393
विरेकवमनालेपसेचनासृग्विमोक्षणैः ॥
उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥ १ ॥
पटोलपिचुमन्दाभ्यां पिप्पल्या मदनेन च ॥
विसर्पे चमनं शस्तं तथैवेन्द्रयवैः सह ॥ २ ॥
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह ॥
प्रयोक्तव्यं विरेकार्थं विसर्पज्वरशान्तये ॥
रसमामलकानां वा घृतमिश्रं प्रदापयेत् ॥ ३ ॥
तृणवर्ज्यं प्रयोक्तव्यं पञ्चमूलचतुष्टयम् ॥
प्रदेहसेकसर्पिर्भिर्विसर्पे वातसंभवे ॥ ४ ॥
कुष्ठं शताह्वा सुरदारु मुस्ता वाराहिकुस्तुम्बुरुकृष्णगन्धाः ॥
वातेऽर्कवंशार्तगलाश्च योज्याः सेकेषु लेपेषु तथा घृतेषु ॥ ५ ॥
प्रपौण्डरीकमञ्जिष्ठापद्मकोशीरचन्दनैः ॥
सयष्टीन्दीवरैः पित्ते क्षीरपिष्टैः प्रलेपनम् ॥ ६ ॥