Adhyāya 18

399

atha vidradhyādicikitsanam ।--

atha vidradhernidānaṃ samprāptiśca /--

annairadhyuṣitoṣṇaśuṣkaparuṣairanyairasṛgdūṣaṇai-
rvakrairvā śayanādibhistanubhṛtāmantarvahirvotthitaḥ /
medastvakpalakaṇḍarāsthirudhiraṃ gā.ḍhaṃ pradūṣya kṛto
vṛttaḥ syādathavāyato'dhikarujaḥ śothastvasau vidradhiḥ // VRs_18.1 //

atha vidradhicikitsā /--

atha sarveśvaraparpaṭī /--

rasoparasalohāni kārṣikāṇi pṛthak pṛthak /
teṣu lohāni sarvāṇi pāṣāṇāḥ kaṭhināstathā // VRs_18.2 //
400
ghanasattvañca tat sarvaṃ bhasmīkṛtya prayojayet /
ratnāni vallatulyāni bhasmīkṛtya ca sarvaśaḥ // VRs_18.3 //
ebhyaścaturguṇaḥ sūto gandhastasmāccaturguṇaḥ /
kṛtvā kajjalikāṃ tābhyāṃ kṣipellohasya bhājane // VRs_18.4 //
pradrāvya badarāṅgārairnikṣipettadanantaram /
rasoparasalohānāṃ ratnānāmapi sarvaśaḥ // VRs_18.5 //
cūrṇaṃ bhasma ca nikṣipya kāṣṭhenā''loḍya melayet /
tataśca ṣo.ḍaśāṃśena miśrayitvā'ruṇaṃ viṣam // VRs_18.6 //
gomayopari nikṣipya nikṣipet kadalīdale /
patreṇānyena rambhāyāḥ samācchādya prayatnataḥ // VRs_18.7 //
karābhyāṃ cipiṭīkṛtya kṣipedupari gomayam /
tataḥ śītaṃ samākṛṣya cūrṇayitvā ca parpaṭīm // VRs_18.8 //
vinikṣipet karaṇḍāntaḥ sampūjya rasabheṣajam /
sarveśvarābhidhāneyaṃ parpaṭī parikīrttitā // VRs_18.9 //
sarvalokahitārthāya nandineyaṃ prakīrttitā /
raktiyuktasamāneyaṃ maricārdrasamanvitā // VRs_18.10 //
401
vidradhau ṣaṭprakāre syāddeyā bardhmasu saptasu /
kṣayarogeṣu sarveṣu pāṇḍuroge viśeṣataḥ // VRs_18.11 //
grahaṇīrogabhedeṣu gulmeṣvaṣṭavidheṣu ca /
mūlarogeṣvaśeṣeṣu plīhārthe yakṛdāmaye // VRs_18.12 //
pramehe somaroge ca pradare jaṭharāttiṣu /
viśeṣeṇa ca mandāgnī sarveṣvāvarttakeṣu ca // VRs_18.13 //
anukteṣvapi rogeṣu tattadaucityayogataḥ /
raso'yaṃ khalu dātavyaḥ śivatulyaparākramaḥ // VRs_18.14 //
yadyaddravyamasātmyaṃ hi janānāmupajāyate /
tat sarvaṃ sātmyamāyāti rasasyāsya niṣevaṇāt // VRs_18.15 //
pītaṃ hālāhalaṃ toyaṃ parvatāgre varoddhatam /
salilaṃ tailatattulyaṃ tajjalaṃ syāt sudhopamam //
duḥsādhyo vidradhirmāsācchāntimāpnoti niścitam // VRs_18.16 //
402

atha varuṇakaṣāyaḥ /--

varuṇāvalkalakvāthe hiṅgukāsīsasaindhavam /
śilājatusamāyuktamasādhyaṃ vidradhiṃ jayet // VRs_18.17 //

atha śobhāñjanādikvāthaḥ /--

kvāthaṃ śigruvacāśvatthaṃ hiṅgusaindhavacūrṇitaiḥ /
saṃyuktaṃ pāyayecchāntyai vidradhīrogapī.ḍitam // VRs_18.18 //

atha sarvāmayaharo rasaḥ /--

haridrākandamaṅkola-taṇḍulaṃ gandhakaṃ gu.ḍam /
mūlāni ca mahābharyyāḥ pṛthagarddhapalānvitam // VRs_18.19 //
tutthañca pañcapalikaṃ nārīstanyena peṣitam /
liptaṃ nālāndhramūṣāsu dhamanāt sattvamāharet // VRs_18.20 //
śastaṃ kṣāraṃ raseṣvetat poṭalyā pacanādanu /
ghṛtenā''varttite tasminniṣkadvitayasammite // VRs_18.21 //
403
praveśitaṃ niṣkarasaṃ mahājambīranīrataḥ /
amlapiṣṭaṃ śarāvāntarliptaṃ mṛdvastramudritam // VRs_18.22 //
adharottaradattānāṃ bhraṣṭānāmā.ḍhake sthitam /
bālukānāṃ tathābhūtaiḥ khārīparimitaistuṣaiḥ // VRs_18.23 //
pakvaṃ śītaṃ kṛtaṃ kṣuṇṇamaṣṭau niṣkāṇi kharparāt /
catvāri surabhi sthūla-ghanavarttulanīrujām // VRs_18.24 //
pītābhānāṃ sagarbhatvādvarāṭānāñca ṣo.ḍaśa /
amlasya sārddhaprasthena ślakṣṇapiṣṭāni pātrayoḥ // VRs_18.25 //
jambīramūlikākalkenāntarliptāni liptayoḥ /
pacecchaṣkakarīṣāṇāmarddhabhāreṇa yatnataḥ // VRs_18.26 //
kṛṣṇavarṇo'nupakvo'sau supakvaḥ śaṅkhapāṇḍuraḥ /
404
kācaśaṅkhamaye pātre dhāraṇīyaḥ surakṣitaḥ //
paṭacūrṇaṣaśāt sarvānāmayān viniyacchati // VRs_18.27 //

atha vṛddhicikitsā /--

atha dārvīprayogaḥ /--

cūrṇaṃ dāruharidrāyā gavāṃ mūtraistriniṣkakam /
citraṃ cirotthitāṃ hanti antravṛddhiṃ na saṃśayaḥ // VRs_18.28 //

atha vātārirasasya prayogopadeśaḥ /--

raso vātārināmā yaḥ so'tra deyaḥ pibedanu /
eraṇḍatailakarṣaikaṃ gavāṃ kṣīraṃ paladvayam //
aṇḍavṛddhiharaṃ khyātaṃ māsamātrānna saṃśayaḥ // VRs_18.29 //

atha vātāriḥ /--

rasabhāgo bhavedeko dviguṇo gandhako mataḥ /
tribhāgā triphalā grāhyā caturbhāgaśca citrakaḥ // VRs_18.30 //
gugguluḥ pañcabhāgaḥ syāderaṇḍasnehamarditaḥ /
kṣiptvā'tra pūrvakaṃ cūrṇaṃ punastenaiva mardayet // VRs_18.31 //
guṭikāṃ karṣamātrāntu bhakṣayet prātareva hi /
nāgarairaṇḍamūlānāṃ kvāthaṃ tadanu pāyayet // VRs_18.32 //
405
abhyajyairaṇḍatailena svedayet pṛṣṭhadeśakam /
vireke tena sañjāte snigdhamuṣṇañca bhojayet // VRs_18.33 //
vātārisaṃjñako hyeṣaḥ raso nirvātasevitaḥ /
māsena sukhayatyeva brahmacaryyapuraḥsaraḥ //
vijayāguṭikāṃ rātrau svalpamātrāñca bhakṣayet // VRs_18.34 //

atha tailārdrakaprayogaḥ /--

karṣaikaṃ tilatailantu palaikañcā''rdrakadravam /
yaḥ pibet prātarutthāya tasyāntravṛddhihṛdbhavet // VRs_18.35 //

atha antravṛddhau pānīyatailam /--

gomūtrairaṇḍatailañca chāgamāṃsarasaṃ tathā /
triphalākvāthatulyāṃśaṃ tailaśeṣaṃ vipācayet //
tattailantu pibet karṣamantravṛddhipraśāntaye // VRs_18.36 //

atha antravṛddhau pānīyatailāntaraṃ ghṛtañca /--

dadhyāranālamadirā-mātuluṅgarasaiḥ samaiḥ /
tāmracū.ḍarasaistulyaṃ tailaṃ vā ghṛtameva vā //
snehaśeṣaṃ pacet sarvaṃ tat pibedantravṛddhijit // VRs_18.37 //
406

atha antravṛddhau māṃsarasaḥ /--

antravṛddhiharaḥ pāne mayūrāttittirādrasaḥ // VRs_18.38 //

atha antravṛddhau dvitīyamāṃsarasaḥ /--

vārttākaṃ kukkuṭaṃ paktvā tadrasaṃ pānabhojane /
yojayedantravṛddhyārtte śamamāpnoti nānyathā // VRs_18.39 //

atha gulmapūrvarūpam /--

udgārabāhulyapurīṣabandha-tṛptyakṣamatvāntravikūjanāni /
āṭopamādhmānamapaktiśaktirāsannagulmasya vadanti cihnam // VRs_18.40 //

atha gulmacikitsā /--

atha gandhakādipoṭalīrasaḥ /--

gandhakaṃ tālakaṃ tāpyaṃ śilāhvaṃ pippalīkṛte /
kaṣāye bhāvayet snuhyāḥ kṣīre mūtre ca saptaśaḥ // VRs_18.41 //
niṣkārddhamasyāḥ poṭalyāḥ syādarddhaṃ sājyamākṣikam /
prayojyaṃ sayakṛtplīhni pañcakolapaśālinā // VRs_18.42 //
407

atha gandhakādipoṭalyāḥ prayogāntaram /--

varṣābhūḥ kāravī śauṇḍī sūcī vacaphalāsanam /
tilākṣiyugamābāṇā-niśākarkandhusūrikā // VRs_18.43 //
raktāgastyendurekhābda-nīlajyotirayo mṛtam /
valkalaṃ bahuvallaryyāḥ kṛṣṇaḥ kāmbojikāphalam // VRs_18.44 //
gavākṣīrajanīkṛṣṇā-nimbavellakaṭhillakam /
mānikāṃśaṃ pṛthak kṣuṇṇaṃ tulyaṃ bhūśarkarā ghṛtam // VRs_18.45 //
triphalāvījatailena bhāvitaṃ karṣasammitam /
prāhṇe ghṛtena madhyāhne gu.ḍena madhunā niśi // VRs_18.46 //
pādaṃ pādārddhamātraṃ vā poṭalyāśca rajo bhavet /
haiyaṅgavīnaśālyanna-kṛṣṇagokṣīravarttinaḥ // VRs_18.47 //
408
evaṃ varṣatrayaṃ kuryyāt syādbalīpalitojjhitaḥ /
pratyahaṃ maṇḍalaṃ khādet pathyaṃ tyaktvā tataḥparam //
iṣṭāhāravihārī ca sahasrāyurmaveddhruvam // VRs_18.48 //

atha vaṅgeśvaraḥ /--

bhasmasūtaṃ vaṅgabhasma palaikaikaṃ prakalpayet /
gandhakaṃ mṛtatāmrañca pratyekañca palaṃ palam // VRs_18.49 //
arkakṣīrairdinaṃ mardyaṃ sarvaṃ tat golakīkṛtam /
ruddhvā tadbhūdhare pacyāt puṭaikena samuddharet // VRs_18.50 //
eṣa vaṅgeśvaro nāma plīhagulmodarāpahaḥ /
ghṛtairguñjādvayaṃ lehyaṃ niṣkaṃ śvetapunarnavā //
gavāṃ mūtraiḥ pibeccānu rajanīṃ vā gavāṃ jalaiḥ // VRs_18.51 //

atha devadālīpañcāṅgacūrṇam /--

pañcāṅgadevadālyāstu cūrṇakarṣaṃ śivāmbunā /
māsamātraṃ pibedyastu plīhā tasya karoti kim ? // VRs_18.52 //

atha takrāsavaḥ /--

lavaṇaṃ rajanī rājī pratyekaṃ palapañcakam /
cūrṇitaṃ nikṣipedbhāṇḍe śatatakrapalānvite // VRs_18.53 //
409
tridinaṃ mudritaṃ rakṣet paścāt pañcapalaṃ sadā /
pītvā vināśayet plīhaṃ triḥsaptāhānna saṃśayaḥ // VRs_18.54 //

atha eraṇḍakṣāram /--

samūlapatrameraṇḍaṃ ruddhvā bhāṇḍe puṭe pacet /
tatkarṣaṃ palagomūtraiḥ pītaṃ plīhavināśanam // VRs_18.55 //

atha śarapuṅkhādiyogaḥ /--

śarapuṅkhārkayormūlaṃ ciraṃ dantaiśca carvitam /
gilitaṃ nāśayet plīhaṃ yavāgūpānamācaret // VRs_18.56 //

atha vajrakṣāraprayogopadeśaḥ /--

vajrakṣārantu karṣaikaṃ bhakṣyaṃ plīhavināśanam // VRs_18.57 //

atha kāñcanīprayogaḥ /--

kāñcanīmūlacūrṇantu niṣkamātraṃ sadā pibet /
surayā kāñjikairvā'tha hanti plīhaṃ cirantanam // VRs_18.58 //

atha plīhni raktamokṣaṇopadeśaḥ /--

plīhānāṃ pṛṣṭhadeśe tu raktasrāvañca kārayet /
arkakṣīraṃ sasindhūtthaṃ kṣipettatra rujāpaham // VRs_18.59 //
410

atha śikhibā.ḍavaḥ /--

māritaṃ sūtatāmrābhraṃ gandhakaṃ mākṣikaṃ samam /
mardayitvā''rdrakadrāvairyavakṣārayutairdinam // VRs_18.60 //
triguñjaṃ bhakṣayennityaṃ nāgavallīdalena ca /
vātagulmaharaḥ khyāto raso'yaṃ śikhibā.ḍavaḥ // VRs_18.61 //
vi.ḍaṅgaṃ dā.ḍimaṃ hiṅgu saindhavailāsuvarcalam /
mātuluṅgarasaiḥ piṣṭvā karṣaikaṃ surayā saha //
vātagulmaharaṃ deyamanupānaṃ sukhāvaham // VRs_18.62 //

atha dīptāmaraḥ /--

śuddhaṃ sūtaṃ samaṃ gandhaṃ sūtāṃśaṃ mṛtatāmrakam /
śākavṛkṣotthapañcāṅga-dravairmardyaṃ dinatrayam // VRs_18.63 //
dinaṃ sarpākṣijairdrāvai ruddhvā gajapuṭe pacet /
pañcadhā bhūdhare cātha cūrṇaṃ jaipālatulyakam // VRs_18.64 //
dviguñjaṃ bhakṣayeccā''jyaiḥ pittagulmapraśāntaye /
drākṣāharītakīkvāthamanupānaṃ prakalpayet //
raso dīptāmaro nāma pittagulmaṃ niyacchati // VRs_18.65 //
411

atha vidyādharaḥ /--

gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /
śuddhaṃ sūtañca tulyāṃśaṃ mardayedbhāvayeddinam // VRs_18.66 //
pippalyāstu kaṣāyeṇa bhāvayet snugbhavena ca /
niṣkārddhaṃ bhakṣayet kṣaudrairgulmaṃ plīhaṃ vināśayet //
raso vidyādharo nāma gomūtrañca pibedanu // VRs_18.67 //

atha vyoṣādicūrṇam /--

tilakvātho gu.ḍañcā''jyaṃ vyoṣabhārgīrajo'nvitam /
pānaṃ raktabhave gulme naṣṭe puṣpe tu yoṣitaḥ // VRs_18.68 //

atha devadārvādicūrṇam /--

devadāru kaṇā bhārgī śuṇṭhī karañjavalkalam /
cūrṇaṃ tilānāṃ kvāthena raktagulmaharaṃ bhavet // VRs_18.69 //

atha raktīdarakuṭhāraḥ /--

pāradaṃ śikhitutthañca jaipālaṃ pippalī samam /
āragvadhaphalānmajjā vajrīdugdhena bhāvayet // VRs_18.70 //
sūkṣmamātrāṃ vaṭīṃ khādet strīṇāṃ hanyājjalodaram /
ciñcāphalarasañcānu pathyaṃ dadhyodanaṃ hitam //
raktodaraṃ haret saiva kaṭhinaṃ recayedanu // VRs_18.71 //
412

atha vaiśvānararasaḥ /--

viṣṇukrāntā ca jaipālaṃ lāṅgalī suradārikā /
yavaciñcā'mbusāreṇa tāsāṃ dviguṇagandhakam // VRs_18.72 //
pakṣaṃ vimarditaṃ sūtaṃ svedayenmṛdunā'gninā /
gulme guñjātrayañcāsya soṣṇāmbughṛtasaindhavam // VRs_18.73 //
vātaje kaphaje lihyānmadhvārdrakasamanvitam /
sasitāmākṣikaṃ paitte so'yaṃ vaiśvānaro rasaḥ // VRs_18.74 //

atha agnikumāraḥ /--

nepālavaigandharasatrayāṇāṃ phalatrayasyāpi kaṭatrayasya /
mūtre gavāṃ ṣo.ḍaśabhāgamāne bhāgānnavaikatra dinatrayañca // VRs_18.75 //
vimardya teṣāṃ badarapramāṇāṃ baddhvā vaṭīmuṣṇajalānupānāt /
ekatra yuktā sahasā nihanti sā recayitvā malajālamādau // VRs_18.76 //
gulmaṃ yakṛt pāṇḍuvibandhaśūlaṃ māndyaṃ jvarañcātha jalodarañca /
agneḥ kumāraḥ sahasā nihanyāduddīpito dīpa ivāndhakāram // VRs_18.77 //
413

atha sarvāṅgasundaraḥ prāṇeśvaro rasaḥ /--

śuddhamabhraṃ rasaṃ gandhaṃ melayitvā samāṃśakam /
tālamūlīrasairmardyaṃ kalkaṃ sampādayecchubham // VRs_18.78 //
tat kalkaṃ kūpikāmadhye kṛtvā vaktraṃ nirundhayet /
khaṭinyā mukhamācchādya mṛdā kharparasaṃjñayā // VRs_18.79 //
kūpikāṃ lepayet sarvāṃ śoṣayedātape khare /
kūpikāṃ bhūgatāyāñca kṛtvā tāṃ puṭayettataḥ // VRs_18.80 //
kūpikāṃ mardayet kṛtsnāṃ khaṭinyā saha saṃyutām /
tribhiḥ kṣāraistu taccūrṇaṃ pañcabhirlavaṇaistathā // VRs_18.81 //
tryūṣaṇaṃ triphalā hiṅgu puramindrayavāstathā /
guñjākinī tathā citramajamodā yamānikā // VRs_18.82 //
etāni samabhāgāni samādāya vicūrṇayet /
yojayet saha sūtena tataḥ sidhyati sūtakaḥ // VRs_18.83 //
siddhasūtasya cūrṇena māṣaṃ sarvarujāpaham /
bhakṣayet prātarutthāya rasaḥ sarvāṅgasundaraḥ // VRs_18.84 //
uṣṇodakānupānantu pāyayecculukadvayam /
bhakṣayedekavārantu dvivāraṃ na kathañcana // VRs_18.85 //
414
dinamadhye vāramekaṃ dātavyo bhiṣajā rasaḥ /
śītodakaṃ sakṛddeyaṃ tṛ.ḍabhāve'pyaharniśam // VRs_18.86 //
bhojane varjayettatra śākāmlaṃ dvidalaṃ tathā /
tailābhyaṅgaṃ brahmacaryyaṃ varjayecchayanaṃ divā // VRs_18.87 //
hitaṃ tat sevayet pathyamahitañca vivarjayet /
anenaiva prakāreṇa yojayet prativāsaram // VRs_18.88 //
yastvacetanatāṃ yāti sannipātī kathañcana /
tasya nātiprayoktavyo raso yatnādbhiṣagvaraiḥ // VRs_18.89 //
devāgniṛṣiviprāṃśca kumārīyoginīgaṇān /
pūjayitvā yathāśaktyā sevyaḥ prāṇeśvaro rasaḥ // VRs_18.90 //
gulmañcāṣṭavidhaṃ vātaṃ śūlañca pariṇāmajam /
sannipātajvarañcaiva plīhānamapakarṣati // VRs_18.91 //
kāmalā pāṇḍurogañca mandāgniṃ grahaṇīṃ tathā /
śivavat sevito hanti rasaḥ prāṇeśvarastvayam // VRs_18.92 //

atha gulmanāśanaḥ /--

gandhakaṃ rasatulyañca dvibhāgaṃ saindhavasya ca /
tribhāgaṃ ṭaṅkaṇaṃ proktaṃ caturbhāgañca tutthakam // VRs_18.93 //
415
pañcamantu varāṭaṃ syāt ṣa.ḍbhāgaṃ śaṅkhameva ca /
vahnimūlakaṣāyeṇa ciravilvarasena ca // VRs_18.94 //
ārdrakasya rasenātra pratyekantu puṭatrayam /
tatsamaṃ māricaṃ cūrṇaṃ śāṇārddhaṃ bhakṣayennaraḥ //
pañcagulmaṃ kṣayaṃ śvāsaṃ mandāgniñcāśu nāśayet // VRs_18.95 //

atha śūlacikitsā /--

atha agnimukhaḥ /--

mṛtasūtābhrakaṃ tāmraṃ gandhakañcāmlavetasam /
viṣaṃ phalatrayaṃ tulyaṃ sarvaṃ mardyaṃ dināvadhi // VRs_18.96 //
viṣamuṣṭirjayā vāsā vijayā raktaśākinī /
bṛhatī ca mahārāṣṭrī dhustūraḥ padmapatrakaḥ // VRs_18.97 //
nāgavallī śamī jambū bhāvyamebhirdravaistryaham /
samāṃśaṃ pañcalavaṇaṃ dattvā''rdrakarasena ca // VRs_18.98 //
416
dinaṃ peṣyaṃ tataḥ kuryyādvaṭikāścaṇamātrakāḥ /
bhakṣayedvātaśūlārttaḥ so'yamagnimukho rasaḥ // VRs_18.99 //
harītakī prativiṣā hiṅgu sauvarcalaṃ vacā /
kaliṅgendrayavāstulyaṃ pāyayeduṣṇavāriṇā //
karṣaikamanupānaṃ syādvātaśūlaharaṃ param // VRs_18.100 //

atha kṣāraprayogaḥ /--

ciñcākṣāraṃ jalaiḥ pītaṃ śūlaṃ śāntimavāpnuyāt // VRs_18.101 //

atha trinetraḥ /--

khaṇḍitaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulvaṃ mṛtaṃ rasam /
dinaikañcā''rdakadrāvairmardyaṃ ruddhvā pacet puṭe // VRs_18.102 //
trinetrākhyo rasaḥ so'yaṃ māṣaṃ madhvājyakairlihet /
saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu //
paktiśūlaharaṃ khyātaṃ māsamātrānna saṃśayaḥ // VRs_18.103 //

atha saubhāgyayogaḥ /--

ṭaṅkaṇaṃ mūrcchitaṃ sūtaṃ yavakṣāraṃ samaṃ samam /
cūrṇitaṃ bhakṣayenmāṣaṃ madhunā paktiśūlanut //
jambūmāṃsājyayoryūṣamanupānaṃ pibet sadā // VRs_18.104 //
417

atha cintāmaṇiḥ /--

sūtena gandhaṃ dviguṇaṃ vimardya koraṇṭanimbūttharasairdinaṃ tat /
ciñcodbhavacchillirasena caikaṃ dinañca golaṃ ravisampuṭastham // VRs_18.105 //
liptvā mṛdā śuṣkamatīva kṛtvā sāmudrayantreṇa puṭaṃ dadīta /
uddhṛtya śītaṃ rasapādabhāgaṃ prakṣipya gandhaṃ vipacenmanāk ca // VRs_18.106 //
viṣañca dattvā rasapādabhāgaṃ lohasya pātre tu kṛśānutoyaiḥ /
rasastu cintāmaṇireṣa ukto vātāritailena samākṣikeṇa // VRs_18.107 //
vallena mānaṃ pradadīta cāmlaṃ tailañca śītaṃ parivarjayecca // VRs_18.108 //
hanti gulmaṃ mahādhmānaṃ tūnīṃ pratitunīmapi // VRs_18.109 //

atha śūlakeśarī /--

śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayeddṛ.ḍham /
dvayostulyaṃ śuddhatāmraṃ sampuṭe tannirodhayet // VRs_18.110 //
ūrddhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /
ruddhvā gajapuṭe pācyaṃ svāṅgaśītaṃ samuddharet // VRs_18.111 //
sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjakam /
bhakṣayet sarvaśūlārtto hiṅgu śuṇṭhī ca jīrakam // VRs_18.112 //
vacāmaricasañcūrṇaṃ karṣasuṣṇajalaiḥ pibet /
asādhyaṃ nāśayecchūlaṃ rasaḥ syācchūlakesarī // VRs_18.113 //
418

atha bandhyādikṣāraḥ /--

bandhyālāṅgalikāmūlaṃ śaṅkhantu dviguṇaṃ tayoḥ /
trayāṇāṃ bhāvayeccūrṇaṃ tryahaṃ jambīrajadravaiḥ // VRs_18.114 //
ruddhvā gajapuṭe pacyāt tat kṣāraṃ maricairghṛtaiḥ /
karṣamātraṃ pibecchūlī tatkṣaṇāt sukhamāpnuyāt // VRs_18.115 //

atha mṛtotthāpanaḥ /--

abhraṃ tāmraṃ tathā lohaṃ pratyekaṃ saṃskṛtaṃ palam /
sarvametat samāhṛtya gṛhṇīyāt kuśalo bhiṣak // VRs_18.116 //
ājye paladvādaśake dugdhe tatsvarasaṅkhyake /
paktvā tatra kṣipeccūrṇaṃ supūtaṃ ghanatantunā // VRs_18.117 //
vi.ḍaṅgatriphalāvahni-trikaṭūnāṃ tathaiva ca /
piṣṭvā palonmitānetān yathā sammiśratāṃ nayet // VRs_18.118 //
tataḥ piṣṭvā śubhe bhāṇḍe sthāpayettadvicakṣaṇaḥ /
ātmanaḥ śobhane cāhni pūjayitvā guruṃ ravim // VRs_18.119 //
419
ghṛtena madhunā madyaiḥ pāyayenmāṣakādikam /
aṣṭau māṣān krameṇaiva varddhayettat samāhitaḥ // VRs_18.120 //
anupānañca dugdhena nārikelodakena vā /
jīrṇe śarkaraśālyanna-mudgamāṃsarasādayaḥ // VRs_18.121 //
rasapānāviruddhāni dravyāṇyanyāni yojayet /
hṛcchūlaṃ pārśvaśūlañca āmavātaṃ kaṭigraham // VRs_18.122 //
gulmaśūlaṃ śiraḥśūlaṃ yakṛtplīhānaśeṣataḥ /
agnimāndyaṃ kṣayaṃ kuṣṭhaṃ kāsaṃ śvāsaṃ vicarcikām //
aśmarīṃ mūtrakṛcchrañca yogenānena sādhayet // VRs_18.123 //

atha kṣāratāmram /--

rasena tāmrasya dalāni liptvā gandhena tāmraṃ dviguṇena paścāt /
vastreṇa baddhvā'tha samudrajena kṣāratrayeṇāpi ca veṣṭayitvā // VRs_18.124 //
mṛdā ca saṃlipya puṭaṃ dadīta dalāni tāmrasya vicūrṇayeta /
dhustūracitrārdra-kaṭutrayaiśca vimardayettat tridinapramāṇam // VRs_18.125 //
kalāpramāṇena viṣañca dattvā vallaṃ dadītāsya ca vātaśūle // VRs_18.126 //
420

atha śūlāntakaḥ /--

bhasmasūtasya khasyāpi palamekaṃ pṛthak pṛthak /
tāmrabhasmapale tu dve gandhakasya palatrayam // VRs_18.127 //
haritālasya karṣāṃśaṃ vimalaṃ hemamākṣikam /
palārddhaṃ halinīkandaṃ nāgavaṅgau palārddhakau // VRs_18.128 //
catuṣpalantu trivṛtametat sarvaṃ vicūrṇayet /
bhūdhātrīsvarasenaiva bhāvayet saptadhā bhiṣak // VRs_18.129 //
tathā dantīrasairvallaṃ dadyādārdrakavāriṇā /
tena koṣṭhe viśuddhe tu dadhibhaktantu bhojayet //
harecchūlāni sarvāṇi rasaḥ śūlāntako mataḥ // VRs_18.130 //

atha dvitīyo'grimukhaḥ /--

pāradaṃ mākṣikaṃ tāmraṃ kṛṣṇābhraṃ gandhakatrayam /
māṇimanthaṃ viṣaṃ hiṅgu tvagniśākandhakāñcanān // VRs_18.131 //
raktamārīṣanirguṇḍī-mahārāṣṭryāṭarūṣakam /
jayājayantīniryyāsaistathā ca viṣatindukān // VRs_18.132 //
marditaṃ kukkuṭapuṭe pacedagnimukhāhvayaḥ /
aṣṭaguñjāmitaḥ so'yaṃ prayojyaḥ sājyanāgaraḥ //
hiṅgusauvarcaloṣṇāmbu-yuto vā gulmaśūlajit // VRs_18.133 //
421

atha dvitīyatrinetraḥ /--

rasatāmragandhakānāṃ triguṇottaravarddhitāṃśānām /
amlena marditānāṃ puṭapakvānāṃ niṣevitaṃ bhasma // VRs_18.134 //
guñjāpramāṇamārdraka-sindhūtthacūrṇasaṃyuktam /
eraṇḍatailamākṣikamatha vā paṭuhiṅgujīrakopetam // VRs_18.135 //
śamayati śūlamaśeṣaṃ tattadrasabhāvitaṃ bahuśaḥ /
upacūrṇairanupānaistaistaiḥ sahitaṃ kaphānilārttiharam // VRs_18.136 //
etacca hariṇaśṛṅga-mṛtakāñcanaṭaṅkaṇopetam /
saghṛtamadhu paktiśūlaṃ śamayati śūlaṃ trinetrarasaḥ // VRs_18.137 //

atha udayabhāskaraḥ /--

tolatulyaṃ rasaṃ śuddhaṃ gandhakaṃ taccaturguṇam /
vidhāya kajjalīṃ ślakṣṇāṃ tato nimbukavāriṇā // VRs_18.138 //
kalkaṃ kurvīta saṃkhalle yāvadyāmacatuṣṭayam /
dvitolamatha tāmrasya tanupatrāṇi sarvaśaḥ // VRs_18.139 //
kalkena tena nimbūka-rasenāplāvya khallake /
sthāpayedātape tīvre piṇḍīkṛtya tataḥ param // VRs_18.140 //
mūṣāmadhye nirudhyātha kukvuṭākhyaistribhiḥ puṭaiḥ /
paceccullyāṃ vinikṣipya cullīparimitopalaiḥ // VRs_18.141 //
422
tata ākṛṣya sammardya karaṇḍe taṃ vinikṣipet /
raso'yaṃ sarvarogaghno nṛṇāmudayabhāskaraḥ // VRs_18.142 //
hanti śūlāni sarvāṇi tamāṃsīva divākaraḥ /
parṇakhaṇḍikayā sārddhaṃ deyaścetyapare jaguḥ //
pathyaṃ rogocitaṃ deyaṃ rasasyānucitaṃ tyajet // VRs_18.143 //

atha śūlagajakeśarī /--

palapramāṇasūtena balinā dviguṇena ca /
śuddhatripalatālena kṛtvā kajjalikāṃ tryaham // VRs_18.144 //
palamānena karttavyaḥ śuddhatāmrasya sampuṭaḥ /
pidhānapātrasaṅgrasta-talapātrāsyavān khalu // VRs_18.145 //
kajjalīṃ sampuṭasyāntarnidadhyāttadanantaram /
adhastādupariṣṭācca sampuṭasya kṣipet khalu // VRs_18.146 //
ākaṇṭhaṃ paṭucūrṇaṃ taṃ pidhāya ca nirudhya ca /
viśoṣya gajasaṃjñena puṭena puṭayettataḥ // VRs_18.147 //
paṭacūrṇaṃ vidhāyātha sindhumadhye vinikṣipet /
pathyā''rdrakarasopeto vallamānena sevitaḥ //
raso niḥśeṣaśūlaghnaḥ syācchlagajakeśarī // VRs_18.148 //
423

atha dvitīyakṣāratāmram /--

palamitamṛtaśulvaṃ tanmitaṃ gandhacūrṇaṃ
vasumitapalamānaṃ tinti.ḍīkṣāracūrṇam /
trayamidamabhidiṣṭaṃ kṣāratāmrākhyameta-
ddharati sakalaśūlaṃ pītamuṣṇodakena // VRs_18.149 //

atha tāmrāṣṭakam /--

hiṅgu vyoṣaṃ madhukarucakaṃ tinti.ḍīkṣāratāmraṃ
sarvañcaitanmasṛṇamṛditaṃ pītamuṣṇodakena /
kṣipraṃ śūlaṃ kṣapayati nṛṇāṃ tīvrapīḍāsametaṃ
dhvāntaṃ bhānoriva samudayaḥ sādhu tāmrāṣṭakaṃ hi // VRs_18.150 //

atha ba.ḍavānalaguṭikā /--

tālaṃ tāpyaṃ kanakakunaṭī-kāntagandhārkasūtai-
stulyāṃśaistairaruṇamadhuraṃ dīpyakaṃ sarvatulyam /
424
etaiḥ sarvaistrikaṭu ca samaṃ kajjalīkṛtya sarvaṃ
hiṅgumbhobhirmunimitadinairbhāvayet saptakṛtvaḥ // VRs_18.151 //
jayantyāḥ kākamācyāśca nirguṇḍyāścā''rdrakasya ca /
svarasairbhāvayet piṣṭvā sakṛdeva dine dine //
karttavyā maricaistulyāśchāyāśuṣkāśca golikāḥ // VRs_18.152 //
hantyeṣā ba.ḍavānalākhyaguṭikā saṃsevitoṣṇāmbunā
sarvaṃ śūlagadaṃ kṛmiñca sakalaṃ vaiṣamyavṛttiṃ kṣudhaḥ /
mandāgniṃ grahaṇīgadaṃ śvayathurukpāṇḍuñca gulmārśasī
vātaśleṣmagadaṃ tathodararujaṃ śvāsañca kāsaṃ jvaram // VRs_18.153 //

atha agnikumāraḥ /--

rasagandhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
pādāṃśamamṛtaṃ dattvā śuktibhasma kalāṃśakam // VRs_18.154 //
haṃsapādīrasaiḥ samyaṅmardayitvā dinatrayam /
sthūlagolaṃ tataḥ kṛtvā pariśoṣya kharātape // VRs_18.155 //
nirudhya bālukāyantre kramapuṣṭena vahninā /
pacedekamahorātraṃ svataḥ śītaṃ vicūrṇya ca // VRs_18.156 //
tulyāṃśamamṛtaṃ dattvā mardayedārdrakadravaiḥ /
vilipya sthālikāmadhye tato'nyasthālikodare // VRs_18.157 //
palārddhamamṛtaṃ kṣiptvā rasasthālīñca tanmukhe /
nyubjāṃ dattvā dṛ.ḍhaṃ ruddhvā cullyāmāropya yatnataḥ // VRs_18.158 //
425
yāmaṃ prajvālayedagniṃ vicūrṇya tadanantaram /
karaṇḍake vinikṣipya sthāpayedatiyatnataḥ //
raso hyagnikumārākhyo diṣṭo manthānabhairavaiḥ // VRs_18.159 //
hanyādatyagnimāndyaṃ jvaraharamakhilaṃ vātajātaṃ kṣayārttiṃ
śophāḍhyaṃ pāṇḍurogaṃ kaphajanitagadān plīhagulmaṃ gudārttim /
sarvāṅgīṇañca śūlaṃ jaṭharabhavarujaṃ khañjatāṃ paṅgulatvaṃ
sarvāṃścāsādhyarogān haririva duritaṃ raktagulmaṃ badhūnām // VRs_18.160 //

atha śambūkādilauham /--

śambūkaṃ tryūṣaṇaṃ pañca lavaṇāni mṛtāyasam /
samāṃśaṃ peṣayenmūtraiḥ kṛṣṇājasya dināvadhi //
bhakṣayet karṣamātrantu pariṇāmākhyaśūlanut // VRs_18.161 //

athendravāruṇikādicūrṇam /--

indravāruṇikāmūlaṃ kaṭutrayasamāyutam /
pibeduṣṇāmbunā hanti śūlamatyantaduḥsaham // VRs_18.162 //

atha bhūdārvādiyogaḥ /--

bhūdāruvaṭamūlañca śūlajit soṣṇavāriṇā // VRs_18.163 //

atha sadyaḥśūlaharo yogaḥ /--

sadyobhavaṃ harecchūlaṃ lavaṇaṃ vā''ranālakaiḥ // VRs_18.164 //
426

atha sadyaḥśūlaharayogadvayam /--

ghṛtena saindhavaṃ vā'tha uṣṇatoyaiḥ suvarcalam // VRs_18.165 //

atha kṣāravaṭī /--

amṛtaṃ hemabhasmātha śaṅkhaṃ ciñcā subhāskaram /
kramāddviguṇitaṃ kṛtvā tattulyañca kaṭutrikam // VRs_18.166 //
tulasī bhṛṅgarājaśca mātuluṅgārdrakadravaiḥ /
bhāvitaṃ bahuśaścūrṇaṃ rajo vā gulikā'pi vā // VRs_18.167 //
guñjāmātrantu seveta gulmāṣṭhīlāṃ vināśayet /
mandāgniṃ grahaṇīmarśo śūlarogamarocakam //
eṣā kṣāravaṭī nāma kṛśadeheṣu yujyate // VRs_18.168 //
427

atha kārśyacikitsā /--

athāmṛtārṇavaḥ /--

rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
sarvāṃśamamṛtāsattvaṃ sitāmadhvājyamiśritam // VRs_18.169 //
dinaikaṃ mardayet khalle māṣaikaṃ bhakṣayet sadā /
kṛśānāṃ kurute puṣṭiṃ raso'yamamṛtārṇavaḥ //
aśvagandhāpalārddhañca gavāṃ kṣīraiḥ pivedanu // VRs_18.170 //

atha pūrṇacandraḥ /--

mṛtasūtābhralohaṃ vai śilājatu vi.ḍaṅgakam /
tāpyaṃ kṣaudraṃ ghṛtaṃ tulyamekīkṛtya vimardayet // VRs_18.171 //
pūrṇacandraraso nāmnā māṣaikaṃ bhakṣayet sadā /
śālmalīpuṣpacūrṇañca kṣaudraiḥ karṣaṃ pibedanu // VRs_18.172 //
durbalo balamāpnoti māsaikena yathā śaśī /
kṛśānāṃ bṛṃhaṇaṃ deyaṃ sarvaṃ pānānnabheṣajam //
nidrā caiva divā rātrau chāgamāṃsāśanaṃ tathā // VRs_18.173 //

atha sthaulyacikitsā /--

atha ba.ḍavāgnimukhaḥ /--

śuddhasūtaṃ mṛtaṃ tāmraṃ tālaṃ bolaṃ samaṃ samam /
arkakṣīrairdinaṃ mardyaṃ kṣaudrairlehyaṃ dviguñjakam // VRs_18.174 //
428
ba.ḍavāgnimukho nāma sthaulyaṃ tundaṃ niyacchati /
palaṃ kṣaudraṃ palaṃ toyamanupānaṃ pibet sadā // VRs_18.175 //

atha sthaulye pūrvakṛtyanirdeśaḥ /--

tatrā''dau pañcakarmāṇi laṅghanādyairupācaret // VRs_18.176 //

atha sadhvārdrakaprayogaḥ /--

ārdrakaṃ madhunā khādenmedo'nilakaphān jayet // VRs_18.177 //

atha agnikumāraḥ /--

gandhakena dvikarṣeṇa śuddhasūtena tāvatā /
vidhāya kajjalīṃ sūkṣmāmekavāsaramardanāt // VRs_18.178 //
karṣamātraṃ viṣaṃ dattvā mardayitvā dṛ.ḍhaṃ punaḥ /
haṃsapādīrasaistairvā stokaṃ stokaṃ muhurmuhuḥ // VRs_18.179 //
ku.ḍavārddhamitaiḥ paścādgolaṃ kṛtvā viśoṣya ca /
kācakūpyāṃ vinikṣipya śulve nā.ḍīṃ vidhāya ca // VRs_18.180 //
devīśāstre punaḥ proktaṃ viṣaṃ karṣavicūrṇitam /
ūrddhvādho golakānāṃ hi kācakūpyāṃ vinikṣipet // VRs_18.181 //
429
nikṣipet kajjalīṃ madhye yataścāgryaṃ prajāyate /
tataśca dvyaṅgulotsedha-mṛdā kūpīṃ vilipyatām // VRs_18.182 //
viśoṣya bālukāyantre yantravargaprakāśite /
adhomukhīṃ ghaṭīṃ kṣiptvā kṣipedupari bālukām // VRs_18.183 //
nirudhya bhāṇḍavaktrañca cullyāmāropya yatnataḥ /
vahniṃ prajvālayet sārddhaṃ dinaṃ kramavivarddhitam // VRs_18.184 //
svāṅgaśītalamākṛṣya saha tāmreṇa mardayet /
palārddhaṃ maricaṃ sūkṣmaṃ karṣārddhaṃ vatsanābhakam // VRs_18.185 //
vinikṣipya vimardyātha kṣipedramyakaraṇḍake /
nandinā tu samuddiṣṭaṃ rasatulyaṃ marīcakam //
vatsanābhantu karṣāṃśaṃ miśrayeta vicūrṇya tat // VRs_18.186 //
nirdiṣṭo'gnikumārako rasavaro devyā tathā nandinā
sevyo vaidyayaśaḥprabhūtaphaladaścā''nāhavidhvaṃsanaḥ /
sadyaḥ pācanadīpano rucikaraḥ śīghraṃ tathā'ṣṭhīlikāṃ
sāmāñca grahaṇīṃ haret kapharujaḥ kaṇṭhāmayadhvaṃsanaḥ // VRs_18.187 //
balyo bhojanatoyabhakṣyasukhadaḥ śreṣṭho rasānāṃ prabhu-
rmandāgniṃ kaphavātajaṃ kṣayagadaṃ niḥśeṣaśūlāmayān /
śvāsaṃ kāsagadaṃ tathā gudarujaṃ sthaulyañca pāṇḍuṃ tathā
śophaṃ vātagadaṃ tathā khalu ratītulyo'rddhaparṇānvitaḥ // VRs_18.188 //
430
kaṇayā sitayā''jyena dātavyo'sau mahārasaḥ /
pratyaṣṭhīlādirogeṣu jalakūrmagadeṣu ca // VRs_18.189 //
nandinā tu punaḥ proktastattadrogaharauṣadhaiḥ /
nihanti sakalān rogān duṣpatnīva manorathān // VRs_18.190 //
rasajanitavidāhe śītatoyābhiṣeko
malayajaghanasārālepanaṃ mandavātaḥ /
taruṇadadhi sitāktaṃ nārikelīphalāmbho
madhuraśiśirapānaṃ śītamanyacca śastam // VRs_18.191 //
saubhāgyaṃ meghanādāṅghri-sitāmadhukacandanam /
tuṣodakena dātavyaṃ sarvasmin rasavaikṛte // VRs_18.192 //
chardyāṃ tṛṣṇāsu dātavyaṃ kapitthaṃ vā sitā'nvitam /
kumārīśītalepaśca sarvāṅgīṇaḥ praśasyate // VRs_18.193 //
kṣīraṃ madhusitāpītaṃ kvātho vā'mṛtabandhukaḥ /
upacārā amī sarve praśastā rasatāpinām // VRs_18.194 //
rasasyāgnikumārasya prabhāvaṃ vetti tattvataḥ /
girijā nandikeśo vā yadvā nārāyaṇaḥ prabhuḥ // VRs_18.195 //
431

athāmlapittanidānam /--

amlodgāravamī hasta-pādahṛtkukṣidāhatā /
amlapitte mukhaṃ tiktaṃ bhavecchūlamarocakam // VRs_18.196 //

atha amlapittacikitsā /--

athāmlapittopacārāḥ /--

amlapitte tu vamanaṃ tadante mṛdurecanam /
ūrddhvagaṃ vamanairhanyādadhogaṃ recanairjayet //
tiktabhūyiṣṭhamāhāraṃ pānañcāpi prakalpayet // VRs_18.197 //

atha vamanayogaḥ /--

amlapitte ca vamanaṃ paṭolāriṣṭavāribhiḥ // VRs_18.198 //

atha virecanayogaḥ /--

virecanaṃ trivṛccūrṇaṃ madhudhātrīphalairbhavet // VRs_18.199 //

atha līlāvilāsaḥ /--

śuddhasūtaṃ śuddhagandhaṃ mṛtaṃ tāmrābhraraupyakam /
tulyāṃśaṃ mardayedyāmaṃ ruddhvā laghupuṭe pacet // VRs_18.200 //
akṣadhātrīharītakyāḥ kramavṛddhyā vipācayet /
jalenāṣṭaguṇenaiva grāhyamaṣṭāvaśeṣitam // VRs_18.201 //
432
anena bhāvayet sarvaṃ pūrvaṃ sūtaṃ punaḥ punaḥ /
pañcaviṃśativārañca tāvadbhirbhṛṅgajairdravaiḥ // VRs_18.202 //
śuṣkaṃ taccūrṇitaṃ khādet pañcaguñjaṃ madhuplutam /
raso līlāvilāso'yamamlapittaṃ niyacchati // VRs_18.203 //

atha kuṣmāṇḍakhaṇḍam /--

kuṣmāṇḍasya rasasya satpalaśataṃ tulyaṃ gavāṃ kṣīrakaṃ
dhātrīcūrṇapalāṣṭakaṃ laghu pacedyāvat kṛtaṃ piṇḍitam /
dhātrītulyasitaṃ palārddhamamṛtaṃ tallehakaṃ lehayet
khyātaṃ kuṣmāṇḍakhaṇḍaṃ kṣapayati nitarāmamlapittaṃ na cānyat // VRs_18.204 //

atha tāmradrutiḥ /--

palaṃ nepālaśulvasya patrāṇi sutanūni ca /
kṛtvā kaṇṭakabedhyāni kārayettadanantaram // VRs_18.205 //
karṣaikaṃ dviguṇaṃ grāhyaṃ kramāt sūtakagandhayoḥ /
marditavyaṃ śilākhalle rasairdantaśaṭhasya vai // VRs_18.206 //
tat kalkaṃ paṅkavat kṛtvā tena parṇāni sarvaśaḥ /
lepayitvā śilākhalle sthāpayedātape khare // VRs_18.207 //
433
yāmaikena samuddhṛtya dravībhavati nānyathā /
vāntiṃ virecanaṃ kṛtvā śuddhakāyo yathāvidhi // VRs_18.208 //
pūjayitvā surān vaidyān viprān hemāmbarādibhiḥ /
tāṃ drutiṃ madhusarpirbhyāṃ raktikāmāṣakādibhiḥ // VRs_18.209 //
līḍhvā tatra pibettakraṃ dhānyāmlakamathāpi vā /
jīrṇe sāyaṃ samaśnīyācchālyannantu purātanam // VRs_18.210 //
sevyamānaṃ nihantyetadamlapittaṃ sudāruṇam /
kāsaṃ kṣayaṃ tathā śoṣamarśāṃsi grahaṇīṃ tathā // VRs_18.211 //
kāmalāṃ pāṇḍurogañca kuṣṭhānyekādaśaiva ca /
raktapittaṃ sakhālityaṃ śūlañcaivodarāṇi ca // VRs_18.212 //
vātarogaṃ pratiśyāyaṃ vidradhiṃ viṣamajvaram /
satatābhyāsayogena balīpalitavarjitaḥ // VRs_18.213 //
tāmravat kurute dehaṃ sarvavyādhivivarjitam /
jīvedvarṣaśataṃ sāgraṃ dvitīya iva bhāskaraḥ // VRs_18.214 //

atha pittarogacikitsā /--

atha pittāntakarasaḥ /--

mṛtasūtābhramuṇḍārka-tīkṣṇamākṣikatālakam /
gandhakañca bhavettulyaṃ yaṣṭīdrākṣāmṛtādravaiḥ // VRs_18.215 //
jalamaṇḍapikāvāsā-drāvaiḥ kṣīravidārijaiḥ /
dinaikaṃ mardayet khalle sitākṣaudrayutā vaṭī // VRs_18.216 //
434
niṣkamātraṃ nihantyāśu pittaṃ pittajvaraṃ kṣayam /
dāhaṃ tṛṣṇāṃ bhramaṃ śoṣaṃ vegāt pittāntako rasaḥ // VRs_18.217 //
sitākṣīraṃ pibeccānu yaṣṭīṃ sitā'nvitāṃ jalaiḥ /
pibedvā pittaśāntyarthaṃ śītatoyena candanam // VRs_18.218 //

atha daśasāram /--

yaṣṭī drākṣā phalaṃ dhātryā elācandanabālakam /
madhūkapuṣpaṃ kharjūraṃ dā.ḍimaṃ peṣayet samam // VRs_18.219 //
sarvatulyā sitā yojyā palārddhaṃ bhakṣayet sadā /
daśasāramidaṃ khyātaṃ sarvapittavikārajit //
mehatṛṣṇā'ratīścaiva dāhaṃ mūrcchāṃ jvaraṃ jayet // VRs_18.220 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye vidradhivṛddhi- gulmayakṛtplīhaśūlakārśya sthaulyāṣṭhīlāpratyaṣṭhīlājalakūrmarasavaikṛtānāhāmla- pitta-pittacikitsānāmāṣṭādaśo'dhyāyaḥ // 18 //