Adhyāya 16

rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho+anilo+adho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet // VRrs_16.1 //
kaṃkuṣṭhahiṃgusiṃdhūtthatrivṛddaṃtīvacābhayāḥ /
citrakasya tu mūlaṃ ca kalkīkṛtya paced ghṛtam // VRrs_16.2 //
caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā /
udāvartodarān hanti pānena sarvadā // VRrs_16.3 //
771
atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
kruddho+anilo +atisaraṇāya ca kalpate+agniṃ hatvā malaṃ śithilayannapi toyadhātūn // VRrs_16.4 //
772
suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam // VRrs_16.5 //
piṣṭaḥ samena tīkṣṇena kāñcanārāṃbumarditaḥ /
puṭapakvo+atisāraghnaḥ sūto+ayaṃ dardurāhvayaḥ // VRrs_16.6 //
hiṃgulaṃ vatsanābhaṃ ca maricaṃ ṭaṃkaṇaṃ kaṇā /
mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ // VRrs_16.7 //
guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet /
madhunā lehayeccānu kuṭajasya phalaṃ tvacam // VRrs_16.8 //
cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // VRrs_16.9 //
773
pṛthakpalikagaṃdhāśmasūtasaṃjātakajjalīm /
pradrāvya nikṣipedvyoma palaikaṃ gatacandrikam // VRrs_16.10 //
kāṣṭhenāloḍya tatsarvaṃ kṣipetkuṭajapatrake /
punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram // VRrs_16.11 //
bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā /
aralutvagrasaiścāpi dugdhinīsvarasaistathā // VRrs_16.12 //
puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
kṛṣṇakāmbojikāmūlarasaiḥ kuṭajavalkajaiḥ // VRrs_16.13 //
tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
mustāvatsakadīpyāgnimocasāraṃ sajīrakam // VRrs_16.14 //
vatsanābhaṃ ca karṣāṃśaṃ pratyekaṃ tatra nikṣipet /
vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā // VRrs_16.15 //
itthaṃ siddho rasaḥ piṣṭaḥ karaṇḍe viniveśayet /
sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ // VRrs_16.16 //
dīpanaḥ pācano grāhī hṛdyo rucikarastathā /
doṣatrayātisāraṃ ca durjayaṃ bheṣajāntaraiḥ // VRrs_16.17 //
āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca /
sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt /
mānyamānavyatikrāntiriva puṇyaphalodayam // VRrs_16.18 //
774
piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
nikṣipet svedanīyantre paktvārdhaghaṭikāvadhi // VRrs_16.19 //
ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam /
sudhāsārarasaṃ tatra kṣiptvā dhānyakasaṃmitam // VRrs_16.20 //
pūrvoditeṣu rogeṣu pradadīta bhiṣagvaraḥ /
gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam // VRrs_16.21 //
bālarambhāphalaṃ gurvīphalaṃ bilvaphalaṃ tathā /
āmrapeśī ca madhukaṃ vṛntākaṃ ca praśasyate // VRrs_16.22 //
sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo+ayam // VRrs_16.23 //
sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
pidhāya pacyate yatra svedanīyantram ucyate // VRrs_16.24 //
775
dvau bhāgau gaṃdhakasyāṣṭau śaṃkhacūrṇasya yojayet /
ekameva rasasyāṃśamarkakṣīreṇa mardayet // VRrs_16.25 //
citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ /
ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam // VRrs_16.26 //
arkakṣīreṇa kurvīta golakānatha śoṣayet /
nirudhya cūrṇalipte+atha bhāṇḍe dadyātpuṭaṃ tataḥ // VRrs_16.27 //
lokeśvararaso hyeṣa grahaṇīrogakṛntanaḥ /
guñjācatuṣṭayaṃ cāsya marīcājyasamanvitam /
dadīta dadhibhaktaṃ ca pathyaṃ lokeśvare tathā // VRrs_16.28 //
776
mṛtapāradabhāgaikaṃ catvāraḥ śuddhagaṃdhakāt /
yāmaṃ ca mardayetkhalle tena pūrvā varāṭakāḥ // VRrs_16.29 //
ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
varāṭānāṃ prayatnena ruddhvā bhāṇḍe puṭe pacet // VRrs_16.30 //
svāṅgaśītaṃ samuddhṛtya tataścūrṇya varāṭakāḥ /
lokanātharaso nāmnā kṣaudrairguñjācatuṣṭayam // VRrs_16.31 //
nāgarātiviṣāmustādevadāruvacānvitam /
kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ // VRrs_16.32 //
nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
kurvīta kajjalīṃ ślakṣṇāṃ prakṣipettadanantaram // VRrs_16.33 //
dvipalonmitarālāyāṃ drutāyāṃ parimiśritām /
bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ // VRrs_16.34 //
sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
melayetprāktanaṃ kalkaṃ bhāvayettadanantaram // VRrs_16.35 //
mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā /
tataśca guṭikāḥ kāryā badarāsthipramāṇataḥ // VRrs_16.36 //
hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim // VRrs_16.37 //
777
ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
lavaṇaṃ pañcaguñjaṃ ca aṃgulyā mardayed dṛḍham /
āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat // VRrs_16.38 //
778
malaṃ saṃgṛhya saṃgṛhya kadācid atirecayet /
aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam // VRrs_16.39 //
779
mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ // VRrs_16.40 //
sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam /
mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake // VRrs_16.41 //
rasasāmye pratiniśā deyā mocarasastathā /
bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā /
raso vajrakapāṭo+ayaṃ niṣkārdhaṃ madhunā lihet // VRrs_16.42 //
780
dagdhāṃ kapardikāṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /
gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ // VRrs_16.43 //
mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // VRrs_16.44 //
hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam /
kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ // VRrs_16.45 //
mardayedyāmamātraṃ tu caṇamātraṃ vaṭīkṛtam /
bhakṣayed grahaṇīṃ hanti rasaḥ kanakasundaraḥ // VRrs_16.46 //
agnimāndyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet /
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā // VRrs_16.47 //
781
rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
gadyāṇakārdhaṃ madhunā sametaṃ dadīta pathyaṃ dadhibhaktakaṃ ca // VRrs_16.48 //
hiṃgulasthitamaheśvarabījaṃ pātayantravidhinā haraṇīyam /
gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle // VRrs_16.49 //
mardanīyam abhidhāraṇayukte dhūmahīnadahanopari saṃsthe /
yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ // VRrs_16.50 //
saṃgrahajvaram atisrutigulmān arśasāṃ ca vinihanti samūham /
vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ // VRrs_16.51 //
782
samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
lohakhalle vinikṣipya gavyājyena samanvitam // VRrs_16.52 //
droṇīcullyāṃ nyasetkhallaṃ sāṅgārāyāṃ prayatnataḥ /
mardakenāpi lauhena mardayeddivasadvayam // VRrs_16.53 //
iti siddho raseṃdro+ayaṃ laghusiddhābhrako mataḥ /
vallatulyo raso jīravāriṇā sahitaḥ prage // VRrs_16.54 //
pīto harati vegena grahaṇīmatidurdharām /
atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā // VRrs_16.55 //
pācano dīpano hṛdyo gātralāghavakārakaḥ /
nāgārjunena kathitaḥ sadyaḥ pratyayakārakaḥ // VRrs_16.56 //
783
rasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam /
drāvayitvāyase pātre sataile nikṣipetkṣitau // VRrs_16.57 //
tato drute vinikṣipya gaṃdhake tad viloḍya ca /
punarāyasapātre tatkṣiptvā pradrāvya nikṣipet // VRrs_16.58 //
tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
tattulyāṃ jārayetsamyakkunaṭīṃ pariśodhitām // VRrs_16.59 //
tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam /
tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam // VRrs_16.60 //
tīkṣṇāyaḥ kharparaṃ vyoma hiṃgulaṃ ca śilājatu /
pṛthakkarṣāṃśamānena ṣaṭkolaṃ kaṭphalaṃ miśīm // VRrs_16.61 //
dīpyakaṃ ca caturjātaṃ reṇukośīravellakam /
tuṃbaruṃ bhārṅgikāṃ rāsnāṃ kaṅkolaṃ corapuṣkaram // VRrs_16.62 //
riṅgiṇīṃ ciratiktaṃ ca bījānyunmattakasya ca /
paladvayaṃ ca lāṃgalyāḥ sarveṣāṃ dvādaśāṃśakam // VRrs_16.63 //
vatsanābhaṃ sitaṃ bhūri vinikṣipya tataḥ param /
triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param // VRrs_16.64 //
jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
bhāvayitvā ca kartavyā vaṭakāścaṇakopamāḥ // VRrs_16.65 //
ekaikā vaṭikā sevyā kuryāttīvratarāṃ kṣudhām /
viṣūcīmaratiṃ hikkāṃ sevyaṃ svādu ca śītalam // VRrs_16.66 //
sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi // VRrs_16.67 //
784
rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
drāvayitvāyase pātre rasatulyaṃ vinikṣipet // VRrs_16.68 //
carācarabhavaṃ bhasma tatra mākṣikasaṃbhavam /
gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet // VRrs_16.69 //
tatkāṣṭhena viloḍyātha nikṣipetkadalīdale /
tata ācchādya saṃcūrṇya nidhāyāyasabhājane // VRrs_16.70 //
akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam /
samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam // VRrs_16.71 //
viṣaṃ viṣāṃ ca gandhārīṃ mocasāraṃ sajīrakam /
sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet // VRrs_16.72 //
sarvametanmardayitvā bhāvayedatiyatnataḥ /
jayaṃtyā ca mahārāṣṭryā gañjākinyāśvagandhayā // VRrs_16.73 //
pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param /
itthaṃ siddho rasaḥ so+ayaṃ grahaṇīgajakesarī // VRrs_16.74 //
nāmato nandinā proktaḥ karmataśca sudhānidhiḥ /
vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā // VRrs_16.75 //
sevito grahaṇīṃ hanti satsaṅga iva vigraham /
pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk // VRrs_16.76 //
hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam /
pācano dīpano+atyarthamāmaghno rucikārakaḥ // VRrs_16.77 //
tattadauṣadhayogena sarvātīsāranāśanaḥ /
badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām // VRrs_16.78 //
785
pāradaṃ gandhakaṃ vyoma tīkṣṇaṃ tālaṃ manaḥśilā /
sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam // VRrs_16.79 //
ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet /
granthikaṃ jīrakaṃ citraṃ dīpyakaṃ mustakaṃ viṣam // VRrs_16.80 //
bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam /
vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet // VRrs_16.81 //
punarvimardayed yatnādekarūpaṃ bhavedyathā /
bhāvayetsaptavārāṇi pañcakolakaṣāyataḥ // VRrs_16.82 //
aralutvagrasenāpi daśavārāṇi bhāvayet /
proktena kramayogena raso niṣpadyate hyayam // VRrs_16.83 //
jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge+atisārāmaye /
ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca // VRrs_16.84 //
786
kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe // VRrs_16.85 //
dadīta tāṃ poṭalikāṃ ca doṣatrayapradhānagrahaṇīnivṛttyai // VRrs_16.86 //
787
naṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau /
abhrakaṃ māṣamānaṃ ca mātuluṃgāmlamarditam // VRrs_16.87 //
śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak /
triśūlī bhṛṃgacāṅgerī sātalā tīkṣṇaparṇikā // VRrs_16.88 //
śvetāparājitā kanyā matsyākṣī grīṣmasundarā /
kariṇī karṇamoṭī ca rudaṃtī citrakārdrakāt // VRrs_16.89 //
dhustūrakākamācībhyāṃ musalyāśca pṛthagrasaiḥ /
marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā // VRrs_16.90 //
grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān /
śamayedvaṭikā nāmnā vahnijvāleti gīyate // VRrs_16.91 //
788
rasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam /
apāmārgasya ca kṣāraṃ lavaṇaṃ dvidvimāṣakam // VRrs_16.92 //
cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe /
bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet // VRrs_16.93 //
paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam // VRrs_16.94 //
789
raseṃdragandhātiviṣābhayābhraṃ kṣāradvayaṃ mocaraso vacā ca /
jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ // VRrs_16.95 //
tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt /
sakṣīriṇījīrakamāṇimanthatīkṣṇāni cādau dadhibhojanaṃ ca // VRrs_16.96 //
790
sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca /
kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ // VRrs_16.97 //
gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
vātapradhāne ca kaphapradhāne rātrau kaṣāyaṃ kuṭajasya dadyāt // VRrs_16.98 //
791
mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam /
dhātakīmocaniryāsaścūtāsthigrahaṇīharam // VRrs_16.99 //
vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam /
pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet // VRrs_16.100 //
dagdhaśaṃbūkasiṃdhūtthaṃ tulyaṃ kṣaudreṇa lehayet /
niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam // VRrs_16.101 //
kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam /
cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā // VRrs_16.102 //
792
vireko jaṭhare śūlaṃ vamanaṃ ca muhurmuhuḥ /
hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam // VRrs_16.103 //
793
śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam /
maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ // VRrs_16.104 //
mardayed bhāvayet sarvam ekaviṃśativārakam /
vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye // VRrs_16.105 //
ajīrṇakaṇṭakaḥ so+ayaṃ raso hanti viṣūcikām /
vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu // VRrs_16.106 //
794
vimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ /
toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ // VRrs_16.107 //
amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ /
takraudanaṃ syādiha bhojanāya pathyaṃ ca śākaṃ kila vāstukasya // VRrs_16.108 //
795
rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām // VRrs_16.109 //
796
haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam /
kolaṃ ca viṣacūrṇasya vālukāyaṃtrapācitam // VRrs_16.110 //
śāṇaṃ viṣasyārdhapalaṃ maricasya vimiśrayet /
dīpano+agnikumāro+ayaṃ grahaṇyāṃ ca viśeṣataḥ // VRrs_16.111 //
savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
sannipātajvaraśvāsakṣayakāsāṃśca nāśayet // VRrs_16.112 //
797
ṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet /
sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam // VRrs_16.113 //
cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane /
śuddhadeho narastasya pānaṃ yadbhojanottaram // VRrs_16.114 //
adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet /
udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
bahunātra kimuktena rasāyanamayaṃ nṛṇām // VRrs_16.115 //
kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase /
mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam // VRrs_16.116 //
śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā // VRrs_16.117 //
ekonaviṃśateścūrṇairmaricānāṃ ghṛtānvitaiḥ /
deyeyaṃ vallamānena vayobalam avekṣyatām // VRrs_16.118 //
giled galaviśuddhyarthaṃ dadhibhaktamanuttamam /
kavalatrayamānena durgandhodgāraśāntaye // VRrs_16.119 //
madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ // VRrs_16.120 //
vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
bilvaṃ ca kāravellaṃ ca vṛṃtākaṃ kāṃjikaṃ tyajet // VRrs_16.121 //
iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā /
maṃdāgniprabhavāśeṣarogasaṃghātaghātinī // VRrs_16.122 //
siṃghaṇasya vinirdiṣṭā bhairavānaṃdayoginā /
lokanāthoktapoṭalyā upacārā iha smṛtāḥ /
poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ // VRrs_16.123 //
pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā /
carācareti sā proktā varāṭī naṃdinā khalu // VRrs_16.124 //
sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā /
pādonaniṣkamānā ca kaniṣṭhātra varāṭikā // VRrs_16.125 //
niṣphalāśca tato nyūnāḥ puṃvarāṭāśca pittalāḥ /
dattvā dattvā guṇānbhūyo vikārānkurvate hi te // VRrs_16.126 //
798
śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā // VRrs_16.127 //
kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī // VRrs_16.128 //
799
dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet /
pāradaṃ palamānena mṛtaśulvāyasaṃ punaḥ // VRrs_16.129 //
tolamānena saṃkṣipya pañcāṅguladale kṣipet /
tato vicūrṇya yatnena nikṣipyāyasabhājane // VRrs_16.130 //
cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet // VRrs_16.131 //
saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ /
bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ // VRrs_16.132 //
bhṛṣṭaṭaṃkaṇacūrṇena tulyena saha melayet /
tadardhaṃ kṛṣṇalavaṇaṃ sarvatulyaṃ marīcakam // VRrs_16.133 //
saptadhā bhāvayetpaścāccaṇakakṣāravāriṇā /
tataḥ saṃśoṣya sampiṣya kūpikājaṭhare kṣipet // VRrs_16.134 //
atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /
bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam // VRrs_16.135 //
paṭvamlatakrasahitaṃ pibettadanupānataḥ /
kṣipraṃ tajjīryate bhuktaṃ jāyate dīpanaṃ punaḥ // VRrs_16.136 //
rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ /
siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca /
diṣṭo grāmaṃ samāsādya bhairavānandayoginā // VRrs_16.137 //
kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ // VRrs_16.138 //
800
bhāgo mṛtarasasyaiko vatsanābhāṃśakadvayam /
rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā // VRrs_16.139 //
vicūrṇyātiprayatnena bhāvayetsaptavāsaram /
tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ // VRrs_16.140 //
uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī // VRrs_16.141 //
801
śuddhaṃ sūtaṃ viṣaṃ gaṃdhaṃ dvikṣāraṃ paṭupañcakam /
daśakaṃ tulyāṃśaṃ bharjitā vijayā navā // VRrs_16.142 //
daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam /
tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ // VRrs_16.143 //
drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu /
dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet // VRrs_16.144 //
saptadhā cārdrakadrāvairbhāvayeccūrṇayedbhiṣak /
dīpako+agnikumāro+ayaṃ niṣkaikaṃ madhunā lihet /
pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam // VRrs_16.145 //
802
kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā /
ajīrṇaśleṣmavātaghnī dīpanī rucivardhinī // VRrs_16.146 //
803
tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe+aṣṭayāmaṃ tataḥ /
svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ // VRrs_16.147 //
mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet // VRrs_16.148 //
804
rasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam /
kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā // VRrs_16.149 //
ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā // VRrs_16.150 //
sarvamajīrṇaṃ kaphamārutapāṇḍuśophahalīmakakāmalāśūlam /
nāśayate hyudarāgnikaro+ayaṃ dīpanajīvananāmarasendraḥ // VRrs_16.151 //
805
śulbaṃ tālakagandhakau jalanidheḥ pheno +agnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /
bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho+ayaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet // VRrs_16.152 //
806
kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam /
lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam // VRrs_16.153 //
807
śuddhasūtaṃ viṣaṃ gaṃdham ajamodaṃ phalatrayam /
sarjīkṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // VRrs_16.154 //
sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /
viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam // VRrs_16.155 //
maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye /
pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayetsadā //
agnimāṃdye vaṭī khyātā sarvarogakulāntakā // VRrs_16.156 //
808
mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam /
niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye // VRrs_16.157 //
ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // VRrs_16.158 //
  1. atisāraḥ
  2. dardurarasaḥ
  3. sudhāsārarasaḥ
  4. rasottamaḥ
  5. lokeśvararasaḥ
  6. lokanātharasaḥ
  7. ṣaṇniṣkatailam
  8. saṃgrahaṇī
  9. vajrakapāṭarasaḥ
  10. agnikumārarasaḥ
  11. grahaṇīhararasaḥ
  12. laghusiddhābhrakarasaḥ
  13. sarvarogarasaḥ
  14. grahaṇīgajakesarīrasaḥ
  15. śīghraprabhāvarasaḥ
  16. poṭalīrasaḥ
  17. vahnijvālāvaṭīrasaḥ
  18. vajradhararasaḥ
  19. grahaṇīkapāṭarasaḥ
  20. sauvarcalādicūrṇam
  21. mustādicūrṇam
  22. ajīrṇam
  23. ajīrṇakaṇṭakarasaḥ
  24. vidhvaṃsarasaḥ
  25. viṣūcīvijayarasaḥ
  26. agnikumārarasaḥ
  27. vaḍabāgnirasaḥ
  28. vaḍavāmukhī guṭī
  29. kravyādarasaḥ
  30. rājaśekharavaṭī
  31. agnikumārarasaḥ
  32. amṛtavaṭī
  33. rākṣasanāmā rasaḥ
  34. jīvanāmā rasaḥ
  35. vaḍavānalarasaḥ
  36. agnijananī vaṭī
  37. sarvarogāntakā vaṭī
  38. sāmānyopāyaḥ