Adhyāya 15

758
gudasya bahirantarvā jāyante carmakīlakāḥ /
sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ // VRrs_15.1 //
rudhirasrāviṇasteṣāṃ pittajāḥ parikīrtitāḥ // VRrs_15.2 //
vātajā niḥsahotthānā udāvartaṃ prakurvate // VRrs_15.3 //
śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ // VRrs_15.4 //
759
śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // VRrs_15.5 //
tryūṣaṇaṃ lāṅgalī dantī pirukaṃ citrakaṃ tathā /
pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // VRrs_15.6 //
ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // VRrs_15.7 //
mṛdvagninā pacetsthālyāṃ sarvaṃ yāvatsupiṇḍitam /
māṣadvayaṃ sadā khāded raso hyarśaḥkuṭhārakaḥ /
takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat // VRrs_15.8 //
mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam /
maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam // VRrs_15.9 //
andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
cūrṇitaṃ sitayā māṣaṃ khādetpittārśasāṃ jayet // VRrs_15.10 //
760
śuddhaṃ sūtaṃ palaṃ gandhaṃ gandhārdhaṃ tālatāpyakam /
amṛtaṃ rasakaṃ caiva tālakārdhavibhāgikam // VRrs_15.11 //
eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram /
tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu // VRrs_15.12 //
vaṭīkṛtya viśoṣyātha kācakupyāṃ nidhāpayet /
niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ // VRrs_15.13 //
sārdhāṃgulamitotsedhaṃ mṛtsnayā tāṃ vilepya ca /
nato bhāṇḍatṛtīyāṃśe sikatāparipūrite // VRrs_15.14 //
nidhāya sikatāmūrdhni sikatābhiḥ prapūrayet /
ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram // VRrs_15.15 //
svāṃgaśītalitaṃ kācaghaṭādākṛṣya taṃ rasam /
paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam // VRrs_15.16 //
palārdhamamṛtaṃ caiva maricaṃ ca catuṣpalam /
ekīkṛtya kṣipetsarvaṃ nārikelakaraṇḍake // VRrs_15.17 //
sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo+ayaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena // VRrs_15.18 //
761
arśoghnaṃ vaṭakaṃ vakṣye putrakaṃ śṛṇu bhadraka /
pippalī pippalīmūlavanasūraṇacitrakam // VRrs_15.19 //
māricaṃ kaṇṭakārī ca raktapuṣpī samāṃśakā /
palamekaṃ pṛthak sarvaṃ ślakṣṇaṃ dṛṣadi peṣayet // VRrs_15.20 //
gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet // VRrs_15.21 //
loṇatrayaṃ ca tatraiva palamekaṃ tu nikṣipet /
akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak // VRrs_15.22 //
triṃśaddināni matimānarśoghnaṃ dīpanaṃ param /
ghṛtatakrasamāyuktaṃ bhojanaṃ saṃpradāpayet // VRrs_15.23 //
762
gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām /
tatsamaṃ cābhrakaṃ tīkṣṇaṃ gandhakātpañcamāṃśakam // VRrs_15.24 //
viṣaṃ ca ṣoḍaśāṃśena dvau bhāgau sūtakasya ca /
ekīkṛtya prayatnena jambīradravamarditam // VRrs_15.25 //
bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
daśamūlaśatāvaryoḥ kvāthe pācyaḥ krameṇa hi // VRrs_15.26 //
athottārya prayatnena vaṭikāṃ kārayed budhaḥ /
guñjātrayapramāṇena hanti śūlaṃ gudāṅkuram // VRrs_15.27 //
763
varanāgaṃ tathā vyomasattvaṃ śulbaṃ ca tīkṣṇakam /
sarvamekatra vidrāvya kṣiptvālaṃ cālpamalpakam // VRrs_15.28 //
cālayedaniśaṃ yāvattālakaṃ triguṇaṃ khalu /
tatastena vimardyātha piṣṭīṃ kuryādrasena tu // VRrs_15.29 //
tato bhallātakīvṛkṣamūlāntasthāṃ khanecca tām /
māsādākṛṣya tāṃ piṣṭīṃ gavyadugdhe vinikṣipet // VRrs_15.30 //
tato bhallātakītailaṃ hṛtaṃ pātālayantrataḥ /
āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca // VRrs_15.31 //
prasthamātraṃ hi tattailaṃ jārayed atiyatnataḥ /
tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet // VRrs_15.32 //
tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ /
rasaṃ saṃmardya saṃmardya gharme saṃsthāpya mārayet // VRrs_15.33 //
tadbhasma melayetpūrvabhasmanā samabhāgikam /
vanasūraṇanirguṇḍīmahārāṣṭrībhakaṇṭikā // VRrs_15.34 //
vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
cūrṇīkṛtya prayatnena kṣipetkācakaraṇḍake // VRrs_15.35 //
so+ayaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
arśāṃsyānananāsikākṣigudajānyatyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān // VRrs_15.36 //
rasagrastasamudgīrṇagandhakasya palatrayam /
mṛtasūtābhratāmrāyaḥ karṣaṃ karṣaṃ pṛthak pṛthak // VRrs_15.37 //
palaṃ hiṅgulacūrṇasya mākṣikasya palatrayam /
palaṃ kampillakasyāpi viṣasyārdhapalaṃ tathā // VRrs_15.38 //
saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ /
tatastadgolakaṃ kṛtvā saptāhaṃ cātape kṣipet // VRrs_15.39 //
guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam // VRrs_15.40 //
golakasyopariṣṭācca kṣipettālapalatrayam /
saṃrudhyātiprayatnena dadyādgajapuṭaṃ khalu // VRrs_15.41 //
svāṅgaśītalamāhṛtya golakaṃ lepanaiḥ saha /
vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ // VRrs_15.42 //
dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
triṃśadaṃśena vaikrāntabhasma tasminvinikṣipet // VRrs_15.43 //
ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā /
niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā // VRrs_15.44 //
hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam // VRrs_15.45 //
764
syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam // VRrs_15.46 //
dattvā vidyādhare yantre puṭedāraṇyakotpalaiḥ /
svāṅgaśītalam uddhṛtya tryūṣaṇena vimiśrayet // VRrs_15.47 //
arśovyādhau kaṭīśūle cakṣuḥśūle ca dāruṇe /
sannipāte kṣaye kāse śvāse mandānale jvare // VRrs_15.48 //
karṇaśūle śiraḥśūle dantaśūle prayojayet /
pīnase plīhni hṛcchūle granthivāte ca dāruṇe // VRrs_15.49 //
ekāṅge vā dhanurvāte kampavāte ca mūrchite /
jvarāṃśca viṣamān sarvānhanti rogānanekadhā // VRrs_15.50 //
sevitaḥ pathyayogena rasaḥ kanakasundaraḥ /
guñjāmātraṃ dadītāsya yathāyuktānupānataḥ // VRrs_15.51 //
ghṛtena saṃyuto vāte madhunā paittike jvare /
pippalyā ślaiṣmike deyaḥ pittodbhūte sacandanaḥ // VRrs_15.52 //
takreṇa śleṣmavātotthe vātapitte ghṛtānvitaḥ /
śleṣmapitte cārdrakeṇa nirguṇḍyā sānnipātike // VRrs_15.53 //
phalatrayeṇa śūleṣu viṣameṣu jvareṣvapi /
ārdrakeṇātha vā dadyādvahnimāndye viśeṣataḥ // VRrs_15.54 //
abhiṣyande śiraḥśūle gāyatrībolasaṃyutam /
pakṣimāṃsasamāyuktaṃ kaphavāte ca mūrchite // VRrs_15.55 //
ekāṅge ca dhanurvāte kṣīrayuktaṃ ca pīnase /
pāṇḍuroge kṣaye kāse maricājyaiśca kāmale // VRrs_15.56 //
ajamodāviḍaṅgaiśca nābhiśūle+agnimāndyajit /
rūkṣajvare+arucau deyaḥ kadalīphalasaṃyutaḥ /
bolenārdhakaṭīśūle bhāṣitaṃ nāgabodhinā // VRrs_15.57 //
765
nāgaṃ pāradagandhakaṃ trilavaṇaṃ vāyarkajaṃ melayed ekaikaṃ ca palaṃ palaṃ trayamataḥ pañca kramānmardayet /
sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ // VRrs_15.58 //
pañcaitat kramaśastato guḍabhavair datto+asya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo+avadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam // VRrs_15.59 //
766
rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
tāpyaṃ ca kanyārasamardito+ayaṃ pakvaḥ puṭe tīkṣṇamukho+arśasāṃ syāt // VRrs_15.60 //
767
śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ // VRrs_15.61 //
768
vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam /
retayitvā rajaḥkṛtvā bharjayitvā ghṛtena tat // VRrs_15.62 //
aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ /
trivāraṃ nṛpavartena luṅgasvarasayoginā // VRrs_15.63 //
caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ /
guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ // VRrs_15.64 //
tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
puṭetpañcāśataṃ vārānmardayecca puṭe puṭe // VRrs_15.65 //
śodhitaṃ retitaṃ kāntasatvaṃ ca ghṛtamarditam /
puṭedaṣṭāṃśadaradaiḥ saṃyuktaṃ lakucāmbunā // VRrs_15.66 //
daśavāraṃ tathā samyak tāraṃ śuddhaṃ manohvayā /
tathā viṃśativārāṇi balinā mīnadṛgrasaiḥ // VRrs_15.67 //
daśavārāṇi tāpyena kṛṣṇagoghṛtayoginā /
ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ // VRrs_15.68 //
rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ /
tasminnaṣṭāṃśabhāgena kṣipedvaikrāntabhasmakam // VRrs_15.69 //
rājāvartakalāṃśena samabhāgena parpaṭī /
tatsarvaṃ parimardyātha bhāvayitvārdrakāmbunā // VRrs_15.70 //
guḍūcyāḥ svarasenāpi bhūkadambarasena vā /
bhṛṅgarājarasenāpi citramūlarasena ca // VRrs_15.71 //
vyoṣagañjākinīkandair bhūyo +apyārdradraveṇa ca /
paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake // VRrs_15.72 //
trailokyatilakaḥ so+ayaṃ khyātaḥ sarvarasottamaḥ /
sarvavyādhiharaḥ śrīmāñchambhunā parikīrtitaḥ // VRrs_15.73 //
udāvartaṃ ca viḍbandhaṃ vyathāṃ ca jaṭharodbhavām /
lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām // VRrs_15.74 //
sūtirogān aśeṣāṃśca śūlaṃ nānāvidhaṃ tathā /
pariṇāmākhyaśūlaṃ ca tathā bhindyāt samutkaṭam // VRrs_15.75 //
raktagulmaṃ ca nārīṇāṃ rajaḥśūlaṃ ca duḥsaham /
anupānaṃ ca pathyaṃ ca tattadrogānurūpataḥ // VRrs_15.76 //
769
vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram /
maricaṃ pippalī kuṣṭhaṃ pathyā vahnyajamodakam // VRrs_15.77 //
kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
karṣaṃ coṣṇajalenānupibedvātārśasāṃ jaye // VRrs_15.78 //
mṛtaṃ lohaṃ cendrayavaṃ śuṇṭhībhallātacitrakam /
bilvamajjāviḍaṅgāni pathyā tulyaṃ vicūrṇayet // VRrs_15.79 //
sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
śleṣmārśasāṃ praśāntyarthaṃ deyamānandabhairavam /
mṛtatāmreṇa santulyaṃ deyaṃ guñjātrayaṃ hi tat // VRrs_15.80 //
kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
śākavadbhakṣayennityamarśorogapraśāntaye // VRrs_15.81 //
770
devadālyāśca bījāni saindhavena sucūrṇitaḥ /
āranālena lepo+ayaṃ mūlaroganikṛntanaḥ // VRrs_15.82 //
kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām /
gajapippalikātoyairlepo hyarśaḥkuṭhārakaḥ // VRrs_15.83 //
devadālyāḥ kaṣāyeṇa hyarśoghnaṃ śaucamācaret /
gudaniḥsaraṇaṃ cāpi śāntimāyāti nānyathā // VRrs_15.84 //
āranālena sampiṣṭā sabījā kaṭutumbikā /
saguḍā hanti lepena durnāmāni samūlataḥ // VRrs_15.85 //
pīlutailena saṃliptā vartikā gudamadhyagā /
ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā // VRrs_15.86 //
arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam /
karaṃjaṃ chāgamūtreṇa lepaḥ srāvyarśasāṃ hitaḥ // VRrs_15.87 //
śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām // VRrs_15.88 //
  1. athārśaḥ
  2. arśaḥkuṭhārarasaḥ
  3. sarvalokāśrayarasaḥ
  4. arśoghnavaṭaka
  5. arśoghnī vaṭikā
  6. mūlakuṭhārarasaḥ
  7. kanakasundararasaḥ
  8. arkeśaḥ
  9. tīkṣṇamukharasaḥ
  10. arśaḥkuṭhārarasaḥ
  11. trailokyatilakarasaḥ
  12. sāmānyopacāraḥ
  13. sāmānyalepaḥ