Adhyāya 29

725

atha viṣakalpaḥ ।--

atha viṣotpattau paurāṇikī kathā /--

īśvara uvāca--

śṛṇu devi ! pravakṣyāmi yatrotpannaṃ mahāviṣam /
bhedāṃstasya varārohe ! yatra tatra savistaram // VRs_29.1 //
devadaityoragāḥ siddhā gandharvā yakṣarākṣasāḥ /
piśācāḥ kinnarāścaiva militvā ca varānane ! // VRs_29.2 //
ekato balirājaśca brahmādyāśca tathaikataḥ /
manthānaṃ mandaraṃ kṛtvā nāgarājena veṣṭitam // VRs_29.3 //
kṣīrābdhimanthanaṃ tatra prārabdhaṃ surasundari ! /
nirgatāstatra ratnaughāḥ kāmadhenvādayaḥ priye ! // VRs_29.4 //
amalā kamalotpannā paścāduccaiḥśravāstataḥ /
airāvato mahākāyo nirgataṃ devi ! cāmṛtam // VRs_29.5 //
atīva manthanāddevi ! mandarāghātavegataḥ /
ahirājaśramāddevi ! viṣajvālā vinirgatā // VRs_29.6 //
tato'tighorā sā jvālā nimagnā kṣīrasāgare /
tayā tatraiva cotpannaṃ kālakūṭaṃ mahāviṣam // VRs_29.7 //
pralayānalasaṅkāśaṃ kruddhaḥ kāla ivotkaṭaḥ /
taṃ dṛṣṭvā vibudhāḥ sarve dānavāśca mahābalāḥ // VRs_29.8 //
viṣaṇṇavadanāḥ sadyaḥ prāptāścaiva madantikam /
tatastaiḥ prārthyamāno'hamapibaṃ viṣamuttamam // VRs_29.9 //
726

atha sthāvaraviṣāṇāṃ jātibhedāḥ /--

tato'vaśiṣṭamabhavanmūlarūpeṇa tat viṣam /
patrarūpeṇa kutrāpi mṛttikārūpataḥ kvacit // VRs_29.10 //
kutracittoyarūpeṇa dhāturūpeṇa kutracit /
kandarūpeṇa kutrāpi trayodaśavidhaṃ viṣam // VRs_29.11 //

atha kandaviṣāṇāṃ nāmāni /--

teṣu śreṣṭhaṃ kandaviṣaṃ trayodaśavidhaṃ smṛtam /
karkaṭaṃ kālakūṭañca vatsanābhaṃ halāhalam // VRs_29.12 //
bālukaṃ kardamañcaivaṃ saktukaṃ mūlakantathā /
sarṣapaṃ śṛṅgikaṃ devi ! mustakañca mahāviṣam //
hāridrakamiti proktaṃ trayodaśavidhaṃ viṣam // VRs_29.13 //

atha karkaṭādikandaviṣāṇāṃ lakṣaṇam /--

karkaṭaṃ kapivarṇaṃ syāt kākacañcunibhaṃ punaḥ /
kālakūṭaṃ tato jñeyaṃ vatsanābhantu pāṇḍuram // VRs_29.14 //
bhaṅgurākandavat devi ! nīlavarṇaṃ halāhalam /
bālukaṃ bālukābhañca kardamaṃ kardamopamam // VRs_29.15 //
saktukaṃ śvetavarṇaṃ syācchuklakandantu mūlakam /
sarṣapaṃ pītavarṇaṃ syācchṛṅgikaṃ kṛṣṇapiṅgalam // VRs_29.16 //
mustābhaṃ mustakaṃ proktaṃ raktavarṇaṃ mahāviṣam /
hāridrakaṃ pītavarṇaṃ viṣabhedāḥ prakīrttitāḥ // VRs_29.17 //
727

atha śvetādivarṇabhedena viṣāṇāṃ jātibhedaḥ /--

caturddhā varṇabhedena viṣaṃ jñeyaṃ manīṣibhiḥ /
brahmakṣattriyaviṭśūdrāḥ śvetaraktāśca pītakāḥ //
kṛṣṇavarṇaḥ kramājjñeyo varṇānāmanupūrvaśaḥ // VRs_29.18 //

atha varṇabhedena viṣāṇāṃ kriyābhedaḥ /--

māraṇe kṛṣṇavarṇaṃ syādraktantu rasakarmaṇi /
pītavarṇaṃ kṣudrakāryye śvetavarṇaṃ rasāyane // VRs_29.19 //

atha viṣāmṛtayoḥ tulyayonitvanirdeśaḥ /--

kṣīrodasāgare devi ! mathyamāne varānane ! /
utpannamamṛtaṃ devi ! tathotpannaṃ mahāviṣam // VRs_29.20 //

atha viṣasya mātrānirdeśaḥ /--

āroṭaṃ bhakṣayet devi ! viṣaṃ sarṣapamātrakam /
prathame divase paścāddvitīyādau dvisarṣapam // VRs_29.21 //
728
pañcame divase devi ! bhakṣayet sarṣapatrayam /
ṣaṭsaptāṣṭadine'pyevaṃ navame vedasaṅkhyayā //
bhakṣayedrājikāvṛddhyā yāvadguñjāmitaṃ bhavet // VRs_29.22 //

atha prayogakālabhedena viṣasya kriyāviśeṣaḥ /--

māsamātraprayogeṇa kuṣṭhānyaṣṭa haredviṣam /
puṇḍarīkaṃ savisphoṭaṃ śvetamau.ḍumbaraṃ tathā // VRs_29.23 //
chinnābhinnaṃ kapālākhyaṃ klinnāhvaṃ śavagandhi ca /
kuṣṭhāni gaditānyaṣṭa hanyāddevi ! mahāviṣam // VRs_29.24 //
ṣaṇmāsasya prayogeṇa kāmarūpo bhavennaraḥ /
saṃvatsaraprayogeṇa sarvarogān vyapohati //
dvivatsaraprayogeṇa divyadeho bhavennaraḥ // VRs_29.25 //
729

atha mātrā'mātrābhedena viṣāmṛtayorguṇāguṇau /--

mātrayā bhakṣitaṃ devi ! viṣamapyamṛtāyate /
mātrādhikaṃ varārohe ! hyamṛtaṃ vā viṣaṃ bhavet // VRs_29.26 //

atha sātmyāsātmyayoramṛtaviṣayoḥ sahasā prayoge doṣaḥ /--

amṛtaṃ sahasā yuktaṃ śīlitaṃ viṣameva vā /
sātmyāsātmyaṃ vikārāya mṛtyave ca varānane ! // VRs_29.27 //

atha sahasā viṣasevane aṣṭau vegāḥ /--

vegāścāṣṭa prajāyante sahasā viṣaśīlinaḥ /
prathame tvagvikāraḥ syāddvitīye vepathurbhavet // VRs_29.28 //
dāho vege tṛtīye syāccaturthe vikṛto bhavet /
phenodgatiḥ pañcame syāt skandhayorbhaṅgajā tataḥ // VRs_29.29 //
jāḍyatā saptame vege cāṣṭame maraṇaṃ dhruvam /
evaṃ jñātvā varārohe ! pratīkāraṃ samācaret // VRs_29.30 //

atha viṣasevane saṃśodhanavidhiḥ /--

pittāntaṃ vamanaṃ kuryyādāmāntañca virecanam // VRs_29.31 //
730

atha viṣaghno gaṇaḥ /--

jātīnīlīśvarīsindhu-kācamācyadrikarṇikā /
triphalā karavīrañca kuṣṭhaṃ madhukajīrakam //
kṣīrivṛkṣatvageleti viṣaghno'yaṃ gaṇaḥ smṛtaḥ // VRs_29.32 //

atha gavyaghṛtasya viṣaghnatvoktiḥ /--

viṣaghnaṃ goghṛtaṃ devi ! māṅgalyaṃ jīvanaṃ smṛtam // VRs_29.33 //

atha viṣasya prayogavidhiḥ /--

aśvagandhāṃ sagojihvāṃ triśūlīṃ triphalāmapi /
prathamaṃ bhakṣayitvā ca sevayedgaralaṃ tataḥ // VRs_29.34 //
brahmacaryyaṃ varārohe ! viṣakāle samācaret /
pathyaṃ svasthamanā bhuktvā tadā siddhirna saṃśayaḥ // VRs_29.35 //
731

atha viṣasevinaḥ pathyāpathyavidhiḥ /--

gavye kṣīraghṛte peye śālyannamidameva ca /
śītalañca pibettoyaṃ pittalāni ca varjayet // VRs_29.36 //
jāṅgalāni ca māṃsāni chāgalohañca madgurān /
śarkarāṃ mākṣikaṃ kṣīraṃ sevanīyaṃ prayatnataḥ //
sevyaṃ devi ! sadā pathyamapathyaṃ dūratastyajet // VRs_29.37 //

atha prayojyaviṣāṇi /--

uddhṛtaṃ phalapākena navaṃ snigdhaṃ ghanaṃ guru /
avyāpannaṃ viṣaharairavātā''tapaśoṣitam // VRs_29.38 //
raktasarṣapatailena lipte vāsasi dhāritam /
saktukaṃ mustakaṃ śṛṅgī bālukaṃ sarṣapāhvayam // VRs_29.39 //
vatsanābhañca karmaṇyaṃ kālakūṭādikaṃ tataḥ /
na jātvanyat prayoktavyaṃ--" // VRs_29.40 //

atha tīkṣṇaviṣātiyuktaviṣayościkitsā /--

"--viṣe tīkṣṇe ca cārite /
atimātre ca karmaṇye peyaṃ ghṛtamanantaram // VRs_29.41 //
732
sabhārgīdadhidhūmottha-sārivātaṇḍalīyakam /
āgāradhūmamañjiṣṭhā-yaṣṭyāhvairvā samanvitam // VRs_29.42 //
lihyādvā madhusarpirbhyāṃ cūrṇitāmarjunatvacam /
ṭaṅkaṇaṃ meghanādena madhunā vā'pi pallavān // VRs_29.43 //

atha rasāyanārthaṃ viṣaprayoge vidhiḥ /--

viṣaṃ yuñjīta nityaṃ vai rasāyanaguṇaiṣiṇaḥ /
ghṛtopaskṛtadehasya viśuddhasya hitāśinaḥ // VRs_29.44 //

atha viṣaprayogārhapuruṣakālayornirdeśaḥ /--

sāttvikasyodite bhānau yojyaṃ śītavasantayoḥ /
grīṣme cā''tyayike vyādhau--" // VRs_29.45 //
733

atha viṣaprayogānarhakālādinirdeśaḥ /--

"--na varṣāsu na durdine /
na krodhini na pittārtte na klīve rājaveśmani // VRs_29.46 //
kṣuttṛṣṇābhramagharmādhva-vyādhyantaranipī.ḍite /
garbhiṇyāṃ bālavṛddheṣu na rūkṣeṣu na marmasu // VRs_29.47 //

atha viṣe niṣiddhadravyāṇi /--

abhyaste'pi viṣe yatnādvarjyavastu nivarttayet /
kaṭvamlalavaṇaṃ tailaṃ divāsvapnānalātapān // VRs_29.48 //

atha avasthāviśeṣe viṣasyāpakārakatvanirdeśaḥ /--

dṛgvibhramaṃ karṇarujamanyāṃścānilajān gadān /
viṣaṃ rūkṣāśinaḥ kuryyānmṛtyumeva tvajīrṇinaḥ // VRs_29.49 //

atha viṣaśodhanam /--

atha gomūtrasaṃyuktamātape śoṣayettryaham /
viṣaṃ bṛṃhaṇametaddhi viṣasyā''dau praśasyate // VRs_29.50 //
734

atha navajvare prathamaviṣakalpaḥ /--

tat pibenmastunā vāta-jvare kṣīreṇa pittaje /
śakṛnmūtreṇa kaphaje sarvaje triphalāmbhasā // VRs_29.51 //

atha jīrṇajvare dvitīyaviṣakalpaḥ /--

rodhracandanaṣa.ḍgranthā-śarkarāghṛtamākṣikaiḥ /
kṣīreṇa ca viṣaṃ yuktaṃ jīrṇajvaraharaṃ param // VRs_29.52 //

atha jīrṇajvarādau tṛtīyaviṣakalpaḥ /--

nikumbhakumbhatriphalā-sarpirmadhuviṣaiḥ kṛtaḥ /
nihanti mīdako jīrṇa-jvaramehatvagāmayān // VRs_29.53 //

atha viṣamajvare caturthaviṣakalpaḥ /--

śikhikarṇirasopetaṃ viṣamajvarajidviṣam // VRs_29.54 //

atha raktapitte pañcamaviṣakalpaḥ /--

viṣaṃ yaṣṭyāhvayaṃ rāsnā sevyamutpalakandakam /
taṇḍulodakapītāni raktapittasya bheṣajam // VRs_29.55 //
735

atha śvāsakāse ṣaṣṭhaviṣakalpaḥ /--

rāsnāvi.ḍaṅgatriphalā-devadārukaṭutrayam /
padmakaṃ kṣaudramamṛtā viṣañca śvāsakāsajit // VRs_29.56 //

atha śvāsahikkayoḥ saptamaviṣakalpaḥ /--

sitā rasaviṣakṣīra-prabālamadhukānvitā /
śvāsahikkāpahā lī.ḍhā--" // VRs_29.57 //

atha chardyāma aṣṭamaviṣakalpaḥ /--

"--chardighnāstu viṣānvitāḥ /
kṣaudrośīramadhukṣāra-rajanīkuṭajatvacaḥ // VRs_29.58 //

atha kṣaye navamaviṣakalpaḥ /--

cyavanaprāśanopetaṃ viṣaṃ kṣapayati kṣayam // VRs_29.59 //

atha viṣavidrāvaṇaghṛtākhyaḥ daśamaviṣakalpaḥ /--

vijayā pippalīmūlaṃ pippalīdvayacitrakaiḥ /
puṣkarāhvāśaṭīdrākṣā-yamānīkṣāradīpyakaiḥ // VRs_29.60 //
sitāyaṣṭidvibṛhatī saindhavaiḥ pālikaiḥ pacet /
saviṣārddhapalaiḥ prasthaṃ ghṛtāttajjīrṇabhuk pibet // VRs_29.61 //
durnāmamehagulmārma-timirakṛmipāṇḍukān /
galagrahagrahonmāda-kuṣṭhāni ca niyacchati //
viṣavidrāvaṇaṃ nāma ghṛtaṃ viṣarujaṃ haret // VRs_29.62 //
736

atha grahaṇyām ekādaśaviṣakalpaḥ /--

mustāvatsakapāṭhāgni-vyoṣaprativiṣāviṣam /
dhātakīmocaniryyāsaḥ cūtāsthi grahaṇīharam // VRs_29.63 //

atha mūtrakṛcchre dvādaśaviṣakalpaḥ /--

kṛcchraghnaṃ viṣapathyāgni-dantīdrākṣāniśāvṛṣāḥ // VRs_29.64 //

atha udāvarttāśmaryyoḥ trayodaśaviṣakalpaḥ /--

śilājatu viṣaṃ tryūṣamudāvarttāśmarīharam // VRs_29.65 //

atha aśmaryyāṃ caturdaśaviṣakalpaḥ /--

gomūtrakṣārasindhūttha-viṣapāṣāṇabhedakam /
vajravaddārayatyetadekataḥ pītamaśmarīm // VRs_29.66 //

atha gulme pañcadaśaviṣakalpaḥ /--

triphalāsvarjikākṣārairviṣaṃ gulmaprabhedanam // VRs_29.67 //

atha śūle ṣoḍaśaviṣakalpaḥ /--

pippalī pippalīmūlaṃ viṣaṃ śūlaharaṃ tathā // VRs_29.68 //

atha gulma plīhnoḥ saptadaśāṣṭādaśaviṣakalpau /--

viṣaṃ dravantī madhukaṃ drākṣārāsnāśaṭhīkaṇāḥ /
viṣaṃ vellamiṣikṣīraṃ gulmaplīhanivarhaṇam // VRs_29.69 //
737

atha plīhni ekonaviṃśaviṣakalpaḥ /--

plīhodaraghnaṃ payasā śatāhvākṛmijidviṣam // VRs_29.70 //

atha kuṣṭhe viṃśaviṣakalpaḥ /--

vāyasīmūlaniḥkvātha-pītaṃ kuṣṭhaharaṃ viṣam // VRs_29.71 //

atha kuṣṭhe ekaviṃśaviṣakalpaḥ /--

payasyārājavṛkṣatvak-trāyantīvākucībalāt /
plīhaghnībhakaṇābhyāñca viṣaṃ kvāthena kuṣṭhajit // VRs_29.72 //

atha kuṣṭhe dvāviṃśaviṣakalpaḥ /--

avalgujai.ḍagajayorvījaṃ kṣāradvayaṃ viṣam /
lepaḥ sasaindhavaḥ piṣṭo vāriṇā kuṣṭhanāśanaḥ // VRs_29.73 //

atha vicarcikādau trayoviṃśa-caturviṃśaviṣakalpau /--

citrakārkajaṭāhasti-pippalīvākucīviṣaiḥ /
sacandrakaire.ḍagaja-karañjaphalasaindhavaiḥ // VRs_29.74 //
savyoṣasarjikākṣāra-yavakṣāraniśādvayaiḥ /
agāradhūmasahitairbastamūtreṇa kalpitaiḥ // VRs_29.75 //
738
bhallātakāgniśampāka-viṣairvā mūtrapeṣitaiḥ /
lepo vicarcikādadru-rasikākiṭimāpahaḥ // VRs_29.76 //

atha vicarcikādau pañcaviṃśaviṣakalpaḥ /--

śampākapatratvaṅmūlaṃ viṣaṃ takrañca tadguṇam // VRs_29.77 //

atha kuṣṭhe ṣaḍviṃśaviṣakalpaḥ /--

kuṣṭhatumburuvījāni vājigandhā'mlavetasam /
haridrā vāyasī rāsnā haritālaṃ manaḥśilā // VRs_29.78 //
paṭolanimbapatrāṇi kaṇāgandhakasaindhavam /
viṣaṃ dāru śirīṣāsthi takra lepena kuṣṭhajit // VRs_29.79 //

atha kuṣṭhe viṣatailāstyaḥ saptaviṃśaviṣakalpaḥ /--

karañjakaravīrārka-mālatīraktacandanaiḥ /
āsphotākuṣṭhamañjiṣṭhā-saptacchadaniśānataiḥ // VRs_29.80 //
sindhuvāravacākṣvelairgavāṃ mūtre caturguṇe /
siddhaṃ kuṣṭhaharaṃ tailaṃ duṣṭavraṇaviśodhanam // VRs_29.81 //
739

atha kuṣṭhe kuṣṭhāditailākhyaḥ aṣṭāviṃśaviṣakalpaḥ /--

kuṣṭhāśvamārabhṛṅgārka-mūlasnuk kṣīrasaindhavaiḥ /
tailaṃ siddhaṃ viṣāvāpamabhyaṅgāt kuṣṭhajit param // VRs_29.82 //

atha kuṣṭhādau candanāditailākhyaḥ ekonatriṃśaviṣakalpaḥ /--

bhadraśrīdārumarica-dviharidrātrivṛdghanaiḥ /
gomūtrapiṣṭaiḥ palikairviṣasyārddhapalena ca // VRs_29.83 //
brāhmīrasārkajakṣīra-gośakṛdrasasaṃyutam /
prasthaṃ sarṣapatailasya siddhamāśu vyapohati //
pānādyaiḥ śīlitaṃ kuṣṭha duṣṭanā.ḍīvraṇāpacīḥ // VRs_29.84 //

atha śvitrādau triṃśaviṣakalpaḥ /--

viṣaṃ bhallātakīdvīpi-guñjānimbaphalairjayet /
lepo'mlapiṣṭaiḥ śvitrāṇi puṇḍarīkañca dāruṇam // VRs_29.85 //
740

atha śvitre ekatriśaviṣakalpaḥ /--

kakubhāruṣkaradvīpi-spṛkkāpatrailabālukam /
piṣṭaṃ khādiratāyena trirātramuṣitaṃ pibet //
śvitrī viṣeṇa saṅghaṣṭaṃ--" // VRs_29.86 //

atha śvitre kriyāntaram /--

"--tattatsphoṭān kilāsajān /
kaṇṭakena vibhidyāśu lepairlimpecca kauṣṭhikaiḥ // VRs_29.87 //

atha śvitre dvātriṃśaviṣakalpaḥ /--

athavā karavīrārka-mūlavākucikāviṣaiḥ /
bastāmbupiṣṭaiḥ sadvīpi-dvipapippalyaruṣkaraiḥ // VRs_29.88 //

atha āstikoktaśvitrāritailākhyaḥ trayastriṃśaviṣakalpaḥ /--

lākṣāsurāhvamañjiṣṭhā-kuṣṭhapadmakasārivāḥ /
guñjā mahī kuravako lāṅgalī vajrakandakaḥ // VRs_29.89 //
vārāhīkandakāsphotā saptāhvā girikarṇikā /
arkāśvamārayormūlaṃ nāgapuṣpaṃ nataṃ niśe // VRs_29.90 //
741
dantī viṣaṃ hastiviṣaṃ pippalyo maricāni ca /
taistailaṃ kaṭutailaṃ vā citrasyābhyañjanaṃ pacet //
savarṇakaraṇaṃ śreṣṭhamāstikasya vaco yathā // VRs_29.91 //

atha vāte catustriṃśaviṣakalpaḥ /--

eraṇḍatailaṃ triphalā gomūtraṃ citrakaṃ viṣam /
sarpiṣā sahitaṃ pītaṃ vātārttatvamapohati // VRs_29.92 //

atha agnidāhe pañcatriṃśaviṣakalpaḥ /--

korakaṃ cīraniḥkvāthe lāṅgalīviṣasarṣapaiḥ /
gandhakāṅkollamaricaiḥ sasnukkṣīrairvipācitam //
jayejjyotiṣmatītailamanalatvaggadānapi // VRs_29.93 //

atha bandhyāyāṃ ṣaṭtriṃśaviṣakalpaḥ /--

svarasaṃ vījapūrasya vacābrāhmīrasaṃ ghṛtam /
bandhyā pibantī saviṣaṃ suputtraiḥ parivāryyate // VRs_29.94 //
742

atha mū.ḍhagarbhe saptatriṃśaviṣakalpaḥ /--

vīrālāṅgalikādantī-viṣapāṣāṇabhedakaiḥ /
prayojyo mū.ḍhagarbhāṇāṃ pralepo garbhamocanaḥ // VRs_29.95 //

atha buddhivarddhane aṣṭatriṃśaviṣakalpaḥ /--

devadāru viṣaṃ sarpirgomūtraṃ kaṇṭakārikā /
vacā vākskhalanaṃ hanti buddheśca parivarddhanam // VRs_29.96 //

atha timire ekonacatvāriṃśaviṣakalpaḥ /--

viṣaṃ sarpiḥ sitā kṣaudraṃ timirāpahamañjanam // VRs_29.97 //

atha timire catvāriṃśaviṣakalpaḥ /--

viṣañcaikamajākṣīra-kalkitaṃ ghṛtadhūpitam // VRs_29.98 //

atha timire ekacatvāriśaviṣakalpaḥ /--

viṣaṃ dhātrīphalarasairasakṛt paribhāvitam /
añjanaṃ śaṅkhasahitaṃ pragā.ḍhaṃ timiraṃ jayet // VRs_29.99 //
743

atha kāce dvācatvāriṃśaviṣakalpaḥ /--

viṣamindrāyudhaṃ stanyairghṛṣṭaṃ kācajidañjanam // VRs_29.100 //

atha kāce tricatvāriṃśaviṣakalpaḥ /--

vījapūrarasairghṛṣṭaṃ viṣaṃ tadvat sitānvitam // VRs_29.101 //

atha kāce cataścatvāriṃśaviṣakalpaḥ /--

viṣaṃ māgadhikā dve ca niśi kācaghnamañjanam // VRs_29.102 //

atha śuklārme pañcacatvāriṃśaviṣakalpaḥ /--

śuklārmajit viṣaṃ kṛṣṇā-yuktaṃ gomūtrabhāvitam // VRs_29.103 //

atha śuklādau ṣaṭcatvāriṃśaviṣakalpaḥ /--

samudraphenasphuṭikā-kuruvindarasāñjanam /
kūrmapṛṣṭhañca tulyāni tebhyo'rddhāṃśamanaḥśilā // VRs_29.104 //
arddhamānāni marica-saindhavāyorajāṃsi ca /
atho yathottaraṃ dadyādayasā ca samaṃ viṣam // VRs_29.105 //
rasakriyeyaṃ madhunā śuklapillārmakācanut /
abhīkṣṇaṃ śītatoyena siñcennetre viṣāñjite // VRs_29.106 //
744

atha śuklādau sūryyaprabhāvarttyākhyaḥ saptacatvāriṃśaviṣakalpaḥ /--

raktacandanamañjiṣṭhā-tinti.ḍīphalasaktukaiḥ /
abhayālodhrakataka-niśāśaṅkhakaṇoṣaṇaiḥ // VRs_29.107 //
manaḥśilākarañjākṣa-vījogrāphenasaindhavaiḥ /
ajākṣīraiḥ samaviṣairvarttayo vihitā hitāḥ //
śuklārmamāṃsapilleṣu granthigaṇḍārbudeṣu ca // VRs_29.108 //

atha pille aṣṭacatvāriṃśaviṣakalpaḥ /--

rasonakandamarica-viṣasarṣapasaindhavaiḥ /
pillekṣaṇahitaṃ kāryyaṃ surasārasapeṣitaiḥ //
pūrayet sarpiṣā cānu sarpireva ca pāyayet // VRs_29.109 //

atha naktāndhye ekonapañcāśattamaviṣakalpaḥ /--

madhūkasāramadhuka-viṣakṣīrajalairghṛtam /
pakvaṃ santarpaṇaṃ śreṣṭhaṃ naktāndhye tvacirotthite // VRs_29.110 //
745

atha naktāndhye pañcāśattamaviṣakalpaḥ /--

añjanaṃ narapittena rocanāmadhuśṛṅgibhiḥ // VRs_29.111 //

atha karṇaśūle ekapañcāśattamaviṣakalpaḥ /--

svarjikākṣāramindhūtthaṃ śuklaśuklaṃ varaṃ viṣam /
karṇayoḥ pūraṇaṃ tīvra karṇaśūlanivarhaṇam // VRs_29.112 //

atha śiraḥśūle dvāpañcāśattamaviṣakalpaḥ /--

nasyaṃ śirorukśamanaṃ pratyakpuṣpīsitāviṣam // VRs_29.113 //

atha śiraḥśūle tripañcāśattamaviṣakalpaḥ /--

athavā natayaṣṭyāhva-śarkarā viṣasaṃyutā // VRs_29.114 //
746

atha pūtinasye catuḥpañcāśattamaviṣakalpaḥ /--

śuṇṭhī paṣyā viṣaṃ pāṭhā trāyantī pūtināmajit // VRs_29.115 //

atha mukharāge prapauṇḍarokāditailākhyaḥ pañcapañcāśattamaviṣakalpaḥ /--

prapauṇḍarīkamañjiṣṭhā-viṣatindusamudbhavaiḥ /
nihanti sādhitaṃ tailaṃ gaṇḍūṣeṇa mukhāmayān // VRs_29.116 //

atha mukharoge ṣaṭpañcāśattamaviṣakalpaḥ /--

elākhadirakakkola-jātīkarpūracandanaiḥ /
bolābdabālaidviguṇa-viṣaiḥ sārāmbupeṣitaiḥ //
samūtrā vaṭikāḥ klaptā dhṛtā ghnanti mukhāmayān // VRs_29.117 //

atha palitādau saptapañcāśattamaviṣakalpaḥ /--

kaṭutailaviṣaṃ nasyaṃ palitāruṃṣikāpaham // VRs_29.118 //

atha khalatau aṣṭapañcāśattamaviṣakalpaḥ /--

snuhyarkakṣīrabhṛṅgāmbu-gomūtrahalinīviṣaiḥ /
guñjāviśālāmaricaiḥ kaṭutailaṃ vipācitam //
khalatiṃ śamayati--" // VRs_29.119 //
747

atha digdhāhate ekonaṣaṣṭitamaviṣakalpaḥ /--

"--amlapiṣṭamaṣṭaguṇaṃ viṣāt /
sindhūtthakārpāsaphalaṃ piṇḍitaṃ saha sarpiṣā //
kṣīreṇā''jena vā lepādviṣadigdhāyudhapraṇut // VRs_29.120 //

atha duṣṭavraṇe ṣaṣṭitamaviṣakalpaḥ /--

viṣaṃ rasāñjanaṃ bhārgī vṛścikālī mahāsahā /
savedane sapāke ca vraṇe duṣṭe pralepanam // VRs_29.121 //

atha apacyāṃ kṛtamālādighṛtākhyaḥ ekaṣaṣṭitamaviṣakalpaḥ /--

kṛtamālārkapūtīka-vatsakātiviṣāviṣam /
siddhaṃ yadiṅgudakvāthaiḥ sarpistadapacīharam // VRs_29.122 //

atha apacīghnatailākhyaḥ dviṣaṣṭitamaviṣakalpaḥ /--

kākādanīmāgadhikā-nalikātuṇḍikāphalaiḥ /
jīmūtavījakarkoṭa-viśālākṛtavedhanaiḥ // VRs_29.123 //
748
pāṭhānvitaiḥ palārddhāṃśairviṣakarṣayutaiḥ pacet /
prasthaṃ karañjatailasya nirguṇḍīsvarasā.ḍhake //
tajjayedapacīṃ ghorāṃ nāvanābhyaṅgapānataḥ // VRs_29.124 //

atha apacyādau triṣaṣṭitamaviṣakalpaḥ /--

guñjāṭaṅkaṇaśigrumūlarajanī-śampākabhallātakāḥ
snuhyarkāgnikarañjasaindhavavacā-kuṣṭhābhayālāṅgalīḥ /
varṣābhūśaṭhabhūśirīṣavaraṇa-vyoṣāśvamārā viṣaṃ
gomūtraṃ śamayedviliptamapacī-granthyarbudaślīpadām // VRs_29.125 //

atha viṣe mantrādikriyāvaiphalye pratīkāraḥ /--

viṣe prativiṣaṃ yuñjyānmantratantrairasidhyati /
atīte pañcame vege saptamasyānatikrame // VRs_29.126 //

atha sarpadaṣṭe catuḥṣaṣṭitamaviṣakalpaḥ /--

yuñjyānmūlaviṣaṃ sarpa-daṣṭānāṃ pānalepayoḥ // VRs_29.127 //
749

atha sarpaviṣe mūlaviṣasya mātrā /--

caturbhiḥ ṣa.ḍbhiraṣṭābhirhīnamadhyottamā yavaiḥ /
mātrāṃ viṣasya mūlasya prayuñjīta ca sarvadā // VRs_29.128 //

atha kīṭaviṣe mūlaviṣasya mātrā /--

daṣṭasya dvau yavau kīṭaiḥ--"

atha vṛścikaviṣe mūlaviṣasya mātrā /--

"--tilamātrantu vṛścikaiḥ // VRs_29.129 //

atha lūtāviṣe pañcaṣaṣṭitamaviṣakalpaḥ /--

naiva tvasṛksthe pāne tu lūtādaṣṭasya neṣyate /
vraścayā lepayeddaṃśaṃ tasya jñātvā suniścitam // VRs_29.130 //

atha jaṅgamaviṣe ṣaṭṣaṣṭitamaviṣakalpaḥ /--

kṣīrakṣaudraghṛtairyuktaṃ pītaṃ hanti viṣaṃ viṣam // VRs_29.131 //

atha jaṅgamaviṣe saptaṣaṣṭitamaviṣakalpaḥ /--

sasinduvāratagaraṃ mṛtasañjīvanaṃ viṣam // VRs_29.132 //

atha ākhuviṣe aṣṭaṣaṣṭitamaviṣakalpaḥ /--

śirīṣakusumaṃ patraṃ viṣamākhuviṣāpaham // VRs_29.133 //
750

atha sarvaviṣe ekonasaptatitamaviṣakalpaḥ /--

devadāru nataṃ māṃsī drāmilī vākucī viṣam /
kuṣṭhañca pānalepābhyāṃ samastaviṣanāśanam // VRs_29.134 //

atha saṃjñājanane saptatitamaviṣakalpaḥ /--

manaḥśilā'ñjanālailā-sinduvārāmarāhvayam /
saraktaṃ kuṅkumaviṣaṃ dhmātaṃ niḥsaṃjñabodhanam // VRs_29.135 //

atha viṣajadāhe ekasaptatitamaviṣakalpaḥ /--

dāhe viṣodbhave lepaḥ saktukṣīraghṛtairyutaḥ // VRs_29.136 //

atha duḥsādhyaroge dvāsaptatitamaviṣakalpaḥ /--

anyeṣvapi ca rogeṣu śeṣopāyaparikṣaye /
pratyahaṃ viṣakandasya triyavaṃ yavameva vā //
śuddhasya rājikāvṛddhyā varṣaṃ bhuktvā jayedgadān // VRs_29.137 //
751

atha rasāyane trisaptatitamaviṣakalpaḥ /--

vacāgandhakasindhūttha-trāyamāṇāmlavetasam /
vyoṣāgnivellapāṭhāmla-karṇīkarikaṇāviṣam // VRs_29.138 //
cāṅgerīnāgadamanī-vāyasītriphalārasaiḥ /
bhāvitaṃ madhusarpirbhyāṃ bhakṣitaṃ syādrasāyanam // VRs_29.139 //

atha rasāyane catuḥsaptatitamaviṣakalpaḥ /--

viṣaśulvarasavyoṣa gandhakānāṃ palaṃ palam /
paladvayaṃ harītakyāścitrakasya palatrayam // VRs_29.140 //
kauntīmustācaturjātaṃ karṣāṃśañca vicūrṇitam /
triguṇaśca gu.ḍaḥ kāryyā vaṭikā māṣasammitā //
bhakṣayettāṃ jarāgrasto mahārogaiśca pī.ḍitaḥ // VRs_29.141 //

atha jayāgu.ḍikākhyaḥ pañcasaptatitamādi-caturdaśādhikaśatatamāntaviṣakalpaḥ /--

haridrā nimbapatrāṇi pippalyo maricāni ca /
mustā vi.ḍaṅgaṃ mūtreṇa piṣṭamājena piṇḍitam // VRs_29.142 //
nāvanāñjanapāneṣu gomūtrāsṛgrasāñjanaiḥ /
jayet prayuktaṃ viṣama-jvarān saghṛtasādhitam 75 // VRs_29.143 //
752
sarvajaṃ samadhu-vyoṣaṃ 76 gavāṃ mūtreṇa sūtakam 77 /
candanasya kaṣāyeṇa 78 raktapittaṃ vṛṣasya vā 79 // VRs_29.144 //
kṣayaṃ kṣīrāśvagandhābhyāṃ 80 kāsaśvāsaṃ samākṣikam 81 /
takreṇa grahaṇīrogaṃ 82 kṛcchraṃ taṇḍulavāriṇā 83 // VRs_29.145 //
pramehaṃ madhunā 84 gulmaṃ śūlañca gu.ḍavāriṇā 85 /
pāṇḍuśophaṃ gavāṃ kṣīreṇāmbhasā traiphalena vā 86 / 87 // VRs_29.146 //
gavāṃ mūtreṇa kuṣṭhāni 88 kṣaudreṇo.ḍumbarāhvayam 89 /
takreṇa yuktañcā''lepāddadrupāmāvicarcikāḥ 90 // VRs_29.147 //
pītamuṣṇāmbhasā vāyuṃ 91 tulasyā''lepanādgrahān 92 /
samūtraṃ vismṛtiṃ nasyena 93 añjanena dṛgāmayān 94 // VRs_29.148 //
753
syandādhimanthau sastanyam 95 armakopaṃ maśoṇitam 96 /
sakāsamardaṃ kācādīn 97 sabhṛṅgodaṃ niśāndhatām 98 // VRs_29.149 //
rambhākandāmbhasā puṣpaṃ 99 pillaṃ tāmramadhūtkaṭam 100 /
satūlamārttiṃ dantānāṃ gaṇḍūṣeṇa 101 vilepanāt // VRs_29.150 //
sagomūtraṃ śiraḥśūlaṃ 102 sakṣaudrāmlaṃ kṣatavraṇān 103 /
bhagandarāpacīgranthīn sakṣaudraṃ 104 sagu.ḍaṃ vraṇān 105 // VRs_29.151 //
nārikelāmbhasā liṅga-vikārān 106 sevanāt punaḥ /
pradaraṃ bhṛṅgamāreṇa 107 nāgapuṣpasya sarpiṣā 108 // VRs_29.152 //
rambhākandāmbusarpirbhyāṃ pītaṃ liptamaherviṣam 109 /
gotakranaramūtrābhyāmathā''khoḥ 110 vṛścikasya tu // VRs_29.153 //
754
sārkakṣīraṃ vilepena 111 lūtānāntu jalaudanam 112 /
śatapatrarasājyābhyāṃ viṣaṃ sarvañca sarvathā 113 // VRs_29.154 //
bhasmasūtaṃ gu.ḍakṣaudra-ghṛtaiḥ saha niṣevitam 114 /
jarāṃ jayedato nāmnā gu.ḍikeyaṃ jayoditā // VRs_29.155 //

atha jayantīvaṭikākhyaḥ pañcadaśādhikaśatatamaviṣakalpaḥ /--

vacā'śvagandhāmaricopakulyā-tālīśamustāpicumardapāṭhāḥ /
viṣañca teṣāṃ vaṭikā jayantyaḥ phale prayoge ca jayāsamānāḥ // VRs_29.156 //

atha jayāvaṭikākhyaḥ ṣo.ḍaśādhikaśatatamaviṣakalpaḥ /--

vāsā'mṛtākhadiranimbavi.ḍaṅgapathyā-
kvāthe viṣatrikaṭucitrakalohatiktāḥ /
āvāpya māṣatulitā vaṭikā praṇītā
kṣaudrānvitā kṣapayati kṣayakuṣṭhajātam // VRs_29.157 //

atha rasāyane saptadaśādhikaśatatamaviṣakalpaḥ /--

kāntābhrakaśilādhātu-viṣasūtakamākṣikam /
śīlitaṃ madhusarpirbhyāṃ vyādhivārddhakamṛtyujit // VRs_29.158 //
755

atha vājīkaraṇe aṣṭādaśādhikaśatatamaviṣakalpaḥ /--

naṣṭaśukraḥ payodrākṣā-kapikacchumahāviṣam /
śīlayenmadhusarpirbhyāṃ sakharjūraṃ sayaṣṭikam // VRs_29.159 //

atha viṣasevanasya phalam /--

śatruprayuktādviṣato garādvā lūtābhujaṅgākhuviṣājjarāyāḥ /
akālamṛtyugrahapāpmano'pi viṣāśino nāsti bhayaṃ narasya // VRs_29.160 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye viṣakalpo nāmaikonatriṃśattamo'dhyāyaḥ // 29 //