aviṣeṣe vā kiñcit sādharmyād ekacchalaprasaṅaḥ // 1.2.17 //
chalasya dvitvam abhyanujñāya tritvaṃ pratiṣidhyate kiñcit sādharmyāt/ yathā cāyaṃ hetus tritvaṃ pratiṣedhati tathā dvitvam apy abhyanujñātaṃ pratiṣedhati, vidyate hi kiñcit sādharmyaṃ dvayor apīti/ atha dvitvaṃ kiñcitsādharmyān na nivartate, tritvam api na nivartsyati//
Adhyāya 1, Āhnika 2, Sūtra 18
chalalakṣaṇād ūrdhvam —
sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ // 1.2.18 //
prayukte hi hetau yaḥ prasaṅgo jāyate sa jātiḥ/ sa ca prasaṅgaḥ sādharmyavaidharmyābhyāṃ pratyavasthānam upālambhaḥ pratiṣedha iti/