Adhyāya 4, Āhnika 2, Sūtra 3

ataḥ paraṃ kācit saṃjñā heyā kācid bhāvayitavyety upadiśyate, nāthanirākaraṇam arthopādānaṃ vā/ katham iti? —

tannimittaṃ tv avayavyabhimānaḥ // 4.2.3 //

teṣāṃ doṣāṇāṃ nimittaṃ tv avayavyabhimānaḥ/ sā ca khalu strīsaṃjñā sapariṣkārā puruṣasya, puruṣasaṃjñā ca striyāḥ sapariṣkārā nimittasaṃjñā anuvyañjanasaṃjñā ca/

1041 nimittasaṃjñā — rasanāśrotram, dantoṣṭham, cakṣurnāsikam/ anuvyañjanasaṃjñā — itthaṃ daṇḍā ittham oṣṭhāv iti/ seyaṃ saṃjñā kāmaṃ vardhayati tadanuṣaktāṃś ca doṣān vivarjanīyān, varjanaṃ tv asyāḥ/ bhedenāvayavasaṃjñā — keśalomamāṃsaśoṇitāsthisnāyuśirākaphapittoccārādisaṃjñā;

1042 tām aśubhasaṃjñety ācakṣate/ tām asya bhāvayataḥ kāmarāgaḥ prahīyate/ saty eva ca dvividhe viṣaye kācit saṃjñā bhāvanīyā kācit parivarjanīyety upadiśyate, yathā viṣasampṛkte 'nne 'nnasaṃjñopādānāya viṣasaṃjñā prahāṇāyeti//3//