Adhyāya 1, Āhnika 2

Adhyāya 1, Āhnika 2, Sūtra 1

iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya prathamāhnikam/

335 dvitīyāhnikam

tisraḥ kathā bhavanti — vādo jalpo vitaṇḍā ceti/ tāsām —

pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ // 1.2.1 //

ekādhikaraṇasthau viruddhau dharmau pakṣapratipakṣau pratyanīkabhāvāt, asty ātmā nāsty ātmeti/

336 nānādhikaraṇasthau viruddhau na pakṣapratipakṣau, yathā — nitya ātmā anityā buddhir iti/ parigraho 'bhyupagamavyavasthā/ so 'yam pakṣapratipakṣaparigraho vādaḥ/ tasya viśeṣanaṃ pramāṇatarkasādhanopālambhaḥ, pramāṇais tarkeṇa ca sādhanam upālambhaś cāsmin kriyata iti/ sādhanaṃ sthāpanā/ upālambhaḥ pratiṣedhaḥ/ tau sādhanopālambhāv ubhayor api pakṣayor vyatiṣaktāv anubaddhau ca yāvad eko nivṛtta ekataro vyavasthita iti nivṛttasyopālambho vyavasthitasya sādhanam iti/

339 jalpe nigrahasthānaviniyogād vāde tatpratiṣedhaḥ/ pratiṣedhe kasyacid abhyanujñānārthaṃ siddhāntāviruddha iti vacanam/

340 siddhāntam abhyupetya tadvirodhī viruddha iti hetvābhāsasya nigrahasthānasyābhyanujñā vāde/ pañcāvayavopapanna iti

341 hīnam anyatamenāpy avayavena nyūnamhetūdāharaṇādhikam adhikam iti caitayor abhyanujñānārtham iti/ avayaveṣu pramānatarkāntarbhāve pṛthak pramāṇatarkagrahaṇaṃ sādhanopālambhavyatiṣaṅgajñāpanārtham/ anyathobhāv api pakṣau sthāpanāpravṛttau vāda iti syāt/

342 antareṇāpi cāvayavasambandhaṃ pramāṇāny arthaṃ sādhayantīti dṛṣṭam, tenāpi kalpena sādhanopālambhau vāde bhavata iti jñāpayati/ chalajātinigrahasthānasādhanopālambho jalpa iti vacanād vinigraho jalpa iti mā vijñāyi, chalajātinigrahasthānasādhanopālambha eva jalpaḥ pramāṇatarkasādhanopālambho vād eveti mā vijñāyīty evamarthaṃ pṛthak pramānatarkagrahaṇam iti// 1 //