Adhyāya 4, Āhnika 1, Sūtra 67

1032 ayaṃ tu samādhiḥ —

na, saṅkalpanimittatvāc ca rāgādīnām // 4.1.67 //

karmanimittatvād itaretaranimittatvāc ceti samuccayaḥ/ mithyāsaṅkalpebhyo rañjanīyakopanīyamohanīyebhyo rāgadveṣamohā utpadyante, karma ca sattvanikāyanirvartakaṃ naiyamikān rāgadveṣamohān nirvarttayati, niyamadarśanāt/ dṛśyate hi kaścit sattvanikāyo rāgabahulaḥ kaścid dveṣabahulaḥ kaścin mohabahula iti/ itaretaranimittā ca rāgādīnām utpattiḥ/ mūḍho rajyati mūḍhaḥ kupyati rakto muhyati kupito muhyati/

1033 sarvamithyāsaṅkalpānāṃ tattvajñānād anutpattiḥ kāraṇānutpātau ca kāryānutpatter iti rāgādīnām atyantam anutpattir iti/ anādiś ca kleśasantatir ity ayuktam, sarve ime khalv ādhyātmikā bhāvā anādinā prabandhena pravarttante śarīrādayaḥ, na jātv atra kaścid anutpannapūrvaḥ prathamata utpadyate 'nyatra tattvajñānāt/ na caivaṃ saty anutpattidharmakaṃ kiñcid avyayadharmakaṃ pratijñāyate iti/ karma ca sattvanikāyanirvartakaṃ tattvajñānakṛtān mithyāsaṅkalpavighātān na rāgādyutpattinimittaṃ bhavati, sukhaduḥkhasaṃvittiḥ phalaṃ tu bhavatīti//67//

1035 atha caturthādhyāyasya dvitīyam āhnikam/