Adhikāra 50

हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् ॥
हितः शोणितमोक्षश्च यच्चापि लघुभोजनम् ॥ १ ॥
सर्षपीं लिखितां सूक्ष्मैः कषायैरवचूर्णयेत् ॥
तैरेवाभ्यञ्जनं तैलं साधयेद्व्रणरोपणम् ॥ २ ॥
क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः ॥
368
अष्ठीलायां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत् ॥ ३ ॥
कुम्भिकायां हरेद्रक्तं पक्वायां शोधिते व्रणे ॥
तिन्दुकत्रिफलालोध्रैर्लेपस्तैलं च रोपणम् ॥ ४ ॥
अलज्यां(?) हृतरक्तायामयमेव क्रियाक्रमः ॥
स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान् ॥
सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ॥ ५ ॥
उत्तमाख्यां तु पिडिकां संछेद्य बडिशोद्धृताम् ॥
कल्कचूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत् ॥ ६ ॥
क्रमः पित्तविसर्पोक्तः पुष्करीमूढयोर्हितः ॥ ७ ॥
त्वक्पाके स्पर्शहान्यां च सेचयेन्मृदितं पुनः ॥
बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत् ॥ ८ ॥
रसक्रिया विधातव्या लिखिते शतपोतके ॥
पृथक्पर्ण्यादिसिद्धं च तैलं देयमनन्तरम् ॥ ९ ॥
369
रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ॥
कषायकल्कसर्पींषि तैलचूर्णरसक्रियाः ॥
शोधने रोपणे चैव वीक्ष्य वीक्ष्यावचारयेत् ॥ १० ॥
अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् ॥
प्रत्याख्याय प्रकुर्वीत भिषक्तेषां प्रतिक्रियाम् ॥ ११ ॥