Adhyāya 17

375

atha mūtrakṛcchrāśmaryyādicikitsanam ।-\-

athāśmaronidānam /-\-

kaṭau kukṣipradeśe ca śūlaṃ prathamato bhavet /
paścādrodho jvalanmūtramaśmarīrogalakṣaṇam // VRs_17.1 //

athāśmarīmūtrakṛcchracikitsā /-\-

atha pāṣāṇabhedī rasaḥ /-\-

ramaṃ dviguṇagandhena mardayitvā prayatnataḥ /
vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ // VRs_17.2 //
376
taddravairbhāvayedenaṃ pratyekantu dinatrayam /
pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ // VRs_17.3 //
pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
gopālakarkaṭīdugdhaṃ bhūmyāmalakamūlikā //
kulatthakvāthatoyena piṣṭvā tadanupāyayet // VRs_17.4 //

atha gokṣuraprayogaḥ /-\-

gokṣurasya kaṣāyañca saghṛtaṃ pāyayenniśi // VRs_17.5 //

atha pāṇḍurādiyogaḥ /-\-

pāṇḍuraphalamūlañca bhūmyāmalakamūlikā /
vaṃśasya peṭakāryyāśca mūlaṃ piṣṭvā jalaṃ pivet // VRs_17.6 //

atha śuklapiṇyākādiyogaḥ /-\-

śuklapiṇyākapicchillī-cūrṇamuṣṇena vāriṇā /
piban vimucyate rogānmūtrakṛcchrāt sudāruṇāt // VRs_17.7 //

atha mūtrakvacchrāntako rasaḥ /-\-

śatāvarīrase piṣṭā tutthasūtārkapiṣṭikā /
pācitā kaṭutailena mūtrakṛcchre praśasyate // VRs_17.8 //
377

atha dvitīyapāṣāṇabhedī rasaḥ /-\-

rasena sitavarṣābhvā rasaṃ dviguṇagandhakam /
ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet // VRs_17.9 //
pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu /
gokaṇṭakasadābhadrā-mūlakvāthaṃ pibenniśi //
ayaṃ pāṣāṇabhinnāmnā rasaḥ pāṣāṇabhedakaḥ // VRs_17.10 //

atha gokṣurādicūrṇam /-\-

gokṣuravījasamutthaṃ cūrṇamavikṣīrasamāyuktam /
rasavaramiśraṃ pibataścūrṇībhūtvā'śmarī patati // VRs_17.11 //

atha trivikramaḥ /-\-

mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
tattāmraṃ śuddhasūtañca gandhakañca samaṃ samam // VRs_17.12 //
nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolamandhrayet /
yāmaikaṃ bālukāyantre pācyaṃ yojyaṃ dviguñjakam // VRs_17.13 //
378
vījapūrasya mūlantu sajalañcānupāyayet /
rasastrivikramo nāmnā māsaikenāśmarīpraṇut // VRs_17.14 //

athānandabhairavī vaṭī /-\-

tilāpāmārgakāṇḍañca kāravellyā yavasya ca /
palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahet puṭe // VRs_17.15 //
tanniṣkaikabhajāmūtrairvaṭīñcānandabhairavīm /
pāyayedaśmarīṃ hanti saptarātrānna saṃśayaḥ // VRs_17.16 //

atha aśmarīharayogaḥ /-\-

pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam // VRs_17.17 //

atha yavakṣāraprayogaḥ /-\-

madhunā ca yavakṣāraṃ lī.ḍhaṃ syādaśmarīharam // VRs_17.18 //

atha laghulokeśvaraḥ /-\-

mṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt /
piṣṭvā varāṭikāstena rasapādañca ṭaṅkaṇam // VRs_17.19 //
kṣīraiḥ piṣṭvā mukhaṃ ruddhvā tāsāṃ tāścāndhrayet puṭet /
svāṅgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ // VRs_17.20 //
caturguñjā rasaścāyaṃ maricaikonaviṃśatiḥ /
jātīmūlapalaikantu ajākṣīreṇa peṣayet //
śarkarābhāvitañcānu pītvā kṛcchraharaṃ dhruvam // VRs_17.21 //
379

atha vidāryyādi kaṣāyaḥ /-\-

vidārīṃ gokṣuraṃ yaṣṭiṃ kaseruñca samaṃ pacet /
taṃ kaṣāyaṃ pibet kṣaudraṃ rasabhasmayutaṃ tathā //
mūtrakṛcchraharaṃ khyātaṃ saptāhāt pittasambhavam // VRs_17.22 //

atha kṣāraprayogaḥ /-\-

tilāpāmārgakadalī-palāśayavakāṇḍakān /
dagdhvā tadbhasma toyena vastrapūtañca kārayet // VRs_17.23 //
taṃ pacettoyaśoṣāntaṃ tataścūrṇaṃ dviguñjakam /
dāpayedavimūtreṇa śarkarākṛcchrahṛdbhavet // VRs_17.24 //

atha hāridraprayogaḥ /-\-

haridrāgu.ḍakarṣaikañcāranālena vā pibet // VRs_17.25 //
380

atha śaivayogaḥ /-\-

bandhyākarkoṭakīkandaṃ bhakṣyaṃ kṣaudrasitāyutam /
aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam // VRs_17.26 //

atha pramehanidānam /-\-

śoṣastāpo'ṅgakārśyañca bahumūtratvameva ca /
asvāsthyaṃ sarvagātreṣu mūtramehasya lakṣaṇam // VRs_17.27 //

atha pramehacikitsā /-\-

atha vaṅgeśvaro rasaḥ /-\-

rasasya bhasmanā tulyaṃ vaṅgabhasma samāharet /
madhunā lehayet prājño vātamehapraśāntaye // VRs_17.28 //
mudgāmalakayūṣeṇa pathyaṃ deyaṃ satakrakam /
tilapiṇḍīñca takreṇa paktvā dadyānna hiṅgukam //
ghṛtaṃ bahu na dadyācca tilatailena bhojayet // VRs_17.29 //

atha gu.ḍamārkaṇḍī /-\-

mārkaṇḍīcūrṇamādāya sagu.ḍaṃ khādayenniśi // VRs_17.30 //
381

atha tāmrayogaḥ /-\-

tāmreṇa turyyabhāgeṇa kurvīta rasapiṣṭikām /
gokṣurasya drave caiva nikṣipet saptakadvayam // VRs_17.31 //
nimbumadhye vinikṣipya svedayet kāñjike'hani /
nimbvantare vinikṣipya vaktre sandhārayenniśi // VRs_17.32 //

atha raktamehe vaṅgaprayogaḥ /-\-

raktamehe'pi bhasmaiva vaṅgasya madhunā caret // VRs_17.33 //

atha śuklamehe vaṅgaprayogaḥ /-\-

śuklamehapraśāntyarthaṃ haridrācūrṇasaṃyutam // VRs_17.34 //

atha madhumehe vaṅgaprayogaḥ /-\-

madhumehāpanuttyarthaṃ samālārjunacūrṇakam /
vaṅgabhasmasamāyuktaṃ khādayeccharkarānvitam // VRs_17.35 //

atha śālmalīprayogaḥ /-\-

śālmalīdrutimādāya pāyayenmadhunā saha // VRs_17.36 //

atha raktamehe bolabaddharasasya prayogopadeśaḥ /-\-

bolabaddhaṃ rasaṃ jagdhvā raktamehāhimucyate /
vījakasya kaṣāyañca pibedanu sabolakam // VRs_17.37 //
382

atha śleṣmātakakvāthaḥ /-\-

śleṣmātamūlajakvāthaṃ saghṛtaṃ niśi pāyayet // VRs_17.38 //

atha kuṣmāṇḍasvarasaprayogaḥ /-\-

kuṣmāṇḍasya rasaṃ vella-khaṇḍayuktantu pāyayet // VRs_17.39 //

atha strīṇāṃ raktasrāve tauvarayogaḥ /-\-

striyaṃ vā rudhirasrāvāmāmadugdhena pāyayet /
tuvarīmūlamudghṛṣṭaṃ samyak śarkarayā'nvitam // VRs_17.40 //

atha candraprabhā guṣṭikā /-\-

bolaṃ jātiphalaṃ madhūkayugalaṃ sāraṃ tathā khādiraṃ
karpūrāmalakī-saṭī-bahusutā-ghoṇṭāmlasāra-sthirāḥ /
kāsīsaṃ bhavavīja-dā.ḍima-sahā sarvaṃ samaṃ kalpitaṃ
pratyekaṃ dadhidugdhalāṅgulirasaistumbasya sudgasya ca // VRs_17.41 //
rasena bhāvitaṃ tasya guṭikā samprakalpitā /
jayeccandraprabhā nāma tīvrān mehādikān gadān // VRs_17.42 //
383

atha pramehagajasiṃhaḥ /-\-

cāṇḍālīrākṣasīpuṣpa-rasamadhvājyaṭaṅkaṇam /
rasaṃ samāṃśoparasaṃ samaṃ hemnā vimarditam // VRs_17.43 //
samāṃśaṃ pūtilohaṃ vā mūṣāyāṃ vipacet kramāt /
pramehagajasiṃho'yaṃ rasaḥ kṣaudrairdvimāṣakam // VRs_17.44 //

atha mahāvidyā guṭikā /-\-

marditaṃ kiṃśukarasaiḥ kāntanāgābhrapāradam /
kaṣāyaiḥ svinnanākulyā bālukāyantrapācitam // VRs_17.45 //
rājāvarttaśilādhātu-tāpyamaṇḍūramākṣikaiḥ /
tutthavaikrāntakāsīsaiḥ samaiḥ sarvairimaiḥ samam // VRs_17.46 //
ādhārī kṛṣṇamūlā tu kapitthaśrāvaṇī himam /
nārikelasya mūlānāṃ mustācandanasārayoḥ // VRs_17.47 //
384
kākajambūpasūnānāṃ rasaiḥ saha vimardayet /
guṭikāṃ bhakṣayettasya māṣadvitayasammitām // VRs_17.48 //
dhātrīrasañcānupibennākulīcūrṇamātrayā /
rātrau dhātrīraso deyo mahāvidyā pramehajit // VRs_17.49 //

atha bahubhābitapramehāriḥ /-\-

vīryyaṃ purārerbalimamlasaṃjñaṃ jambīranīreṇa vimardya bhasma /
rasārddhabhāgena dadīta śulvaṃ sarvaṃ tatī gopayasā vimardya // VRs_17.50 //
kharjaramatsyaṇḍikahaṃsapādī-drākṣeṇa sattvena gu.ḍūcikāyāḥ /
māṃsīśivākarkaṭarucyadantī-vījaistadīyaiḥ salilairvibhāvya // VRs_17.51 //
tato rasaḥ sidhyati vallamasya śuklapramehe sati śālmalīnām /
mūlāmbunā vā kusumāmbunā vā dadyāt payobhaktakamatra yojyam // VRs_17.52 //
kṣaudreṇa durnāmni tathā'śmarīṣu gavāṃ payobhirnikhilapramehe // VRs_17.53 //
385

atha umāśambhuḥ /-\-

rasābhrakau tutthasamānabhāgau jambīranīraistridinaṃ vimardya /
kurvīta mūṣāṃ kuhare niveśya vahnau tatastasya puṭāni sapta // VRs_17.54 //
vījāhvamuṣkākṣayugaiścatasraḥ syurbhāvanā dve kakubhā trivāram /
yaṣṭīsitāketakajīrarambhā-kharjūrikājātidalaiḥ pratisvam // VRs_17.55 //
evaṃ hi siddhasya rasasya vallo madhuprayuktaḥ sahasā śiśūnām /
santāpaśoṣau balahīnatāñca tṛṣāñca vāsāsalilaiḥ pramehān // VRs_17.56 //
nivarttayedvāsarasaptakena dugdhaudanaṃ syādiha bhojanāya /
nīreṇa bavvūlanavaprabālānniṣevya taiḥ śarkarayā samanvitaiḥ // VRs_17.57 //
sarvapramehān vinihanti datto dinatrayaṃ viṃśativatsarasya /
annaṃ sasarpiḥ sasitaṃ prayojyaṃ dināni sapta triguṇāni cātra // VRs_17.58 //
varāmadhubhyāṃ sahitasya yasya pañcādhikā vatsaraviṃśatiḥ syāt /
haiyaṅgavīnena gavāñca pathyaṃ triḥsaptasaṅkhyāni dināni kāryyam // VRs_17.59 //
prasvinnagodhūmarasena hanti sa triṃśadabdasya dinatrayeṇa /
annaṃ sasarpiḥ sagu.ḍaṃ hi deyaṃ madhvikṣukhaṇḍaistridinaṃ vidhātum // VRs_17.60 //
386
aṅgāni samyagvinidāghasaṅgha-gatāni khāni sphuṭanaṃ dadīta /
ciñcāgu.ḍābhyāṃ yutamannamasmin drākṣādinīreṇa vimiśritaḥ san // VRs_17.61 //
dinatrayaṃ laṅghanajaṃ viśoṣaṃ vināśayedgostanikāsitābhyām // VRs_17.62 //
pathyaṃ deyamumāśambhau vāsudevena nirmite /
ṣātuṃ jaganti kṛpayā mehadhvāntavivasvati // VRs_17.63 //

atha nāgasūtayogaḥ /-\-

nāgaṃ kapālamadhye kṣiptvā cāgniṃ viśodhayet kramaśaḥ /
ciñcākavacakṣāraṃ svalpaṃ svalpaṃ vikīryya kuntalena // VRs_17.64 //
māgaṃ pāradasīsaṃ ghṛṣṭvā ghṛṣṭvā vicūrṇitaṃ samyak /
tilamānamādimadhunā taravaṭavījena miśritaṃ kramaśaḥ //
mehagaṇārttivināśaṃ sapiṭakaṃ kuṣṭhamanilañca // VRs_17.65 //
387

atha kāntādigu.ḍikā /-\-

kāntābhramaṇḍūraharītakīnāṃ vicūrṇitānāṃ kramaśaḥ śarāṃśam /
rasena bhūtāṃśamatho daśāṃśaṃ dvātriṃśadaṣṭottaramuttamāyāḥ // VRs_17.66 //
ślakṣṇaṃ mṛditvā gu.ḍikāṃ vidhāya takreṇa pītaṃ talapoṭakasya /
vījañca teṣāṃ dviguṇaṃ prakalpya mehāmayānāśu jayet pramehī // VRs_17.67 //

atha kāsīsādimodakam /-\-

kāsīsaṃ kṛṣṇanāgaṃ kṣitidhararudhiraṃ nīlamabhraṃ sukāntaṃ
hemāṅgaṃ bhūmisāraṃ salilaripudalaṃ mehatiṣyārivījam /
gorekhā cārimedaḥ kṣitiruhasahitaṃ śvetaguñjāṅghrivījaṃ
kāpitthāsṛgvimiśraṃ kṣitiphalasahitaṃ rohiṇī cākṣamiśram // VRs_17.68 //
sarvaṃ sampiṣya toye karivijayabhuvā modakānakṣamātrān
kuryyāttakreṇa deyaṃ kṣapayati nikhilaṃ mūtrarogaṃ trirātrāt /
388
saptāhāt kalpanāśaṃ tṛṣamatibahulāṃ hanti pakṣādvidhatte
māsāt sarvāṅgavṛddhiṃ munibhirabhihito mehināṃ guhyayogaḥ // VRs_17.69 //

atha bhīmaparākramaḥ /-\-

tulyābhyāṃ rasagandhābhyāṃ kṛtvā kajjalikāṃ tryaham /
drāvayitvā''yase pātre mṛdunā badarāgninā // VRs_17.70 //
nirutthamaṣṭamāṃśena sīsabhasma vinikṣipet /
sammiśraṃ kadalīpatre nikṣipya tadanantaram // VRs_17.71 //
ākṛṣya paripiṣṭvā'tha sīsabhasmapramāṇataḥ /
kāntābhrasattvayorbhasma rājāvarttakabhasma ca // VRs_17.72 //
pariśuddhañca gomūtre śilādhātuṃ nidhāya ca /
khalle nikṣipya tat sarvaṃ yatnena parimardayet // VRs_17.73 //
tulyaguñjākulīvīja-cūrṇakalkotthavāriṇā /
katakāṅghrikaṣāyeṇa nimbapatrarasena ca // VRs_17.74 //
tataḥ saṃśoṣya sañcūrṇya kṣiptvā lohasya bhājane /
triphalānāṃ kaṣāyeṇa saptadhā paribhāvayet // VRs_17.75 //
389
ākulīvījabarbūra-niryyāsau bhṛṣṭacūrṇitau /
samau rasasamau kṛtvā rasena saha mardayet // VRs_17.76 //
iti siddharasaḥ so'yaṃ bhavedbhīmaparākramaḥ /
nāmataḥ sarvamehaghno dṛṣṭapratyayakārakaḥ // VRs_17.77 //
valladvayamito grāhyo jalaiḥ paryyuṣitaiḥ saha /
pathyaṃ mehocitaṃ deyaṃ varjyaṃ sarvaṃ vivarjayet // VRs_17.78 //

atha sañjīvanaḥ /-\-

palamātraṃ rasaṃ śuddhaṃ varanāgasamanvitam /
nikṣipya pātanāyantre triṃśadvārāṇi pātayet // VRs_17.79 //
samāharedrasaṃ samyak pātanāyantrake mṛtam /
mṛte rase kṣipettulyaṃ bhūpālāvarttabhasmakam // VRs_17.80 //
nirutthaṃ trapubhasmāpi nikṣipedaṣṭamāṃśataḥ /
tato nimbadaladrāvaistriṃśadvāraṃ hi bhāvayet //
tataḥ saṃśoṣya sañcūrṇya kṣipedvarakaraṇḍake // VRs_17.81 //
sañjīvano'yaṃ khalu vallamāno niśākulīcūrṇayutaḥ satakraḥ /
nihanti sarvānapi meharogānnṛṇāṃ nitāntaṃ kurute kṣudhāñca // VRs_17.82 //

atha mehamardanaḥ /-\-

śuddhasīsodbhavaṃ bhasma nirvyū.ḍhaṃ vyomni saptadhā /
tato vicūrṇya tanmadhye kāntabhasma samaṃ kṣipet // VRs_17.83 //
390
gomūtrakaśilādhātu-draveṇa parimardayet /
śoṣayitvā vicūrṇyātha kṣipennāgakaraṇḍake // VRs_17.84 //
mehamardananāmā'yaṃ diṣṭo bhālukinā khalu /
guñjādvayamito deyo nimbāmalakasaṃyutaḥ // VRs_17.85 //
nihanti sakalān mehān sarvopadravasaṃyutān /
tattadrogaharairdravyaiḥ sarvaroganivarhaṇaḥ //
rogānurūpaṃ dātavyaṃ pathyamatra yathocitam // VRs_17.86 //

atha rāmabāṇarasaḥ /-\-

trapuṇā nihataṃ tāraṃ svarṇaṃ nāgahataṃ tathā /
mṛtasūtaṃ tayostulyaṃ mardayeddivasatrayam // VRs_17.87 //
ākulīmūlajaiḥ kvāthaiḥ śoṣayitvā muhurmuhuḥ /
tāpyavaikrāntarāḍvartta-bhasma sarvasamaṃ kṣipet // VRs_17.88 //
vimardya balinā sarvaṃ ṣo.ḍhā tuṣapuṭaiḥ pacet /
ākulīvījabarbūra-kvathitairbhāvayettridhā // VRs_17.89 //
391
taṃ rasaṃ paricūrṇyātha sthāpayet kūpikodare /
gu.ḍūcīsattvasaṃyukto vallatulyo rasastvayam // VRs_17.90 //
nihanti sakalaṃ mehaṃ mohaṃ dhyāta iveśvaraḥ /
bāṇavadrāmacandrasya sajjanasyeva bhāṣitam //
na yāti jātu mehitvaṃ rāmabāṇo rasottamaḥ // VRs_17.91 //

atha rājamṛgāṅkaḥ /-\-

suvarṇaṃ rajataṃ kāntaṃ tāmraṃ trapu sasīsakam /
bhasmīkṛtvā ca tat sarvaṃ kramavṛddhyā kṛtāṃśakam // VRs_17.92 //
vyomasattvabhavaṃ bhasma sarvaistulyaṃ prakalpayet /
kajjalīṃ sūtarājasya sarvairetaiḥ samāṃśikām // VRs_17.93 //
pradrāvya lohabhasmātha pūrvabhasma vinikṣipet /
kāṣṭhenā''loḍya tat sarvaṃ sadravaṃ hi samāharet // VRs_17.94 //
392
tato vicūrṇya tat sarvaṃ saptavāraṃ vibhāvayet /
ākulīvījasambhūta-kvāthalehena yatnataḥ // VRs_17.95 //
ruddhaṃ tanmallamūṣāyāṃ sarvaṃ saṃsvedayecchanaiḥ /
iti siddho rasendro'yaṃ cūrṇitaḥ paṭagālitaḥ // VRs_17.96 //
kāntapātrasthitai rātrau jalaistriphalasaṃyutaiḥ /
valladvayamitaḥ prātardātavyo meharogiṇām // VRs_17.97 //
mṛgacārimunīndreṇa mehavyūhavināśanaḥ /
nirdiṣṭo'yaṃ raso rāja-mṛgāṅka iti kīrttitaḥ // VRs_17.98 //
dīpanaḥ pācano vṛṣyo grahaṇīpāṇḍunāśanaḥ /
tāpaghno rucikṛt sarva-rogaghno yogasaṃvṛtaḥ // VRs_17.99 //

atha mehaharaḥ /-\-

rājāvarttasya ratnasya bhasma gandhakasādhitam /
hatañca bhasmanā tena ghanasattvañca kāntakam // VRs_17.100 //
nihataṃ tena sūtañca tattanmāraṇakaiḥ saha /
sattvatulyena sūtena tāvatā gandhakena ca // VRs_17.101 //
393
kajjalyā kṛtayā sārddhaṃ pūrvabhasma niyojayet /
tridinaṃ mardayitvā tu mūṣāyāṃ vinirudhya ca // VRs_17.102 //
pañcā.ḍhakamitaiḥ śāli-tuṣaiśca puṭamācaret /
svāṅgaśītaṃ samāhṛtya bhāvayettadanantaram // VRs_17.103 //
ākulīmūlabarbūra-vījaguñjājaṭodbhavaiḥ /
kaṣāyairaṣṭavārāṇi paṭacūrṇaṃ vidhāya tat // VRs_17.104 //
vinikṣipet karaṇḍānte yatnena sthāpayettataḥ /
tattanmehaharairdravyaiḥ saṃyukto rasarā.ḍayam // VRs_17.105 //
nihanti sakalān rogān durātmopakṛtīriva /
ayaṃ hi sarvarogaghno bheṣajeṣu praśasyate // VRs_17.106 //
dhārmikeṣviva sarveṣu dayāvāniva mānavaḥ /
raso'yaṃ nandinā diṣṭaḥ prakṛṣṭo mehahāriṣu // VRs_17.107 //

athodayabhāskaraḥ /-\-

pāradaṃ bhāgamekantu gandhakaṃ ṭaṅkaṇaṃ tathā /
abhrakaṃ lohamevantu bhāgamekaṃ pṛthak pṛthak // VRs_17.108 //
śilādhātustathā bhāgamamlavetasabhāgakam /
kaṭphalaṃ bhāgamekantu vaṅgena saha yojayet // VRs_17.109 //
rasañca pañcamūtreṇa dināni trīṇi mardayet /
sarvamekatra saṃyojya jambīrarasasaṃyutam // VRs_17.110 //
394
mardayeddinacatvāri khallake buddhimān bhiṣak /
mūṣikālepanaṃ kuryyāt māṃsīgokṣurasaṃyutam // VRs_17.111 //
mardayecca yathāyogyaṃ dinānāmekaviṃśatiḥ /
puṭamadhye paristhāpya kukkuṭīmātrake dahet // VRs_17.112 //
śītalaṃ taṃ samādāya bhāvayecca yathākramam /
kumārīcitrakavyoṣa-jātīphalahiyāvalīm // VRs_17.113 //
viṣamuṣṭiṃ nakhañcāmla-vetasaṃ parimardayet /
śoṣaṃ kṛtvā yathāyogyaṃ dinamekaṃ pṛthak pṛthak // VRs_17.114 //
taṃ siddhaṃ vallamātrantu dāpayet buddhimān bhiṣak /
mehasya madhunā yuktaḥ prayojyo bhiṣajāṃ varaiḥ // VRs_17.115 //
śarkarārdrakasaṃyuktaṃ raktapitte prayojayet /
triṃśaddināni dātavyaḥ śūle ca triphalājalaiḥ // VRs_17.116 //
madhunā cātisārasya śvāsakāsasya śarkarā /
kṣīreṇa cāgnimāndyasya tailakāñjikasaṃyutaḥ //
siddhanāthena samprokto nāmnā hyudayabhāskaraḥ // VRs_17.117 //
395

atha mehakuṭhāraḥ /-\-

piṣṭvā kārpāsatakre rasadharaṇadṛśā tulyanāgaṃ kapitthā-
nniryyāsaṃ pañcaniṣkaṃ nihitaśatajalārātivījañca paścāt /
kṛtvā piṇḍāni tena pratidinamatha tat piṇḍamekaṃ kapitthā-
nniryyāsaṃ pādaniṣkaṃ mathitamadhuyutaṃ mehajālaṃ ruṇaddhi // VRs_17.118 //

atha himāṃśuḥ /-\-

rasasya karṣamādāya khalle nikṣipya buddhimān /
raktāgastyaprasūnasya svarasena vimardayet // VRs_17.119 //
saptavāraṃ tathā sādhu śvetadūrvārasena ca /
niṣkadvayaṃ ṭaṅkaṇañca karṣaṃ khādirasārataḥ // VRs_17.120 //
karpūraṃ rasatulyañca sarvamekatra mardayet /
yāvaccikkaṇatāṃ yāti yuktyā candanavāriṇā // VRs_17.121 //
hareṇumātrān vaṭakāṃśchāyāyāṃ pariśoṣitān /
prātaḥ prātaśca seveta madhyāhne ca viśeṣataḥ // VRs_17.122 //
niśāyāñca viśeṣeṇa sevanīyāḥ prayatnataḥ /
etaddhi mehanuddravyaṃ mukhaśoṣaharaṃ param //
somarogaharaṃ sarva-piṭikānāśanaṃ param // VRs_17.123 //
396

atha vasantakusumākaraḥ /-\-

dvibhāgau hemabhūteśca gaganañcāpi tatsamam /
lohasya ca trayo bhāgāścatvāro rasabhasmanaḥ // VRs_17.124 //
vaṅgabhasma tribhāgaṃ syāt sarvamekatra kārayet /
prabālaṃ mauktikañcaiva rasasāmyena yojayet // VRs_17.125 //
bhāvanā gavyadugdhena ikṣuvāsārasena ca /
haridrāvārijenaiva mocākandarasena ca // VRs_17.126 //
śatapatrarasenaiva mālatyāḥ kusumena ca /
uśīradvayanīreṇa sapta sapta ca saṅkhyayā // VRs_17.127 //
paścāt mṛgamadā bhāvyaṃ susiddho rasarā.ḍ bhavet /
kusumākaravikhyāto vasantapadapūrvakaḥ // VRs_17.128 //
guñjāmātraṃ dadītāsya madhunā sarvamehajit /
kṣayakāsatṛṣāśvāsa-raktapittaviṣārttijit //
sitācandanasaṃyuktaścāmlapittādiroganut // VRs_17.129 //

atha mehaharaḥ /-\-

pāradabhasmaśilājatukṛṣṇā-lohamalatriphalākulivījam /
tāpyaniśārajakopalakānta-vyoṣarajaḥ khapuraśca kapitthāt // VRs_17.130 //
397
sarvamidaṃ paricūrṇya samāṃśaṃ bhāvitabhṛṅgarasaṃ divasādau /
viṃśativāramidaṃ madhulehaṃ viṃśatimehaharaṃ haridṛṣṭam // VRs_17.131 //

atha mehāriḥ /-\-

sūtaṃ bāhumitaṃ baliṃ śaśimitaṃ sammardya tat kajjalīṃ
kṛtvā kṛṣṇahiraṇyatoyasahitāṃ sammardya ghasraṃ punaḥ /
kūpyāmabhrakakālikāṃ supihitāṃ mṛtsnāṃśukaiḥ saptabhiḥ
saṃveṣṭya tridinaṃ viśoṣya lavaṇāpūrṇe kṣipedbhāṇḍake // VRs_17.132 //
dagdhvā yāmacatuṣṭaye tu śiśirāṃ bhittvā ca tāṃ kūpikāṃ
taṃ sūtaṃ dvilavaṃ lavañca gaganaṃ lohaṃ lavaṃ mardayet /
siddho vallamitaḥ sitā ca madhunā vatsādanīsattvato
no cet kṣaudrakaṇāyutaśca tarasā sarvapramehān jayet // VRs_17.133 //
rogādhīśvarapāṇḍukāmalaharidrābhatvapittodbhavān
sarvāṃśca pradarāmayān vijayate mehārināmā rasaḥ // VRs_17.134 //
398

atha mehabaddharasaḥ /-\-

bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu /
tāpyaṃ śuddhaṃ śilā vyoṣaṃ triphalā'ṅkolavījakam // VRs_17.135 //
kapittharajanīcūrṇaṃ samaṃ sambhāvya bhṛṅgiṇā /
triśadvāraṃ viśoṣyātha madhuyuktaṃ lihet sadā // VRs_17.136 //
niṣkamātraṃ harenmehān mehabaddho raso mahān /
mahānimbasya vījāni ṣaṇniṣkaṃ peṣitāni tu // VRs_17.137 //
palataṇḍulatoyena ghṛtaniṣkadvayena ca /
ekīkṛtya pibeccānu hanti mehaṃ cirantanam // VRs_17.138 //

atha hariśaṅkararasaḥ /-\-

mṛtaṃ sūtābhrakaṃ tulyaṃ dhātrīphalanijadravaiḥ /
saptāhaṃ bhāvayet khalle raso'yaṃ hariśaṅkaraḥ // VRs_17.139 //
māṣamekāṃ vaṭīṃ khādennīlamehapraśāntaye /
pūrvayogānupānaṃ syādasādhyaṃ sādhayet kṣaṇāt // VRs_17.140 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye mūtrakṛcchrāśmarī- mehasomarogapiṭikācikitsitaṃ nāma saptadaśo'dhyāyaḥ // 17 //