
rasavidyā śivenoktā dātavyā sādhakāya vai /
yathoktena vidhānena guruṇā muditātmanā // VRrs_6.27 //
sumuhūrte sunakṣatre candratārābalānvite /
kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // VRrs_6.28 //
sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet // VRrs_6.29 //
pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak // VRrs_6.30 //
aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet /
kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // VRrs_6.31 //
yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
surūpā taruṇī bhinnā vistīrṇajaghanā śubhā // VRrs_6.32 //
saṃkīrṇahṛdayā pīnastanabhāreṇa namritā /
cumbanāliṅgasparśakomalā mṛdubhāṣiṇī // VRrs_6.33 //
aśvatthapattrasadṛśayonideśasuśobhitā /
kṛṣṇapakṣe puṣpavatī sā nārī kālinī smṛtā /
rasabandhe prayoge ca uttamā sā rasāyane // VRrs_6.34 //
tadabhāve surūpā tu yā kācit taruṇāṅganā /
tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā // VRrs_6.35 //
evaṃ śaktiyuto yo +asau dīkṣayet taṃ gurūttamaḥ /
susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ // VRrs_6.36 //
aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ /
yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā // VRrs_6.37 //
athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
anayā pūjayeddevīṃ śaktim aṅkuśavidyayā // VRrs_6.38 //
daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam // VRrs_6.39 //
kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam // VRrs_6.40 //
vedikāyāṃ likhetsamyak tadbahiś cāṣṭapattrakam /
kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam // VRrs_6.41 //
karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam /
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
pañcāśatpañcaviṃśad vā pūjayed rasaliṅgavat // VRrs_6.42 //
vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt // VRrs_6.43 //
453
gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam /
rājāvarto gairikaṃ ca khyātā uparasā amī /
pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt // VRrs_6.44 //
454
rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam /
hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // VRrs_6.45 //
pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
paścime vaṅgakāntau ca uttare muṇḍatīkṣṇake /
sarvametad aghoreṇa pūjayed aṅkuśānvitam // VRrs_6.46 //
viḍaṃ kāñjikayantrāṇi kṣāramṛllavaṇāni ca /
koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ // VRrs_6.47 //
bhastrikā daṇḍikānekā śilā khalvānyulūkhalam /
svarṇakāropakaraṇaṃ samastatulanāni ca // VRrs_6.48 //
mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca /
divyauṣadhīnāṃ vargāśca rañjakasnehanāni ca /
etāni dvārabāhye tu mūlamantreṇa pūjayet // VRrs_6.49 //
vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ /
anena mantreṇa bhairavaṃ tatra pūjayet /
sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā // VRrs_6.50 //
vyālācāryaś candrasenaḥ subuddhirnaravāhanaḥ /
nāgārjuno ratnaghoṣaḥ surānando yaśodhanaḥ // VRrs_6.51 //
indraśca māṇḍavyaścarpaṭī śūrasenakaḥ /
āgamo nāgabuddhiś ca khaṇḍaḥ kāpāliko mataḥ // VRrs_6.52 //
kāmāris tāntrikaḥ śambhur laṅkālampaṭaśāradau /
bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ // VRrs_6.53 //
ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
caranti sarvalokeṣu nityā bhogaparāyaṇāḥ // VRrs_6.54 //
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam // VRrs_6.55 //
harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ /
kumārīyoginīyogīśvarānmelakasādhakān /
tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ // VRrs_6.56 //
ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // VRrs_6.57 //
anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // VRrs_6.58 //
nāsau siddhimavāpnoti yatnakoṭiśatairapi /
tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām // VRrs_6.59 //
samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ // VRrs_6.60 //
rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave /
rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca // VRrs_6.61 //
gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ // VRrs_6.62 //
rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
bhaved vīryavatī guptā nirvīryā ca prakāśanāt // VRrs_6.63 //
na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham // VRrs_6.64 //
  1. uparasa
  2. mahārasa