Adhyāya 1, Āhnika 2, Sūtra 14

397

dharmavikalpanirdeśe 'rthasadbhāvapratiṣedha upacāracchalam // 1.2.14 //

abhidhānasya dharmo yathārthaprayogaḥ, dharmavikalpo 'nyatra dṛṣṭasyānyatra prayogaḥ, tasya nirdeśe dharmavikalpanirdeśe/ yathā mañcāḥ krośantīti arthasadbhāvena pratiṣedhaḥ,

398 mañcasthāḥ puruṣāḥ krośanti na tu mañcāḥ krośanti/ kā punar atrārthavikalpopapattiḥ? anyathā prayuktasyānyathārthakalpanam, bhaktyā prayoge prādhānyena kalpanam upacāraviṣayaṃ chalam upacāracchalam/ upacāro nītārthaḥ sahacaraṇādinimittena, atadbhāve tadvad abhidhānam upacāra iti/ atra samādhiḥ — prasiddhe prayoge vaktur yathābhiprāyaṃ śabdārthayor abhyanujñā pratiṣedhā vā na cchandataḥ/ pradhānabhūtasya śabdasya bhāktasya ca guṇabhūtasya prayoga ubhayor lokasiddhaḥ/ siddhe prayoge yathā vaktur abhiprāyas tathā śabdārthāv anujñeyau pratiṣedhyau vā na cchandataḥ/ yadi vaktā pradhānaśabdaṃ prayuṅkte yathābhūtasyābhyanujñā pratiṣedho vā, na cchandataḥ/ atha guṇabhūtam, tadā guṇabhūtasya/ yatra tu vaktā guṇabhūtaṃ śabdaṃ prayuṅkte pradhānabhūtam abhipretya paraḥ pratiṣedhati, svamanīṣayā pratiṣedho 'sau bhavati na paropālambha iti//