सनत्कुमार उवाच |

तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः |
दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम् || १ ||
एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः |
ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः || २ ||
तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः |
सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः || ३ ||
तेषां तं भावमालक्ष्य मातरिश्वा महातपाः |
सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः |
ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः || ४ ||
तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् |
आसीनमासने पुण्ये ऋषयः संशितव्रताः |
पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा || ५ ||
स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च |
वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च || ६ ||
अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा |
पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च || ७ ||
चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा |
स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः |
वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम् || ८ ||
एतत्सर्वमशेषेण कथयामास स प्रभुः |
दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा || ९ ||
अथ दिव्येन रूपेण सामवाग्दिङ्निरीक्षणा |
यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती || १० ||
न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी |
कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी || ११ ||
कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा |
कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी || १२ ||
छन्दोविचितिमध्या च मीमांसानाभिरेव च |
पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा || १३ ||
आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः |
लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः || १४ ||
श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी |
वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा || १५ ||
तस्यान्ते ऽवभृथे प्लुत्य वायुना सह संगताः |
तामपृच्छन्त का न्वेषा वायुं देवं महाधियम् || १६ ||
उवाच स महातेजा ऋषीन्धर्मानुभावितान् |
शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः || १७ ||
यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता |
इयं सरस्वती नाम ब्रह्मलोकविभूषणा || १८ ||
प्रथमं मर्त्यलोके ऽस्मिन्युष्मत्सिद्ध्यर्थमागता |
नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते || १९ ||

ऋषय ऊचुः |

कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा |
कारणं किं च तत्रासीदेतदिच्छाम वेदितुम् || २० ||

वायुरुवाच |

अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् |
ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह || २१ ||
यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा |
असृजत्सर्वभूतानि स्थावराणि चराणि च || २२ ||
स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः |
अवेक्षमाणः स्वांल् लोकांश्चतुर्भिर्मुखपङ्कजैः || २३ ||
देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः |
अमन्यत न मे ऽन्यो ऽस्ति समो लोके न चाधिकः || २४ ||
यो ऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः |
देवमानुषतिर्यक्षु ग्रसामि विसृजामि च || २५ ||
अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते |
नियन्ता लोककर्ता च न मयास्ति समः क्वचित् || २६ ||
तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः |
उवाच चैनं दीप्तात्मा मैवं मंस्था महामते |
अयं हि तव संमोहो विनाशाय भविष्यति || २७ ||
न युक्तमीदृशं ते ऽद्य सत्त्वस्थस्यात्मयोनिनः |
स्रष्टा त्वं चैव नान्यो ऽस्ति तथापि न यशस्करम् || २८ ||
अहं कर्ता हि भूतानां भुवनस्य तथैव च |
करोमि न च संमोहं यथा त्वं देव कत्थसे || २९ ||
तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो |
अहमेव हि भूतानां धर्ता भर्ता तथैव च |
मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे || ३० ||
अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् |
उवाच चैव तौ वेदो नैतदेवमिति प्रभुः || ३१ ||
अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् |
शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह || ३२ ||
परमेशो महादेवो रुद्रः सर्वगतः प्रभुः |
येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः || ३३ ||
यज्ञो ऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् |
सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् || ३४ ||
तमेवंवादिनं देवो ब्रह्मा वेदमभाषत |
अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च || ३५ ||
मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः |
मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः |
प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः || ३६ ||
एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह |
आदित्यमण्डलाकारमदृश्यत च मण्डलम् |
महच्छब्देन महता उपरिष्टाद्वियत्स्थितम् || ३७ ||
स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः |
हिमवत्कुञ्जमासाद्य नानाविहगनादितम् |
व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह || ३८ ||
ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः |
चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः || ३९ ||
स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् |
तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् |
आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम् || ४० ||
तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् |
संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत || ४१ ||
वर्धमानं तदा तत्तु वडवामुखसंनिभम् |
दीप्तिमच्छब्दवच्चैव देवो ऽसौ दीप्तमण्डलः || ४२ ||
हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि |
चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः || ४३ ||
दीप्तिकृत्तशिराः सो ऽथ दुःखेनोस्रेण चार्दितः |
पपात मूढचेता वै योगधर्मविवर्जितः || ४४ ||
ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः |
मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा || ४५ ||

ब्रह्मोवाच |

नमः सहस्रनेत्राय शतनेत्राय वै नमः |
नमो विवृतवक्त्राय शतवक्त्राय वै नमः || ४६ ||
नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः |
नमः सहस्रपादाय सर्वपादाय वै नमः || ४७ ||
सहस्रपाणये चैव सर्वतःपाणये नमः |
नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः || ४८ ||
आदित्यवर्णाय नमः शिरसश्छेदनाय च |
सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः || ४९ ||
नमः सहस्रलिङ्गाय सहस्रचरणाय च |
संहारलिङ्गिने चैव जललिङ्गाय वै नमः || ५० ||
अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च |
व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च || ५१ ||
इन्द्रियार्थविशेषाय तथा नियमकारिणे |
भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च || ५२ ||
त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो |
शरणागताय दान्ताय प्रसादं कर्तुमर्हसि || ५३ ||
तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह |
स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा || ५४ ||
चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः |
विमाने सूर्यसंकाशे तेजोराशिमपश्यत || ५५ ||
तस्य मध्यात्ततो वाचं महतीं समशृण्वत |
गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् |
विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम् || ५६ ||
संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः |
यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे || ५७ ||
मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति |
स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति || ५८ ||
तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव |
मयैव कारिता तेन निर्वृतश्चाधुना भव || ५९ ||
तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते |
शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे |
स्तवेनानेन तुष्टो ऽस्मि किं ददानि च ते ऽनघ || ६० ||

वायुरुवाच |

ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा |
उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् || ६१ ||
भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते |
इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया |
ननु स्मरेयमेतच्च शिरसश्छेदनं विभो || ६२ ||
भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् |
तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम् || ६३ ||
विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः |
स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः |
शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते || ६४ ||
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत |
गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः |
सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत || ६५ ||

वायुरुवाच |

य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम् |
स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् || ६६ ||
यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः |
स सर्वपापनिर्मुक्तो रुद्रलोके महीयते || ६७ ||
नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् |
आख्येयं नापि चाज्ञाय न शठाय न मानिने || ६८ ||
इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि |
कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम् || ६९ ||
इति स्कन्दपुराणे पञ्चमो ऽध्यायः ||